(

BIBLIOTHECA INDICA;

COLLECTION OF ORIENTAL WORKS

PUBLISHED UNDER THE PATRONAGE OF THE Pon. Court of Pirectors of the Bast Invia Company, AND THE SUPERINTENDENCE OF THE

ASIATIC SOCIETY OF BENGAL.

Nos. 47, 48, 80.

CHAITANYA-CHANDRODAYA, OR THE INCARNATION OF CHAITANYA; A DRAMA, IN TEN ACTS, BY KAVIKARNAPURA. | WITH A COMMENTARY EXPLANATORY OF THE PRAKRITA PASSAGES,

By Viswandtua S’AstTRr.

Epitep एर RAsSENDRALA’L Mitra.

CALCUTTA :

PRINTED BY J. THOMAS, AT THE BAPTIST MISSION PERSS, CIRCULAR ROAD. 1854.

Google

INTRODUCTION.

Asourt the time when Luther was engaged in reforming the Church of Christ inEurope, a Bréhman in Bengal employed himself in a similar mission with regard to the religion of the Hindus. The European reformer exerted his head and heart to cleanse the Church of the manifold corruptions which ages of papal supremacy and priestcraft had engrafted on the simple doctrines of the Bible, while his Bengal contemporary laboured assiduously to revive the neglected theosophy of the Bhagavat. The one inculcated the doctrine of justification by faith alone, and the other the mys- tery of Bhakti. But the tourse of the two reformers did not run parallel. The monk of Wittenburg commenced and ended _a reformer, and his life was devoted most successfully to the re- demption of Europe from the thraldom of priestcraft, while the speculative Brahman early retired from the busy scenes and cares of life to meditate in ascetic seclusion on divine love and mercy, and his ardent exertions to break through the trammels of caste and the despotic influence of the Indian hierarchy served but to create a system of gloomy mysticism,

This system is called by its followers the doctrine of Bhakti- mdrga or the translation of faith.” It owes its origin to a disposi- tion for metaphysical enquiry operating upon a very ardent and enthusiatic temperament—to a conflict of doubt and uncertainty resulting from a longing of the mind to penetrate deeper into those mysterious secrets, the nature and the attributes of the Deity, which have often employed, but uniformly baffled, human comprehension; and as the result of such a cause, traces of it may be found in some shapc or other in every religion of

11 INTRODUCTION.

the world. The ancient schools of Greece afford abundant evidence of its predominance in the days of Socrates and Plato, and the theories of the modern philosophers of Europe are not exempt from its mystic tinge. In the Bible many passages occur which would afford as good instances of mystic devotion as any to be met with in the pastorals of Jayadeva or the poems of Rupa Goswimi. But the closest resemblance to the system is borne by the visionary and delusive doctrine of the Sufis. Sir William Jones was the first who noticed this analogy, in his admirable essay on the mystic poetry of the Persians and Hindus, but little has been done since to throw light on the subject. It may not be uninteresting, therefore, to place, in juxtaposi- tion, the most salient points of the two systems.

Both the Sufi and the Bhakta alike yearn for communion with a beneficent creator, and assume an ardent and enthusiastic love for him to be the only means through which that union is to be effected. The one is as thorough an optimist as the other. The Sufi represents himself as entirely devoted to the search of truth, and perfectly independent of the ordinances of the canonical law ; so doth the Bhakta. A blind submission to the opinions of the Khalifé is a peculiar characteristic of Sufism. Its followers are invited to embark in a sea of doubt under the guidance of a sacred teacher, whom they are required to deem superior to all other mortals, and worthy of a holy confidence that borders ypon adoration.” With the Bhakta the case is still more impressive. “Of all obligations,’ says Professor Wilson,* “the Guru Pdddsraya, or servile veneration of the spiri- tual teacher, is the most important and compulsory, the members of this sect not only are required to deliver up themselves and every thing valuable to the disposal of the Guru, they are not only to entertain full belief of the usual Vaishnava tenet, which identifies the votary, the teacher and the god, but they are to look upon the Guru as one and the present deity, as possessed ef more authority even than the deity, and as one whose favour

* Hindu Sects, page 108,

INTRODUCTION. 111

is more to be courted and whose anger is more to be deprecated, than even that of Krishna himself.”

The Sufi knows no distinction of caste, nor does the Bhakta. Chaitanya freely admitted Mongols and Patans within the pale of his sect, and invested them with a sanctity which few even of his Bra4hman followers could venture to assume. “A total dis- engagement of the mind from all temporal concerns and worldly pursuits,” is insisted upon as a sine qua non both by the Sufi and the Bhakta, and none can assume the Khirkd or the Kantha without first submitting to this primary condition. Fasts and penances are alike despised by both, and yet both pass their lives in one eternal round of privations. They are voluptuaries in thought and expression, and allegories and love songs and ghazals figure prominently in all their writings. Concerts, both vocal and instrumental, are their special favourites. Chaitanya repeatedly: insists upon the miraculous effect of Safkirtana in training the mind for divine communion, and devoted much of his time to religious singing and dancing. Fainting in ecstatic devotion is ano- ther peculiar characteristic common to the two sects, and innu- merable instances are on record of Chaitanya, Munsoor Helaj and their followers’ swooning away in fits of religious enthusiasm. Nor is this peculiarity confined to the great teachers alone, even neophytes of very moderate pretensions, lay claim to this mark of sanctity. |

The Bhaktas believe that in order to the attainment of su- preme beatitude, they must pass through five stages or states of probation. The first of these is called Sdnta or quitiesm, or a state of calm contemplation of the deity. The second is Ddsya or servitude, which in a more active state leads on to the third or Sdkhya or friendship, and that in its turn to the fourth or Bdtsalya (filial affection,) and lastly to Mddhurya or love, when the devotee, rising above all idea of divinity, en- tertains the same ardent attachment for the deity which a hu- man lover feels for the object of his love or ‘‘ what the milkmaids of Brinddvan entertained for their charming Krishna,” |

iv INTRODUCTION.

With the Sufi the gradation is similar, but not identical.* He has only four states of probation. With him the first is Nédsut or humanity, in which the disciple subjecting himself to the canons of his faith, attempts to purify his soul by the practice of religion. It may be compared to the Dasya of the Bhakta. The second 18 Jabrut when, by religious exercises in the preceding stage, the devotee attains power to abandon the observances of religious forms and ceremonies, as he now exchanges, to use their own phrase, practical for spiritual worship.” Its relation to the third stage of the Bhaktas, our Indian Sufis, when they, rising above the ordinances of the Smriti, profess themselves to be the friends of the deity, 28 evident. The next 18 a state of knowledge (Araf) of which extreme sanctity is the peculiar characteristic. It has its counterpart in the Santa of the Vaisnavas. The last state of Sufi excellence is Wasil or unton with the deity, and in this the Sufis apparently differ from the Bhaktas. The former, adopting the doctrine of the modern VedAntins, believe the supreme cause of all to bear the same relation to the human soul which the sun does to its rays; that like unto the solar rays, emanations from the divine soul are continually darted forth and re-absorbed, and that this absorption to the primary essence 18 the great end and object of their religion. They hold that when in the state of wasil, a Sufi saint hasthoroughly understood the relation of his own self to the divinity, he might with pro- priety proclaim of himself, “T am the truth” [An ul haq], just in the same way that the Vedantins do the Vedic dogma of Soha- mashmi, “I am he;” ^ Aham Brahma;” “TI am Brahma,” and the like. While the latter maintain that the human soul is dis- tinct and radically different from the Divine one, although pos- sessing in some measure its nature, both being uncreate and eternal, and that a state of fellowship with the deity in one eternal round of divine felicity, is the highest reward of their religion.

* See Capt. Graham’s paper on the Sufis in Vol. I of the Transactions

of the Literary Society of Bombay, to which we are indebted for much of what is written above of these pantheistic visionaries.

INTRODUCTION. V

This difference, however, is more nominal than real; for not- withstanding their belief in the doctrine which maintains the identity of the divine and the human soul, the Sufis are very uncertain as to the exact nature of the union they so impassion- ately long for. One of the greatest saints of this order, whose mystic poetry is held in the highest veneration, Mowlané Jelal- ud-din Rumi, has a verse which entirely scouts the idea of actual absorption into the deity. He writes :—

‘“‘ Now, mystic Lovers! with strange delight, To heavenly mansions wing your rapturous flight ;

Tread, of yon halls august, the marble floor, Behold the Errrnat Farr, and face to face adore.”

The history of Sufism is involved in obscurity; nothing is known of the first promulgators of the system and of its subse- quent progress till the time of Sheikh Mohiuddin Ali, who in the middle of the 11th century published his Fatuhdt e Makki” and ^ Fasis ul Hikam,”’ which have ever since been reckoned as the text books of the sect. Allah o bas, God and nothing else’’ is a favourite dogma of the Sufis, and they ascribe it to Abu Said Abul Khair who lived about nine hundred years ago. Some of them maintain that Mahommed was the first promulgator of their religion, and was himself a Sufi of the highest order. That the Prophet of Mecca was greatly aided in the dissemination of his religion by a body of ardent enthusiasts, there can be no. doubt, and that he inculcated many pantheistic dogmas ad- mits of proof, but whether they owe their paternity to him or to a foreign source, and how far they assimilate to the doctrine of the modern Sufis, are problems which must await further re- search for their solution. :

Of the doctrine of Bhakti the earliest record is the Bhagavad. 108 in which Krishna ‘maintains the superiority of Faith over Knowledge, as a means of salvation. From the Gité it is to be traced to the Sri Bh4gavat, where it appears in a high state of development and ready to supersede the doctrines of the Vedas and the Darsanas. But it does not appear that on its promulga-

v1 INTRODUCTION.

tion in the Purana, it had had any great effect on the established religion of the country. Hermits and sages, in their monastic seclusion, occasionally indulged in its mystic reveries, but the great body of the Hindus still adhered to the ancient faith. Jayadeva in the 8th century embodied, it in his exquisite pas- toral on the loves of Krishna and 1९60118, and seven hundred years after him, Chaitanya first inculcated it as a system of prac- tical religion in supercession of all established forms of wor- ship. The success which attended his exertions was great. Within a few short years, thousands hailed him with divine honors, and embraced his doctrine with enthusiasm.

Chaitanya devoted all his time to pilgrimages, preachings and meditations, and never thought of committing his opi- nions to writing; his disciples, however, have made ample amends for this omission on his part. Their writings have invested with a halo the religion of their tutor. The works of Rupa Goswami, of Jivé Goswémi, of Sandtana and of Kavi- karnapura have established a new era in the annals of Sans- krita literature, and their influence have, within three centu- ries, secured for the religion of Chaitanya upwards of sixteen millions of converts.

Rupa is the author of about a dozen different works, includ- ing a drama, several mystic poems of great merit, a collection of hymns, and an abridgment of the Bhagavat. To Jiva is due the credit of investing the simple doctrines of Chaitanya with the metaphysics of the Vedanta. The duties and obligations of the Bhaktas were systematized by 38081808, while Krishnadasa, Kavikarnapura and others have, with more than Boswellian assiduity, recorded the lives of their teacher and his principal companions.

Kavikarnapura was born in the year A. C. 1524. His father, a Vaidya of Kanchrapara in the Hooghly district, was a man of great influence, and had early ingratiated himself in the favour of Chaitanya, by his exertions im securing proselytes, and by inviting pilgrims from all parts of Bengal to the car

INTRODUCTION. vil

festival of Jagannatha. He established an image of Krishna- réyaji in his native town, which still continues to be the resort of large numbers of pilgrims from the neighbouring districts. Of the life of Kavikarnapura little seems to be known, although as » Sanskrita author of great eminence, his name 18 familiar with the Vaishnavas. His earliest work is the Ala#- kdra Kaustubha, a treatise on rhetoric, the principles of which he was destined to illustrate with remarkable success in his after years. His next essay in the field of Sanskrita literature was a poem on the life of Chaitanya, but his reputation as a writer, however, was not established until after the publication of the A'‘nanda-Vrinddvana Champu, which for richness of style and beauty of imagery claims the highest praise. It is written in a species of poetical prose of which Macpherson’s Ossian may be quoted as an example. Its subject is the life of Krishna as narrated in the 10th book of the Bhagavat. Subsequent to the Champu, Kavikarnapura published the Krishna-ganoddessa-dipikd, the Gour-ganoddessa-dipikd and the Chaitanya Chandrodaya. The last is a historical drama in 10 acts, and was first represented at the sandal festival of Jagann4tha, in the court of Raja Prataparudra, king of Cuttack. It belongs to the class technically termed Ndtaka, and in its name and plot is an imitation of the Probodha Chandrodaya, of Kesava Misra. The subject is taken from the Karché of Rupa GoswAmi, which describes in tedious detail even the most trifling incidents in the life of Chaitanya. It may be easily supposed that the biography of a hermit unconnected with the world furnishes scanty materials for a ten act play, and accord- ingly the Chaitanya Chandrodaya is made up of too many dia- logues that lead to nothing, and is peculiarly deficient in unity of action. A profusion of alliterations and a gorgeously ornate style are also amongst its faults, which considerably detract from its merits as an acting drama—for it would, no doubt, fail, in performance, to master the sympathy of a large and promis- cuous audience; as the result of reflected—not of immediate—

Vill INTRODUCTION.

inspiration, it wants that orignal energy that can alone move a popular concourse. But regarded as an ideal drama—a series of tableaux vivans presenting faithful portraitures of the adored object of a large body of enthusiasts—of one who was not so much a person as a personified principle,—the work will always command the esteem of the lovers of literary worth. Nor is this at all inconsistent. We have evidence enough in English literature that a work of dramatic power is, inde- pendently of theatrical aids, a sufficient basis for literary distinction. The unacted dramas of Byron and others, have as deeply penetrated the circle of the educated and intelligent, as if they had attained the ultimate and gratifying result of theatrical representation.

Kavikarnapura attempts to delineate the life of a speculative philosopher—of one whose sole aim was to abstract himself from all carnal enjoyments and to pass a life of pure spirituality— of an antipode of Falstaff. Shakspeare paints the latter as a strong active intellect, lost in sensuality, and embodied in gross and corpulent fleshiness—“ a huge mass of animal enjoy- ment and corporeal appetite ;”? while the sketch of the former is that of quiet spiritual being enthusiastically in love with his creator, and immersed in intellectual ecstasy, whose abstraction from all animal pleasures gives to the emaciated remnant of his body an airy lightness, and makes it seem more a shadow than a reality. | | |

The Dramatis Persone of the play are :— ` MEN.

Chaitanya.—Saint of Nuddea.

Adwaitya.—An early associate and friend of the former.

Sandtana,

Rupa.

Pratéparudra.—King of Cuttack.

Sdrvabhoma.—His Pandita.

Chandanes'wara.—Son of the above. ` Rémdnanda,—A Kééstha of Pari.

} Ministers of Hossein Shah, king of Bengal.

INTRODUCTION. 1x

Swarupaddmodara,

Viswarupa,

Haridasa,

Suklambara,

Vaninatha,

Gadddhara,

Gangddasa,

Puris'wara,

S‘rikantha. Disciples of Chaitanya. Mukunda,

Vasudeva,

Jagaddnanda,

Brahmdnanda Bharati,

Murédri,

Viswambhara,

Gopindtha,

Tulast Misra,

Nérada.—A saint.

Kés't Misra.—A brahman of Cuttack. Malla Bhatta.—A Pandita from the king of Karnataka. Ratndkara.—A personation of the ocean. Vairdgya.—Ditto of Dispassion. Kalt.—Ditto of Immorality. Adharma.—Ditto of Vice.

‘WoMEN.

Sachi.—Mother of Chaitanya.

Maitri Devt.—A personation of Friendship.

Prema Bhakti.—Ditto of Faith.

Gangd.—Ditto of the River Ganges.

The wife of Pratéparudra. Oo |

Brahmans, attendants, door-keepers, maids, foreigners, fairies, Manager, Actor, Interpreter, soldiers, &c. &c. -

After the usual benediction and prologue, the drama opens with a conversation between the stage manager and his com- panion, in which the subject of the work is introduced to the

J

x INTRODUCTION.

audience. Asit contains an outline of the nature of Bhakti, we give it entire.

(Scene—a plain before the temple of Jaganndtha at Puri.) Actor.—Sir, who are these people assembled here? Manacer.—tThe followers of Krishna Chaitanya, | Act.—And who is this Chaitanya?

Manac.—My good fellow, you seem as if you were as yet an unborn habe, since you happen not even to have heard the name of the great lord, Listen:

A wonderful tree, called Chaitanya, has appeared in this earth. Its root is the illustrious Yati M4dhabendra Puri, Aditya is its germ, the renowned Abadhuta* is its trunk, and Vakréswara and others of overflowing faitht form its main branches; its expansion is Sarupa, the exercise of faith forms its flower, and its fruit is sincere love for the Deity; its pomt has pene- trated far above the felicitous regions of Brahm4&; whereon a brace of playful birds called द्वाद and Krishna,t which know no difference of feeling, have found a roosting-place ; its shade is a sovereign relief for the fatigues to which the way-farers of this earth are doomed ; it is the source whence the desires of the faithful are obtained.

Act,—And what is the use of this incarnation, my learned Sir ?

ManacgEr,—Listen. Learned sophists, led hy the planet of their own ardent theories, believing in the ancient dogma that absorption in a Brahma without attribute and without end, is the greatest good, and meditation on the Divine Unit is the means of attaining that treasure, do not feel the great truth that the great lord S'ri Krishna is Brahma, that he is an

* Alias Nityananda. Lit. of juicy ००, व्रमम ग्द षः, full of the humour of love, a double entendre. Radha literally means adoration ;” राध साध संसिद्धा and Krishna true happiness :” they go hand in hand and cannot be separated. कषिष्रन्द्ख waren मख मिदं तिथाखकः | fru ख्द्धा बयेमा WaT भवति साल्वः | Mahabhérata ; Udyaga Parva. |

INTRODUCTION. xi

incarnation of truth, intelligence and felicity, that he possesseth divine attributes, is ever playful, and the most beautiful, and that his worship, eulogized by sages Sanandana and others, and no where reviled, is the highest object of human ambition. Nor do they know that the means of obtaining him is Bhakhtiyoga or devotion, of which the recitation of his name is the chief, and that these are the great secrets of the S/fstras. To disclose the same unto mankind has this incarnation of intelligence [Chaitanya], assum- ing the form of Chaitanya, made himself manifest.

Acr.—Has this Hari published any work explanatory of his principles ?

ManaGEr.—Though it is well known that the Almighty is the author of the Vedas, yet the performances of the Omniscient are not defined by time, space or agent.

Act.—Why then do not all mankind embrace his doctrine ?

Manacer.—How can men with different desires all betake to the same super-eminent path? Their dispositions impelled by their wishes create a variety of opinions.

Act.—Your Bhakhtiyoga or exercise of devotion, which, you say, was unknown to the authors of our S'A4stras, produces a won- derful knowledge the result of which is absorption into the deity, the same which the professors of the S’Astras inculcate, where lies then the difference ?

Manacer.—From the text which says :—‘ The recitation of the name of the Loved One* produces an enamouration and an earnestness which makes him, who adopts this religion, to laugh, and cry, and scream, and sing, and dance like a mad man,” it 18 evident that the Bhaktiyoga of which singing the name of the lord is a component, produces a peculiar attachment which passes on to an excessive fellow-feeling. It is also said, “such truthful beingst perceive me to be of pleasing and of benignly smiling—of gratifying and excessively beautiful —forms, with rosy eyes, and talk to me in sweet soothing words. Devotion by the aid of those charming forms and in-

* The Deity. ¢ Bhaktas.

xii INTRODUCTION.

nocently playful and smiling glances and pleasing speech, robs them of their mind and soul, and leads them on unto salvation, against their will.’* From which you see that salvation is a state of fel- lowship with the Deity and not absorption; therefore has the venerable Kapila said: “devotion is superior to sanctification ;” and hence, is the singing of the name of the lord, in the Kali Yuga, no secondary means towards the attamment of the great object of human existence, and the source of heavenly love.

Act.—Sir, your words are most wonderful. The S’dstras ordain that the name of the Lord leads to absorption and you maintain the contrary. We have heard, “by reciting the name of Narayana the dying 41671118 obtained mukti.”

ManaGER (smiling).—Mukti here means fellowship, for in that very place it is said: “‘ He immediately assumed the shape of the companions of the deity.” This doctrine of Krishna Chaitanya overthrows all others. All righteous men adopt this doctrine. Even Kali himself is blessed by this incarnation.

Act.—How so? Has not Kali been reviled thus: ` Jn the Iron age, O king, men, becoming of heretical and divided opinions, worship not the great Lord of the Universe, the Almighty Achyuta, on whose lotus feet bow down the lords of the three regions.”

Manacer.—That refers to some other Kali in which there has been no incarnation of Krishna. Otherwise,

“In mercy to those faithful beings who will be born in the Kah Yuga, He displayed his holy career, which assuages pain and grief and dissolves darkness.

“O king, in the Kali Yuga mankind will be the followers of Narayana; men of the Satya and other ages will long to be born in the Kali Yuga.”

And such other verses, prophecying the incarnation of Chai- tanya, would be inconsistent.

* A नो TIRE A तदशनोयावयवंङ्द्‌ारविलारुडासेखितवामरणष्वेः। SATA छतप्राद्यं भक्िरनिच्छता गतिमन्वीं TE Bhédgavat.

INTRODUCTION. Xiil

. Acr.—Can not Kali frustrate the wishes of those aspirants ? _ Manacer.—Can that moon, which is daily wasting, obstruct the light of the heavenly luminaries during the wane ?*

(Behind the scene.) Who is it that reviling me, turns up to the moon? -

Manacer.—(Looking carefully around.) Behold, my good Sir, just while we are speaking, here comes he, a monster of wrath and a stranger to mercy, having his favourite com- panion Adharma by his side: we had better now retire.— Exit.

K4li (Immorality) and Adharma (Vice) next enter the stage, and in a protracted conversation narrate the history of Chai- tanya from his birth to the time when he adopted the life of an ascetic, including an account of the miraculous manner in which he converted Jag4i and Madhai, two of his most inve- terate opponents, to his doctrine. In the third scene the followers of the Nadia Saint publicly invest him with the rights of a divine tutor, and a very miscellaneous conversation then follows on his miracles and his precepts.

The second Act opens with a dialogue, between Bhakti and Bairagya, on the errors and imperfections of the different In- dian systems of religion and on the excellence of faith as a means of salvation, in course of which the former points out how Chaitanya exerted his utmost to break through the thral- dom of caste, how he admitted Mahomedans into his sect, how he metamorphosed himself into various shapes for the gratification of his followers, how he cured a leper by his touch, and afforded a variety of other proofs of his divine mis- sion. Chaitanya next appears and displays his super-human power by manifesting himself in the mind of his friend Adwaita in the form of Krislina.

In the third Act Maitri and Premabhakti describe the na-

# This verse is a double entendre and might be translated as under, hence its applicability. ‘The source of evil daily decreases by them who are followers of Krishna. How can it frustrate those who have obtained the protection of Vishnu’s feet ?”:

Xiv INTRODUCTION.

ture and course of Bhakti, and allude to a theatrical exhibi- tion in the house of one A’chérya Ratna in which Chaitanya took a part; the scene then shifts to the house of the Acharya, where they observe the play in which Chaitanya enacts the part of Infant Krishna claiming the right of being worshipped as the Lord of the Gopas, by the milk maids of Brindavana.

The fourth Act describes the circumstances which attended his adoption of the life of a hermit, the fifth and the sixth his progress from Nadia to Jagannath, including a variety of incidents illustrative of the benign influence of his religion. The seventh, eighth and ninth acts record his sayings and doings, during his peregrinations in the Dekkan, Bengal, Benares, Allahabad, and Brindavana, his reception in those places, his preachings and the conversion by him of Rupa and San4tana, ministers of Hossein Shah, king of Bengal; the tenth Act closes the play by reuniting Chaitanya with his favourite desciples in Jagannatha. In some MSS. an epilogue follows which states the date of the work to be S'aka 1494— 1578 A. C.

The work is scarce in Calcutta. I could obtain the use of only three MSS. in carrying the following pages through the press. Of these one belongs to the Library of the Asiatic Society (No. 29, Sanskrita Catalogue) and the other two to private collections. They are all of very modern date and written in the Bengali character. Their correctness, however, has been acknowledged by several distinguished Sanskrita scholars whom I have had occasion to consult.

Of the principles inculcated in the Chaitanya Chandrodaya, which is generally acknowledged to be an excellent specimen of the Bhakti literature of the Hindus, we need say nothing further. The reader will have been enabled, by the preceding remarks, and still more by our extract, to form a judgment of the mystic doctrine. He will perceive that, although the discordant mate- rials of the Puranas have been put together with much skill in order to produce a system that should unite in one body, the metaphysical refinement of the Vedénta with the idolatries of

INTRODUCTION. XV

medizval Hinduism, it does not propose to itself the highest objects of social improvement—that it is more calculated to produce a hypertrophy of the religious feelings,” than a healthy heart-felt veneration for the great Father of the universe— that it is more suited to the temper of lazy monks than the requirements of honest citizens. He will discover, also that Sufism is the result of the same process of thinking and of the same state of the religious feelings, which are the causes of Bhaktiism, and bears to it a family likeness, such as would afford strong prim4 facie evidence of its Indian origin. Sir William Jones was led, from a study of its peculiar characters, to attribute its paternity to Vaishnavism ; Capt. Graham traces it to the pan- theism of the Sankhya, and Malcolm and others have pointed out its resemblance to the doctrine of the later Ved4ntins. While others again regard it as a disease of the mind, which attacks every nation as soon as it has passed the meridian of its grandeur,’* and deny its Brahmanic parentage. We do not intend, however, to enter here into a discussion of the question, for at present, we think, there is scarcely data sufficiently ex- plicit and harmonious in their evidence to afford a satisfac- tory solution.

Soorah, 18th May, 1854.

* Sprenger’s Istalldhdt 886, p. 1.

चेतन्यचन्देादय-

नाम नाटकम्‌

कविकर्॑पूर-पुरोदासेभयनाम-कविना विरचितम्‌

ोविश्वनाथशाच््रिछतप्राङृतटीकासहितम्‌

ओराजेदखाखलमित्रेण सुविविच्य

१९१२ संवतसरे

सिकाताष्ड-महाजनपदे वार्जिटमिषशमा यन्त्राय मद्रितमभूत्‌

ian Google

चेतन्यचन्देादय नाटकम्‌ 1

प्रथमाङ्कः | = प्रस्तावना नान्दी | निधिषु कुमुद पद्मशङ्खमुख्ये व्वर्चिकरो AAA MARAT | विरचितकलिकाकभाकंशङ्ध- विंषयतमांसि दिनस्तु गोरचन्दरः | नान्यन्ते GMT) अलमतिप्रसङ्गन भा भा BTS: रन्नाकरवेला-कन्दलित-दरित-कल्नलाञ्वलग्भद्दानोलमणि- कन्दलस्य नोलगिरि-दरो-दरोदश्यमान-घनद्‌लमाल-तमा- लतस्‌-कडम्बस्य गमोरतर-कोाटर-मदाऽवरट-वर-निकर-प्रकट- प्रमदमातङ्गस्य भगवतः EAM AAS गुण्डिचाया्रायां स्‌- कल-दिज्विदिन्विद्ारि-ारि-नरनिकर-मुखर-मुख-रममाण- जयध्वनि-ध्वनित-जगदण्डभाण्डक्र प्रमाद-मादमान-मा- नस्‌-रसाऽवभक्त-भक्तजन-जनितभगवत्वीत्तन-कुलदल-इल- इलाखान-खानन्दित-दिग्बधूनिकरे सविमद महंल-सादचय् लम्पर-परद्-मदापण-पणवसखन-खनल्य-टक्ता-टक्षार-गभोर- भेरो-भाङति-दुन्दुि-दुङगर-कारणान्यशब्दाग्रदनिरवधि-वधि-

2 VAT TR TTT

रायमाण-जननिकरे HAA समये सेवाधिकारितयाऽरतया समुपसीदता सीदती भगवत्‌-शष्यचेतन्यं तन्यमान-तिरो- भाव-भाव-भा-भावित-मानसाऽरुषा परूषाऽऽपदशावशाद गात- शात ASA मुखेन हेतुना तथाविधेऽपि परमानन्दे मानं देयमपि Haan वताऽबनिग्डताऽनिग्डताऽभिलाषेण गजप- तिना प्रतापर्देणाऽऽदि ऽसि | यथा | SST चारणाचाय्थं सोऽयं नोलगिरौरः बिभबे याजा सा गुण्डिचा ते ते दिम्विदिगागताः wafer दि दक्तान्तंयः। ्ारामाञ् एव नन्दनवनश्रीणां तिरस्कारिणः THC ATA) वत विना WENA मन्यामद्े तदिदानों प्रम-सोभगवते भगवतो ANA तस्येव गृण- पेरिमलेद्रार-खारेण रसारेण कनापि प्रयोगेण Waa भव- साऽश्मानन्दनौयः। यतः प्रियस्य साल्लादविलोकजन्धां बाधां विसादं डि कोऽष्युपायः। सुद्धिरुक्तादथवाऽमिनोता- इमे ASR USAT दति तदवश्यमच यतनोयम्‌। Prasat निधंमोऽप्यन्‌मोयते प्रतिदिशं य्य प्रतापामल साधूनां सुखदा विपक्तशलमभव्यदस्य दादेद्ररः। प्रागेव स्मरन विशद्धितधिया यस्योकणां प्रकमेः ओगेनावरणेरकारि बहमिन्रह्याण्डलेपो Af:

प्रस्तावना | ` हे

सोऽयं मृत्तिमानिव निवदोगतः पराक्रमः कम-समुपचीय- -मान-भगवद्वाव-खमभाव-खयमाविभ्रंत-शान्तिर साऽवगाद-नि- धत रजस्तमस्तया तया विद्यया शम TINA परेषामपि मनसि सिष्यन्तों विषयवासनां करोति | तदधुना धुनानः सन्दे चं SEY छतार्थयन्नयमच श्रोनायेनाऽन्‌ग शोतेन तस्येव भगवतोाऽवता निजकरुणां ओक्लष्णएचेतन्यस्य प्रियपार्षदस्य शिवानन्द सेनस्य तनुजेन निग्धितं परमानन्द दास-कविना विनाशित-हत्‌कषाय तिमिरं शरोचेतन्यचन्दराद्‌ यं नाम नारक ममिनीय समोदित-ितमस्य नृपतेः करिष्यामि | खयतोऽवलेक भाभा इत इतः। भविण्ठ पारिपा्िकः। भाव sea | SAME | मारिष किन्तत्‌ | पारिपाश्चिकः। रतावत्यपि भगवतः ओनोलाचल-चलद्‌- नन्दकन्दस्य स्यन्दन-याचा-परमानन्दे कतिपये सुखापरमे परमविमनस्कासमस्काण्ड-भाण्डमिव ब्रह्माण्डं मन्यमाना विलपन्तः सन्ति तथा दि अदा साऽय नौलाचलतिलकयाचा * विधिरियं नवोद्यानश्रंणौरथविजयवत्माऽपि तदिदम्‌ SUS: पित्तज्वर इव दशे छन्तति मन खलानां वाणीव व्यथयति तनुं दूत्रण इव तत्‌ कथय किमव रदस्यम्‌। ` * .गमनयाचा इतिवा पाठः| `.

g VAR TAT

मारिष धन्धाऽसि |

यस्य तेऽस्य ते किलानयोनयनयेोनयसाफल्यकारिणः परम भागवता अद्यगाचरीभ्वना WATTS: | .पारिप्ार्थिकः। भाव केऽमो |

खत | ओङृष्णचेतन्यपार्षदः | पारि। काऽसो चेनन्यगेाखामी चच मारिष अद्यापि जनमौजढरपिठर-पिद्ित एवाऽसि यदिदं ACTA नाम नाम श्रुतम्‌ | भूताम्‌ आख्य यस्य कन्दा यतिमुक्रमणिमाधवाख्छो मुनीन्द्र ओलादेतः प्ररोदस्लिभवनविदितः स्कन्ध एवावधूतः ACHAT रसमयवपुषः स्कन्धशाखा खद्छपा विस्तारो भक्तियोगः कुसुममथ फलं प्रम निष्कैतवं यत्‌॥ अपि च। ब्रह्मानन्दच्च Area विलसति शिखरं यस्य याचात्तमीडं . राधाङ्कष्णाख्यलीलामयखगमिथुनं भिन्नभावेन दोनम्‌। यस्य च्छाया भवाविरमशमनकरी AMPERES रतुयैतन्यकल्यद्र इद भुवने कश्चन प्रादुरासीत्‌ पारि | भाव HATHA जनादद्‌रोऽयमवतारः।

मारिष अवधेदि बधे fe मनसे निविवंशेषेऽशेषे परे ब्रह्मणि लय एव परः पुरुषाथंस्तत्साधनं धनं चि कवलं अदेतभावनेति सर्व्वशास्तप्रतिपाद्यत्वेनाऽऽयत्वेनाऽपि मन्वाना- at विदुषां GRATE TERS अनाकलितं तच तजेव

पस्लावना। u

शास्तेषु गृढतयोढतयोन्तमत्वेन स्थितमपि सञिदानन्दघन- fare नित्यलीलाऽखिलसेभगवान्‌ भगवान्‌ ओष्ण एव सविशेषं ब्रह्मेति तत्वं तस्योपासनं सनन्दनाद्युपगौतमविगोत- मविकलः पुरुषार्थस्य साधनं नाम नामसङोर्तनप्रधानं विविधभक्तियोगमाविभावयितु भगवान्‌ चेतन्यद्पो Baa ख्पोभवन्नाविरासीत्‌ |

पारि। भाव किं तेने तने दरिणा खाऽभिमत-मतव्यश्ञको यन्धः।

खच। यद्यपि को वेद्‌ वेद्‌ कटठंत्वं भगवतस्तथाऽपि खल्व- TATA यामोदते प्रेरणां खल्‌ सा वाद्धापदेशतो देशतो वा कालतश्च परिच्छिन्ना भवितुमदेति।

पारि। भाव तहिं कथं तचेवोदारमते रमते सर्व्वः

wal वि वधवासना-सनायेो डि लाका लाकोत्तरे aaa कथं सव्य एव प्रवर्तताम्‌। वासनाबद्वा शद्वाऽऽश्रयते fe भेद- कतां मतेरिति।

पारि। भाव भक्तियोगो याऽगाचरः शस्लक्नतां स॒ स॒च- HAR ज्ञानमेव जनयति तस्य Tea) बल्यं फलमिति को A |

खच। मारिष “Usa: खप्रियनामकीत्या जातानुरागो Z- नचित्त उच्वेरत्यादि ना” भगवन्नामसद्धोर्तनादिद्पस्य भक्ति योगस्य याऽगस्य रतिजनकभावः स॒ खलु पाषदभावं भावं भाव- मवति्ठते। तथा “तेद शनोयावयवे' रिल्यारभ्य “पश्यन्ति ते

¢ चेतन्यचन्द्रोदयस्य मे रुचिराण्यम्न सन्तः प्रसन्नदासारुणलाचनानि। खूपाणि दि‡ व्यानि वरप्रदानि साकं वाच॑ सु दणोयां वद्‌ न्तोति"' तद्रूपतेव तेषां मोखा तु केवत्ल्यमतणएवं एवम्‌चिरे कपिलपाद्‌ भक्तिः FARA A: खल्‌ कला नाम ATTEN नमेव पर्षाथसाधकताऽतिरस्कारि पुर स्वारि रत्याख्यभावस्य। पारि। भाव भावत्कं वचनमिदमतोव विसमापकम्‌। यते भगवन्नाम मक्तिमेव जनयतोति शस्तं तदन्यथा चेत्‌ उच्यते। वस्तुतसु“नारायणेति म्रियमाण याय मुक्तमिति" AA | खच | पिस मुक्िश्ब्दाऽच पाषदसखदूपपरः। यतस्तव “ag: Bed जगे भगवत्पाश्चवन्तिनामिति दमेव ओ्छष्णचेतन्यमतमन्यमतमपास्तं करोति | अनुतिष्ठन्ति चतत्‌ gaia: कछंतिनः। अतसतदवतारेण कलिर प्प्रयं छताथः। पारि | कथमेतत्‌ | कले राजन्‌ जगतां परं गुरं ` चिलाकनाथानतपादपद्गजम्‌ | प्रायेण मत्या भगवन्तमच्युतं यक्तन्ति पाषण्डविभिन्नचेतस्‌ः दति निन्दाश्रवणात्‌ | | तत्तु ओकष्णावतारतः पुव्वेपूव्वैकलिपरम्‌। अन्यथा कला जनिष्यमाणानां दुःखशाकतमानृदम्‌ | अनु्यदाय भक्तानां TFS व्यतनोद्यशः कला खलु भविव्यन्ति नारायणपरायणाः |

परथमा कल्यधम्मयारमिमयः। ©

छतादिषु प्रजा राजन्‌ कलाविच्छन्ति सम्भवम्‌ इत्यादीनि भाविचेतन्यावतारपराणि वचनानि विर्ध्येरन | पारि कथमेतान्‌ वाधते कलिः | खच | छष्णप्तेनुदिवसं TATA यः सद्‌ | दोषाकरो बाधतां किं स॒ वे विष्णुपद्‌ाशितान्‌ नेपथ्ये | कसं भा दोषाकरत्वेन मां जुग स॒यन्‌ सुधाकर- मपस्थापयसि। aa | निपुगं निभाव्य मारिष यथाप्रतावमयममषात्कषे- इद्‌ योऽद यादयो Baa प्रियस्‌ खेन सममत एवाभिवन्नते तदिताऽपसराव | इति freee (इति प्रस्तावना) | ततः प्रविशव्धम्भयपास्यमानः कलिः | कलिः | सखे WI स्॒यमेवाद चारणाचाय्यैः | अधमः | जिं तत्‌। ate: qaud इत्यादि पमः पठति| अधे | सखे युगराज दोषाकर इतिं भवन्तमेवाऽऽत्तिप्रवान यमधमः। आः पाप कुशल कुशोख्व WY शरोचाचारतपःक्माशमदमेः Ble विवेकादिभि सामन्तेरपि येन धम्मनुपतिनिन्भूलमुन्मूरि ये दृद्व पुनन्ति तेऽपि सदसेवान्धोकृतास्तत्‌प्रिया येनेकेन मया स॒ यस्य वशगः सोऽयं HVA A ति पाप तिष्ठ |

< CATO CIT यते धमरसतः छष्णा यतः छष्णसता जयः। WARTS कतः AU: TS यस्य कलेः सयः कंलिः। सखे नायमाकिप्यतामवधारय | यतः गतः स॒ काला मम साम्मतं सखे CAMTASIA कमारकादतः। मषधेरङ्ुरनिगमादिव चतप्रभस्तक्तकनागपुङ्गवः अधमाः | युगराज ASAT कुमारकः किं कुत्सिता माफ किं कोः Waa वा AL | कलिः। नाभयम्‌। नाभयं ने भयं eS किन्तु नवरी जगन्नाथनाग्ना मिशपुरन्दराज्नातः wat कुमःरोाऽयं Rae छन्तति अध | विश्ख। शशा युगराज। यस्योचेभजद ण्डचपिडिमिमदामा्ण्डतेजाभयान्‌ मूका GH दवाद्विकन्दरगतः पादकशषो Fe: स॒ त्वं मदिधग्टत्यसेविनपदो देवबालादना भोति विन्दसि चन्त कोाऽयमतुलिश्लस्य ते विभमः॥ af: | सखे नायं केवला भरदेववालः। अपितु बाल देवदेवः | AAS | afceft दरिभक्तियागशिकषासर सममा अगदेव निष्युणानः। दरिरिद कनकालकान्तकान्तिद्धिजभवनेऽवततार बालरीरः।

प्रथमाङ्के कख्यधम्मयारमिमयः। €.

तथा च। | जायमानः पूणिमायामुपरागच्छलेन यः ाचयामास्‌ युगपद्वरनाम जगव्ननान्‌ अधे | अयमपि ते aa: | यदिदं काकतालोयन्यायेनापप- न्नमन्यथा कल्ययसि | WY भोः ष्टण | मदाप्रभावाः सुमदासदायाः युयमुचेश्विरबद्मूलाः | aise कडा दिजवंशजात- ` MAG मोः काऽयमद्य मस्ते ` ` कलिः | सखे यथाथंमाकलय | सखयन्मरकाशाः किल कालदेश- वयोऽन्वयादे। नदि VAT: | उद्यातमाचः खलु बालया गाढं तमस्काण्डमपाकराति नाप्ययमसदायः। यतः खलु खावतारात्‌ पृव्वैमेवायमव-. fare प्रियपाषदनिवदानाविभावयामास्‌ | तथा [| | SAAT AAA भगवद नवमं शम्भवं धाम सान्ता जनित्यानन्दावधूता मद इद महितं दन्त साद्धषंणं यः। ओओकान्तश्रोपतिभ्यामपि सड विजयो ओलरामेण सा काऽपि ओ्रोवासनामा दिजकुलतिलको नारदौयं डि तेजः॥

रपि च।

C

Te ` - चेतन्धधश्रीदयस्य -

्राचाग्यरल्नदरिदासमुरारिगङ्गा- Tass: Ge गदी धैरपण्डिनाया | विद्यानिधिप्रटतयेोऽपि argeat- ऽचाय्धादयः सद मुकुन्दमुखासतंथान्ये अपि च। PARRA नृसिंदसदितः WATT YA: ओद मेदरशद्धरो जगदानन्दश्च मुख्यं दधत्‌ | नानाभावविलासलास्यरसिकः प्रेमां दानाङंणा यद्वाल्यावधिबान्धबंः जगतोचाणाय WAH गतः अध | युगराज कथमयमीशवर इति निरणायि कलिः। सखे सकलजनान्तःकरणाकषितवं दि भगवताऽसा- धारणं लिङ्गम्‌ आनन्दमयत्नात्‌। आनन्दमयो हि जोवान्‌ श्रानन्दयितुमति | यथा प्रचर धनः परमपि धनिनं करोति एतावत्त्वं हि परमेश्वरं लिङ्गमस्य यद्ाल एव सकलजनचित्त- SAHA: | तथाहि | | शिवशिव शिष्एतायामेव TAMA खातिमतिरतिविद्यामाधुरोल्िग्धताद्याः | निखिलजनविशेषाकषिंणा ये गुणीस्ते रिद विदधतां कं विष्णरित्येव बुद्धिम्‌ अध | अ्ननेकाग्निकमिदं | प्रकट एव RASA भवतु | कलिः | मेवम्‌ | | यद्यदिभ्रतिमत्‌ Ves Maz न्नितमेव वा |

प्रथमाङ्के Hera chr: | ११

THAT AA तेजे।ऽशसम्भकम्‌ It दति भगव्तः सामान्योक्तसथाविधाऽय॒तगुणएवत्तया भग- THATS सिद्धेति वयमेव प्रमाणं | यद्वयं SAAT बिभोमः। अध किल हृता इति श्रूयते। कलिः | अथ किम्‌ | अवतरति WTA इन्त TE प्वतरति fe शक्तिः काप्यसै रूपिणो ओः | AAAS ATOR नीत्वा कतिपयदिनमन्तद्रपयामास देवः नया तस्या ATS | “देवत्वे SET सा Alta मानुषो" इति। किश्च। सुवोऽशदपामपराश्च विष्णु- fafa feat परिणीय कान्ताम्‌ | बेराग्यभिततं प्रकरीकरिश्यन्‌ erat नत्र नवीनः रपि HI अस्याय्जस्वकछृतद्‌ारप्ररिय शः सन्‌ सदः भगवान्‌ भमि FET: | alg महः किल पुरोश्वरमापयित्वा रवव प्रि ब्रजित एव तिरो्रभव Sy) we विचिन्त्य खगतम्‌। अदा Re प्रतिभाति प्रतिभाऽतिरोकेणेवादमन्यथाङुन्च्रकि | TL

र्‌ SATA ITT

ग्लपयति इदयं मे खंसयत्यङ्मङ् बिधुरयति विधेयं ware arene | ware लुमीते इन्त Vat धुनोते हि मददमिधानाद स्ति मे कष्टमन्यत्‌॥ कलिः | सखे अनुभ्नमिदानोमनग्डयतम्‌ | श्रधे। सखे अ्स्तयुपायोाऽपायोध्चितः Baca पराभवाय भवाय चास्माकम्‌ |

कलिः। कोाऽसे |

अध। कामादयो ये षडमी मात्या स्तेषामशक्यं महि किञ्चिदास्ते | येषामखण्डाहजदण्डदपा- देकातपचं तव विश्वमेव

wah ते दिम्विजयतः षडेव निवृत्ताः सन्ति एकैके खल एकेकं दिशं विजित्य निष्कण्टकमेव जगत्‌ Fat सखामिनस्तव पादमूलमधुना धुनाना सन्द डं समागमिष्यन्ति तानेवास्य पराभवाय सव्वानेव गपन्नियोजयिष्यामः। तथा दि | तेषां पराक्रमं वणयामः। TAU खयमुपगतः पद्मयोनिः खपुची- मात्मारामेऽपि aaa SAT धावति स। सोऽयं कामस्तिभृवनजये यस्य .विख्यातिर्‌ खे स्तीणं करीडातव इव परे तच कमो वराकाः॥ AS | सखे अन्नाऽसि भगवत्तायाः।

प्रयमाङ्ग कल्यधम्मयारसिनयः। शे

नारायणस्येष पुरा पराभवे गत्‌ खयं तेन पराजिताऽभवन्‌ | वे जगन्मादनमोादनं दरि SUA Hea तमोशते तथापि ते मयेव नियुक्ताः सन्ति प्रतिन्नातश्च तैः सति

ATA पराभवनोय इति तदप्यसम्भाव्य-

मेव | यतः Wy एव वयसोऽभिनवस्य न्यां लच्छमीमिव दयुतिमतीं स॒ विदाय arate | स॒म्पालयन्निजनिद्‌शमथो गयायां यातश्चकार जनकस्य WAR AA II

अपि च। aaa देववशतः समुपेयिवांस- व्यासीन््रमोश्वरपुरोमुररौोचकार | शिक्तागुर्गरुतया दश वणैविद्या- मासाद्य ATA at TMNT: |

अपि च। आगत्य खभवनं aaa: ओीवासरामदरिदासमुखे TOA: | गायन्नरन्नभिनयन्‌ विरद न्नमन्द- मानन्दसिन्धुषु निमब्नयति चिलाकीौम्‌।

कथमच कामवराकाऽवसरमुपेत्‌ |

१४ VATU RTA

SY | सखे मेवं TES |

उथैरुथेसपाभिः श्मद मनियमेधारण्णध्यानयाग

यक्ताञ्चापारमेष्यै चिभवनविभवे करदितान्नावबाधाः |

कन्दरपाटोनमिचानपि सशजनग्रा दुष्मयानेव जित्वा

येन ART मिपेतः कथय कथमसे केन कोपो FAST

कलिः। सुखे कोपो वराकस्य किं करात्‌ | तथा FR यः

खल्‌ वि विध-विधमम-नम्म्सचिवयाः सप्रपच्च पच्च-मदापाप- पापच्यमान-मानसयेः सकल-लाकापञ्चव-माज-माचयोः पर मलण्टाकयेः कयेिद्‌ ब्राह्मणचेशयाः कुचलयाः HRA टयोः सादर्यययोः कद य्ययोः कपर -पर डाऽऽकारयाजगन्नाय- माधवाभिधानथारनयेरष्दरदरीव वद्रमाम-मामस्‌-मलयोा सानुयद-मात्मनेवाशय पुरतः समानोतयोः किल्विष विष angi भव्यां quent व्यरचि तद्रखिलमनव मेऽवधानं gaa दतमिंति गदितय; कथमपि विस्मयचमत्कार- कारणेन क्षणं खगितयारनन्बर द्राषेति निगद्ताः करता जलं DA स॒द्य एव SHAM MAMMALS त्वरमाण-विपल-पुलक कच्चुकयेएरानन्द-नन्द ATT योः करष्ण-छष्टेति गद्रद-गद न-रुकण्डयश्विर-समय-सम यमान-मनेनिग्रलतया चिर समुपपन्नभक्ियोग-यागता ग- तादाम-कामादि दोषयेोः प्ररमभागप्रतानां प्रदबोमाङ्ढ्या- सादशेनानन्द विकरण पश्यतः WA: सन्द HATA जं नांशित्रापितानिवाऽनिवारितमेवाऽनतार््े ्‌। तस्य श्वल र्कला

WAY कल्यधम्मयारभिनयः। १४

लाघवकारिणः कंटाक्षपातमाचेणेव परददयादपि कामा- दि षड्धिपक्त-पतच्छिदेा भगवतः areata: किश्खिचम्‌ | AU खानन्दकीलादलः | afe:| श्रुतिमभिनीय we श्रुतमिदम्‌। अद्य खलु श्रोवास्‌- TAT यद्‌ यमानन्द ज्व दल-दलद्ला-रावः श्रूयते तेनान्‌- मितममितमदमदनोयं तस्येव किमपि चेतश्चभत्कार-कारि च- रितमुन्मोलति | पुनने पण्ये उल्लध्वनिसङचरो विविधवादिषध्यनिः। कलिः। निपुणं निभाव्य। अय सत्यमेवानुमितभस्मादशाऽद- ष्यमानमिवेतत्‌। पश्च श्वसुर-सुरस-तरुणीगण-मुख-मुखरित- नङ्गलालूरुध्वनि-सद्चर-चरमेपरितोष * समुश्वरव्नय-अय- निखनानवादि-वादि च-समडदनिधाष-परिपाष।विश्टङ्खग्ल-श्र- छ्कग्धण्टारवेरवेयग्तः अवणावर-घटमान-सुधा-रसाऽऽसार दव कथचन मरोत्सवसंभयोऽयमुश्ीलति | तदि दमवश्धमेव निपुणं निभालनोयमिति तथा करोति पुजस्ततरैव | रामाष्यदीन्धरम पश्र WIT भव्यनव्यान्‌ कुम्भानदोत्तरग्रतम॒मासादय त्वं जवेन | sara त्वं प्रतिदिश्बधुवगंमन्धाख धन्या भूदेबस्नीरमरसरितो नीरमभ्यानयन्तु कलिः। सखे सम्यगालक्ि मया। यदेयं Mare: सदशदरा- नादिशति तथा मन्ये तस्येव विश्वन्भरदेवस्य प्रकरट-घरमान-

* ycaufcarata वा ata: | + परिताषेति ar ata: |

rg चेतन्धचन््रोदयस्य

निजानेशविकखर-परमप्रभावस्य महाभिषेक मचात्सव-समा- TH VAST | ay | यद्ययं खयं खयग्ित दै श्र एव तदा कथमाधुनिक आवेशः | | कलिः | श्रूयताम्‌ | नित्यो APACS बलवानीश्वरस्येशभावः खापोनत्वात्तदपि तं Wares व्यनक्ति | SISTA कुतुकवशते लाकिकीमेव चेष्टं AAMAS WAITS तस्य तामेव AST: | परगमैपण्याभिमुखमवले | सुखे पश्य पश्य तत्कालादित-दिन- कर-कर-निकर-निर्भर-परिरब्धजाम्ननद्‌-शिखरि-शिखर-म- रोकि-षोचि-निचय-रुचि-मध्ञरौभिरिलावतवषस्येकखणड़मिव भसुरवरश्रोवास्-वासमखिल-जन-लाचनगोाचरोकुव्येन्निव नि वद्ोभूतानन्दमदन्मदिष्णुरिव युगपदुदित्वर-समुद्ाम-विबयु- SHO इव भगवद्गेदमनुप्रविश्य विश्ाल-शालयामादिषपः aang शालयामादि कमेकतोऽवक्छिप्य समुपविष्टः Fe कलैरेव ससम्भ्म-धमणएमितस्ततो Way सविपुल-पुलका- aa: पूव्वादिष्टानि पूजापकरणानि करणाऽनियत पारवैरिव वैरि-बधष््पविषयवासना-वास-नाश-विशद्‌ान्तर- रभितोाऽभितः परि बन्ने Tra | | Axa सुरभी रपस््मि राम संधित मकुन्द रचय यन्वमभिषेकसामयिकाम्‌ |

Tey कल्यधम्न॑यारमिनयः | te

भअदाधर विधत भो वसनमाव्यभूषादिकं मयाऽयमभिषेश्छते इरिरि दैव खुङ्ञोपरि कलिः | गेप्याभिमुखं षरितेऽवलेक qe पश्च पश्य | ` यान्यायान्ति इन्त मङ्गलघरव्यया्रदसताः स्तिया या शताः परितः पुरात्‌ सुरधनों तल्कूलमूलात्‌ पुरम्‌ | तासां वाचि तदीहितं नयनयोरखन्तनेा aqa- धम्मिन्ञे छया कपोलफलको रामाच्च LRAT II अध | धम्मे छथता तदेतद खिलं कामस्य frais मित्येव भण्यताम्‌। यतः। ` यच यज दरिणीदशाङ्कम-

सच तच मदनस्य विक्रमः |

भावेनोपदतं VAT दयषां रोभकारकम्‌। निभावानां पुनस्तेषामाकारा नापराध्यति yu, तुमुखमिौषपोवकः युदषदधक्षपारायण्॒रसः कल चलः | कलिः। frre: अदा अयुतम्‌ | एते ब्रह्मकमण्डलारिव घटान्निःस्यन्दमानेर्मु खर्गङ्गाजसनि््ररविकलक्किन्नात्‌ सुमेरारिव गेराङ्गस्य TOCA निपततां शमण्डलोल्ञासिनां

शख = चैतन्यचनश््रोद यस्थ |

निस्यन्दाः सुमदाभिषेकपयसां wager दिशः श्रपि च। अभिषिक्तस्य निःसारित-सारि तराभिषेक कीला- लस्य लालस्यमान-वसन-परिधापन-पणनशोभमानस्य मानस्य परितोष-विशेषेणाशेषेणानुलिपतस्य भक्तजनैः कंश्चन छतालद्ध- TUS करणास्यदेन कैरपि धावितचरणएकमलस्य ज्वलन-धात- कलभत-कलया मीराजित-राजिन-गोर-मदसे मद-सोखय- मान-मरिग्नः शओविश्व्भरस्य vasa प्रमणं सर्व्वरोव पादपदरोपकष्डे यथा-वेभवं वेभवं Teeter दतं दू रयि कनक-भणि-वसनादीन्युपडक्यन्त। अध | सखे अयमवसर लामस्य | यतः qa परिणतिखखदेषणे war जेतं waa भवति नितरां इन्त केनापि TA | AAAI TERIA रलं देवे विष्णः किमपि चकमे arenes BRS कलिः। नायं तथा स्ति निमाव्य पश्च पश्य एष खलु भाषते नेक्षते णाति किश्चन | खानन्दस्तिमितः किन्त तेजसा परमेधते ॥# अध | सखे दूयमपि मदस्य रीतिः। मकीकरात्यलममकमदा अनन्ध- मन्धोकरोल्यवधिरं ANDAR | याऽयं TA सुमनसं विमनोकरोति ओमदेए वद्‌ कस्य AUNT

पथमाङ्ग कल्यधम्मयोरभिमयः। Re

तद लमच चिन्तया CHANTAL सूर््वष्षमेवावसयोऽनमेयः। शकयामनिदिष्टानामिल्यादि। तेन अन्धात्कणसदत्वान्नसि मलिनता नीर्ययकापय्यकारो यत्रोत्पद्येत तं हि प्रद्‌ दति ससा कारटरािययथाऽगम्‌। येनाक्रान्ताम्तराणां खल दमि वलते विश्ववि्ताभिकार्या सोऽयं मात्छग्यनामा तव सचिववरोा वन्नते en TAA | इन्त भो अदेव | WANT यामाः चश इव मामाभवन्‌ यस्य | वस्िन्रानन्द्मये किमुपचरामो वयं चुदधाः॥ तदधुवा सव्वं णव तथा Eel) यथायं सङवमपि साखमानण्दं प्रत- Tat भक्तवात्स्या ददि त्तिमालम्बवे | कलिः। सखे गतं रुतम्‌ भक्ता दि Rares सन्ते यदेवं श्रीवास निगदति। अध | ae | किन्तु एभिरवास्यान्तव्वेत्तोः मदः प्रख्याप्यते समनन्तरं माश्च | तथा fe | आनन्दः TEM भवेद्यदि तदा नासो erat सम- सखेनान्तमंद सेदुरोऽनिकपरादिशं ST मन्यते माद्येत्‌ खजनेष्‌ नास्य किम तेषां वचे गद्ये कलिः। वात्सल्यात्‌ अध | Uz माद .द्रमीतर Sao SATS कलिः। अश्रओवागरयोऽयं विचारः सुद्रा्षुद्रत्वस्य जवगत- त्वादिति।

Re , SAAT ATRIA

यनन एथाभिमृखमवलेक् शा कथमकसमादेव अहेतप्रमुखाः पतन्ति nage कितो दण्डव- MAAN CITT ATMS | SNA | व्याकाषाम्बुजमालिके दव छपामाष्षीकनिस्यन्दिके खानन्दाम्भिविमिद्धिते विकचयामासायमोश्रो दशो पुनच्िर निरूप्य | अदा ACR | शिश्ना भवतेति वारिदघटरागगीरपोरस्वरं भाषित्वाऽङभ्रिसरोर्डे भगवताऽमोषा शिरःष्वपिते | साखं सात्कलिकं TAI सशेत्कारं YAH SATA सकातुकश्च यदमी Braet ययुः॥ तदतः परमजेवागमिष्यन्ति सव्वं तदेडि स्थानान्तरं चि म्तयामः। अध | सखे ममावस्थानं चिन्तनोयम्‌। कलिः। चिन्तितमस्ति अरूयताम्‌। विद्याभोलतपःक्लाश्रमयुजाऽप्येकान्तद्‌ान्ताश्च ये निन्दन्तयस्य विभोश्चरिमनघं तेषु त्वया स्थीयताम्‌ | aA तु षा विमु खमु खेष्वास्तां As ते दम्भः केवलभ्एवष्ककम्भ्कुशलेष्येतेन मा खिद्यताम्‌॥ अध यथा रचितं ते बव निन्दन्तो fare | ततः प्रविशति पय्यद्ारूढा एचोतदिव्य aI खानन्द सुपतप्रबद्र इव भगवान्‌ विश्वम्भरः परितो

प्रथमाङ्के चेतन्यादेतादिकयोारभिनगयः | २९

विभवशादेतादयश् दूरे कीर्तयन्तो अन्ये भागवताः। भगवान्‌ | BVA गोलोकादवतारितोऽक्षि भवनवा सुद्व्वीरया खपरेमाग्डतवन्धयेव परया देन्यादिनाऽनन्यया | रे | wate बद्धा | ase ्द्रतर स्येव भगवन्‌ रीलावशेनात्मना लाकानुयदसाथदेण धरणावात्माऽयमाविष्कतः कथमन्यथा | ˆ तथा परमदसानां मुनोनाममलात्मनाम्‌ भक्तियोगविधानाथं कथं पश्येमहि सिय इति शुन्युक्तदिशा तथाविधानां नीरसतया Wawa मुनोनां खदयसर- MALU प्रकरित-जगन्भङ्गल-मङ्लावतारेण खयं भगवता AAU ACTS पुरुषाथ-साथापार्थकरण-स- FETT AMY जह्मानन्दादपि चमत्कार-कारिणीषु गेक्कल-मथुरा-दारवतौ-लोलासु “WAAR भवो- भिरनुत्तमा। भक्तिः प्रबन्निता feen मुनीनामपि can” CECA MSM सकल-रस-पारावार-पारवत्ति-गाङ्लाद्यप- रनामनि ओीव्रन्दावनधामनि निकाम-निरतिशयानन्द-श्चमनि मून्तिमदानन्द शक्तिभिः सतत-सन्तन्यमान-मानस-राग-पर- भाग-भागधेयामिराभोरमोरुभिः प्रवत्तितं तादशपरेमतत्वं दानँ waa खितम्‌। सम्पति सम्परनिपद्यमान-तद्‌ाखाद- स्वाद्र-णोत-समुचित-विय् दस्य तव सोभगवना भगवो निरवधि तदेव मधरतर -रस-रदस्स पोयूष-यषमादितिगण्डू-

RR चैतन्धचन््रादयस्य

षमाचामतेऽङ्कलि-विवर-विगलिता दव TAHT: कं नामाज्ञा- भिरप्याचम्यन्ते | भगवान्‌। ओवास्‌ स्मरसि विनियतस्तवाख- aera यदि WTA | ओवासः | सृतिमभिनीव | श्रावेद्ध प्रभुवर माचितेाऽसि SET केनापि प्रसभमिति BAA | सव्वं विस्वं नाटयन्ति। भगवान्‌। MATS आमूलं कथय सव्वं WIA | ओवा | भगवत आविभावात्‌ पृव्वमाशेशवमाषोाडशवमय -जन्तरतिदन्तरतया दिजगुव्वादिषु मन्तुमत्तया मत्तया मनो -वृत्याऽगच्छदशान्ति-द शाऽन्तिम-काष्ठा-काष्टायमान-इदया- दयो वृथा-कलद-लरो-कुकथादिभिमंद मेदुर -दुरवसिितं -धोः eat नश्त-कीत्ित-भगवद्गुणः कदाचिद्‌ाचित-पूल -सुक्तत-सुछत-वश fax -निद्रावितायां सज्ञायां केनापि HE MATA AT समपदिष्ट इव जातोऽस्मि! यथा “अर्‌ ब्राह्मण FAT के त्वामुपदेशवाचं वा TATRA तथापि FATE | THM -सेऽतः परमायुरतःपरं TMA माकार्ीरिति" विभावताया विभावय्थी वधीं ATS ATA ACT ERAT (FAT स्क विरताखिल-चापलस्तदिनमुपोषितः पाषितस्तेनेवोपदे पदेशग्डतेन परूषनिःगरेयसं किमिति निणोतु विधिवन्नारदीयं प॒राणपद्यमिदमपलब्धवानस्सि। यथा “CATA दरेनाम चए-

WHATH चेतन्धादैतादिकयारभिमयः। रशे

नीमैव केवलम्‌। कले नासेव नास्येव नास्येव गनिरन्यथा॥ दति तदनु द्नज-दमनोापदेशमिव तन्मन्वानोऽन्वानोदित- SHIH दरिनाम-माज-शरणः शरणमपि विसुतवानसि |. सर्न्वरवोपदस्यमानाऽपि प्रशान्तमना मनागपि नान्यव्न्निसख- देव खल्युदिनमनुसन्द धानो द्‌ धानो हदि विषादं मासान्‌ ग~ WIAA वपं प्र्पसन्ने खत्युदिवसेऽवश्ेषायुरं श्रोभा- गवताध्यापनकन्तदे वानन्दपपिडितस्यालयं ASAT गतः प्रह्ञाद चरितश्रवणकाले तमेव समयमासाद्य साद्मान-ज्नाना ग्ल्युवशङ्गतः पतितोऽसि। तद्भवानाऽऽलिङ्गताऽङक्गणतलं तदनु HANG, SRSA A चितं पनरायुषेव्यात्मानं मन्यमानो विवश <a पुनरूल्थितवानस्ि। तस्मिन्नेव समये सव्वं एव मामुत्धाप्य खृदमानिन्युः।

भगवान्‌। निशां समया स॒ मया खमन दशितः प्रगत-जोवि afar gaat वित-द्‌ानेन | - wat विस्मयं mca | |

भग। MA: स्यशवशात्‌ कनकीभावं प्रजातमिव STA I.

तव तू तदेव शरीरं नारद शक्जिप्रवेशतेाऽन्यदिव

` शदे | एवमेतत्‌। अन्यथा खतः पुनर्जोवति किन्त भग- वन्‌ US एवेते तव खभाव-भाव-सुदचरास्तथापि मद्भजनेन जनेन शरीरान्तरमिव लभ्यते दति शिरया अच्तयाऽऽनन्देन. भगवतेद मध्यवसितम्‌। वस्तुतः स्तुतमदिमाऽयं तवं भक्तिगी- वासः ओवास्‌।

Rg ` चैतन्धच्वश्रोदयस्य

भगवान्‌। HRA सत्यमेतत्‌ |

अदे | भगवन्‌ मुरारिमुङगन्दाद येऽप्ेते तव ॒द्ास्यभाव- भाव-दातारो दातारो नयनानन्दस्य |

भगवान। अदत श्नन्तरनयेारनये ARTA | उभा सश्रद्धं aura पातेन कुलिशस्येव |

टे | टेव कोाऽसे

भगवान्‌। मुरारर्मनसि सिध्य भक्तिरस रसोन-दो- गन्ध्यमिव विसारि-कारवमध्यात्म-भावनावनायष््‌-यदिल्लत्व- मेवास्ति। यद यमव्याप्यनुक्तण-क्षणए एव वागिष्ठविषये |

अदे | किमपराद्रमध्यात्मयोगेन

भगवान्‌ | त्वया कथमिद्‌ मुच्यत |

यस्य भक्तिर्मगवति दरो निःश्रेयसेश्वरे | विनरीडिऽग्डना्मोभो किमन्यैः खातकाद केः

दे | मुकुन्देन किमपराद्भम्‌।

भगवान्‌। अनेन निरुच्यते | Tle डि WATT HSE मेव तदेवेपास्यम्‌।

ae | किमिदं मतममतमरेा।

भगवान्‌। Vesa भगवतश्चतुभजत्वं ETT दि दि भजत्वमेव | तथाहि ATTA परं ब्रह्म, गूढ पर ह्म मनुष्य लिङ्ग, परमात्मा ACTA” रिति acai दिभूजत्वमेव |

ae | “खयमेवात्म नात्मानं वेत्य लं परुषोत्तम"। तर न्नापयन्तु निजद्पततत्वमिति |

प्रथमाङ्ग चेतन्यादेतादिकसमारभिनयः। Ry

भगवान्‌। sre तन्ते दशंयितव्यम्‌। अदरे। अनुग्रडोताऽसि hg भगवन्ननयेः प्रसीद सीदत Vaal छतमनाऽरुषा परूषापराधेन। दुव्वासनाविषविषाद चर सुषोमः च्छायाकरे पुरकपामकरन्दवषं | PUMA चरणातपचे मूर्यतयोः कुर विधेदि तथा प्रसादम्‌ भगवान्‌ | TAT HAT नायं सुखापा भगवान्‌ देडिनां गापिकासतः | च्लानिनाश्चात्मश्चतानां यथा भक्तिमतामिद इति पठिता सानुकम्यम्‌। मातःपरं विजातीय-वासनास- नाथो भवतम्‌ | उभा | ण्डबत्‌ feat अदं दरे तव पादेकमूल- दासानुदासो भवितासि WIT: | मनः सरोतासुपतेगुणानां गृणीत वाक्‌ कम करोतु कायः॥ - इति पठतः। भगवान्‌। तथास्तु | पएक्ताम्नरः। स्देन्यम्‌। दव तप्नानि Wola तपांसि नाय बहनि तीथानि सेवितानि |

ag चेतन्यचन्द्रोदयसय नथापि चेता नहि मे प्रसन्नं कषाकटास्तं कुरु मे WANS It इति निःसाष्वसं साध्वसङ्खाचेन तत्ादयेाः शिरो जनदधाति। ओवासः। आभे ननन्तिकं। गद्‌ाधेर पश्य पश्य कदठिनतरतपस्याज्जग्भद ATTA दशनिशनिकडार Frere दिजस्य | सपदि भगवद ङभ्िर्पशनादेव Wel द्रुतमिव नयनाभ्यां रोमभिखोगज्निरीते तद्धुनाऽस्लिन्‌ पुचधिया वी्तनानन्देन we विद्रमाणा वयं मन्तनयोऽनयेपवित्याऽमोभिरेवोग्भादितो दितोऽप्यस व्यवदारमागं दति बहशो निभरिताः सः wean) यद्य सावधुना धुनानमात्मज-धियमात्मजमात्मजाऽऽनन्दाऽऽवेश- विवशमेतं पश्यति श्यति तद्‌ाऽस्मिन्‌ एवभावभावं देयत्वेन | तत्कथमिदं सम्पद्यते | गदाधरः। ATTA शदे | किं तत्‌| ATS: | एवमेव | अदे | साध साऽधनाऽऽनीयतां कः सम्भ्रमो BAIS ऋ- पयातु | ओवासः। यथाश्नापयसि | इति निन्कृम्य तामादाय पुनः परविश्य च| खामिन्नाचाय्यं विचाय्थं विन्नापय जगन्मातरमेतां रमेतां

प्रथमाङ्के चैव्रन्यादरेतादिकयारभिनयः। Re

भरमवतोाऽच कछपाप्रसादो | wa Sate wer देव देवङ्कनिः कपिलेन किल ज्ञानयोग- भक्तियोाग-योगतः HATA sel | साम््रतमियं विशस्मर-जननो विश्वम्भर जन-नोति-कलया परिव्रता कवल-बलमान-प्रमाऽऽ नन्देन HATA क्रियताम्‌ |

इति करायेावलम्ख भमवदयतेाऽवेयग्यृतेऽग्युतेापरे् समपसपं-

यति | Ta | सचमत्कारविखयं खानन्दाऽ‡वेश-पेशरलमद्ध त-नयं तनयं विलोक्य जात-तदनुकम्मा कम्प्रायमान-शरोस बाग्देवताऽ$वबार-प्रतिभः-प्रवि- भासमानेब किञिदपाटीत्‌ | विश्वं यदेनत्‌ ean निश्न्ते यथावकाशं FRE परोभवान्‌। विभज्नि सोऽयं मम गभजाऽभ- ददा Fara किडम्ननं मदत्‌ xfa wad यषश-गटहोतेव्र विणा waite त्वरय जिटकति। aye | feara कविस्मयम्‌। कत TARA: स्णात्तिभवति Fe सखजः माठभावोऽयम्‌ | SRA भजते निरूपितः प्राक्तनो भावः | भगवान्‌। ef यद्युपि जगन्नननो त्वमसि तथापि ओओवा- सादिषु यच्नातस्तेऽपधसदुपरमे परमेश्वर प्रसादस्ते भावो। भा-वोचि-निकर-परिपन्धी दि भागवतापराधेः।

Rc चैतन्यचद्धोदयस्य

अदे | भगवन्‌ मैवम्‌। नाऽपराध्यति जगव्नननोयं कापि यन्नटरभूस्त्वमषीशः। इन्त मातरि भवन्ति सुतानां मन्तवः किल सुतेषु मातुः |

श्रीवासं सम्बोध्य |

दा ओवास यद्यपोशधिषणा तनयेऽभ्चदेव कस्य दुद तुम तथापि भक्तिरीदगजनिष्ट यदेषा पुचपद्युगजिवृचतुरि दासीत्‌ |

ओवा | अधुना PART सनः |

अट मेः ओवासादयः अस्य केवल-बल-मानेश्चय्यावे- ga मातरं प्रति areata निरस्ता माठमाठभावाऽपि निरसताऽयं चेत्‌ तव्यथायमावेशे निवत्ते तथा PAA |

wal | खामिन्नेवमेव | इत्यदेतेन समं तया कुव्बेन्ति |

देव WIN भगवता भगवत्ता नाथ बाधसुखचिन्मयता | शो तथाऽपि दि विभर्ति यदा यदम ततप्रहृतिमेष द- धाति | तदि दानीं भगवन्तावन्ताऽनुकम्पां तथाकनतुमरन्ति। यद्‌ाविष्कलभक्तावतारतया शेशवमारभ्य मदिधनाग्यानुसा- Ret गरद्धद्विवयमामादिता दिताऽखिलतापा भवद्भिः | तद्वा- ऽधुना प्रकटयितुमदेन्ति। ATRIA "तदेव मे दशय द्पमिल्यारभ्य cee मानं ee तव सम्य जनान | ददानो मसि संव्र्तः सचेताः प्रकृति गत” इति वस्तुतस्तु |

अलोकिके वस्तुनि लोकिकातवं नालकिकत्वस्य विरोधतः |

दितीयाङ्के भक्तिमैराग्यथारमसिनयः। Re

मण्यन्तराणां गुणएसन्निवेश- श्िन्तामणेने दयपकषेकारो भगवान्‌ | सारितिभक्तावेशरस्तचेव छतप्रवेशरः प्रशतिमाखयाय भा अद्वेतादयः किमदं एतावन्तं कालं GIN इवासम्‌। कर्थं भवद्धिनोदं प्रबोधितः। सव्वं | भगवन्‌ आनन्दनिद्राभङ्गभिया | भगवान्‌। दन्त एतावान्‌ समयो मयोपदतन्नानेन वृथा गमितसतद्‌ागच्छत ओष्ण कीत्तयामः। सव्वं VE) यथा ज्ञापयति देवः | इति Freq: सर॑! खानन्दावेशा नाम प्रथमो ङः

दिनीयाद्कः |

लतः ufawfa |

विरागः | समबतेऽवकलक्य। अद्धा वददिमृखनड्धलं जगत्‌ | ARTS A सत्यं शमदमोा नापि नियमो शान्ति कान्तिः शिव शिव मेची दया अहा मे निव्याजप्रणयिसुटोऽमो कलिजनेः किमु्भूलीभ्वता विदधति किमज्ञातवसतिम्‌॥

"न्त कथमन्नातवासस्तेषां सम्भावनोयः तथाविधस्धलविर-

चखात्‌। तथा FSI

ge चेलन्यचन्दरोद यस्य ष्टे कणि केवलं छतधियः उनेकज्िङ द्विजाः संञामाज्रविगेषिता भजभवो वैश्यास्तु बे दव द्रा; पण्डितमानिने गुरुतया HTT A TTR वष्छानां गतिरीदगेव कलिना डा दक सम्पादिता अपि च। विवादायोग्यत्वादि्ड कतिचिदाद्याश्रमयुजा QIU स्तपुबेाद्‌ रभरणमाचन्यसनिनः | अदा AAA अवणपथमानप्रणयिनः परितराजावेशैः परमुपदरन्ते परिचयम्‌ कतिचित्‌ पदानि पर्क्य अदा अयं सभोचोना जनपदः। अच दि wear रयोन्वलप्रतिभाः प्रतिभान्ति facta: | तदमो HATE वाद्या अवाच्या वा। इति चिरं निरूप्य अदा अभ्यासाद्य उपाधिजात्यनुमितिव्याघ्यादिशब्दावले- जन्मारभ्य सुद रद्‌ रभमवदान्ताप्रसङ्गा अमो | ये यचाधिककल्यनाकुशलिनस्ते तच विद्त्तमाः सोमं aaa शरास्वमिति ये जानन्त्यदा ाकिकाः I तद्‌ लमेभिः AWA दइतेा<न्धते गच्छामि इति किय दुरं गला RT अमो WANT THOT दिताभियेगा द्रव दश्यन्ते तद्‌ मृन्निष्पम्रामि | ति त्रा रवा | अदा अमो मायावादिनः। तथा हि सन्भाचानिर्विप्राशचिद्पधिरद्िता निविकल्पा निरा TATA वाचा शिव शिव भगवद्धि्रे लन्धवेराः।

दितीयाङ्गे धक्तिवेराग्ययोस्मिमयः। १९

येऽमो ओतप्रसिद्वानदद भगवतेऽविन्त्यशक्या्यगेषान्‌ प्रत्याख्यान्ता विशषानि जति रतिं न्त तेभ्य नमो वः॥ शति तानपास्य पुनरन्धतो गत्वा परितः षरिलक्य।. अद्ध अमो यदन्याऽन्यं बिबदेन्ते तदस्य तत्वमवगन्तव्यम्‌ | इति निभाव्य। अदा कपिल-कणाद -पातश्ल-जेमिनि-मतकोबिद्‌ा एते अन्यो ऽन्धे विवदन्ते भगवन्तत्त्वं केऽपि जानन्ति तदिनी गन्तव्यम्‌। ति पुनः कतिचित्‌ पदानि गवा | अदा दक्षिणस्यां fefsa पति- Aisha | AEM चात-सोगत-कापालिकाः प्रचण्डा हि पा- षण्डाः | एते ATRIA शपि कीया मां खनिष्यन्ति तदितः पलायनम शरणम्‌ | caren कियद्धूरः मला किचचिदवलेाका। अदा श्रयं साधुभविष्यति यतः खलु नदीतट-निकर -प्रकट- शिलापष्-घरित-स॒खोपबेशः amet गुणातोतं किमपि ध्यायन्निव संमयं गमयति | acy निष्पयामि इति तथा रत्वा | SVT | | PASAT ललारचनद्धजसुधास्यन्दाध्वरोधे भ्च- areal SSA निमोल्य नयने BEST ध्यायतः। अस्यापात्तनदी्तरस्य किंमयं भङ्गः समाधेरथत्‌ ति सपिखयं विचिन्य। अदा STATA | पानीयादंरणप्व्॒ततरुणोशङ्खखनाकणंनेः तदि दमुद रभरणाय केवलं नाय्यमेतस्य | पुनरन्ये गला परिताऽवक्ेक। ष्ठा अयं निष्यरि्यद इव wea | aa एव भविष्यति .तदस्य देवादामतेन पथिकेन स्‌ Tea:

BR VAT R TCA

कथयेव इद यमाकलनोयम्‌ | इति खाक खयमनु वदति। कादारगयाप्रयागमथ॒रावाराणएरीपुष्कर ओरङ्गोत्तरकाशलावद्रिकासेतुप्रभासादिकाम्‌ | परिक्रमेस्तिचतुरसोथावलों पय्यट- ज्नब्दानां कति वा शतानि गमितान्यस्मादशानेतुकः॥ स्यनु भद्रं भा भद्रं कलिनेपटुतं सत्यं fred त्वयि ` वर्तते | तदिताऽपसरामः॥ सूति वथा कला पुरतऽवलेच् | अदा अयं ATA Baraat भविष्यमोव निभालयामि। इति RA न्त इन्त ततोऽप्ययं THA | तथा डि हमिति Taree दश्चाप्यतिक्रूरया दूरात्ञारितलाक एष चरणावुत्क्षप्य FC fT | स्त्ख्लालिप्रललारदास्तरगलग्रोवाद राराः कुशे- दव्यत्पाणितलः समेति तनुमान्‌ दम्भः किमादा AA: अदा चिचमिदानोम्‌। विष्णा्भैज्निं निरूपधिग्डते धारणाध्याननिष्टा शास्लाभ्यासमजपतपःकर्णां कोशलानि | शेलषाणामिव निपुणताऽऽधिक्यशिक्ताविशेषा नानाकारा जटरपिटरावत्तपत्निप्रकाराः ATS कले साधु WHAT भुवनतलं भवता | तथा Fe | | wad श्मद मादि निगह्य गाढं wate दन्त धनाज्जेनाय।

दितीयाङ्गे भक्ठिवैराग्ययोारमिनयः। ee

क्रमं समूलमुदमूल्यन WaT मेजादयञ्च किंमतःपरमोदितव्यम्‌ चयं विट्ट तादृश-बन्धु-जन-िप्रयोग-जनित-ज्ञेशरेन चि- गतर तदनुसन्भान-क्षतपरिखमेण निःसारीभूत-भतलाऽव- साक गाकन छश्रमाक्लाऽस्मि | तेन कचन क्षणं विश्र- मणीयम्‌। | डति तया शला वाव्यम्‌ | Ce Tae मनेवयनयेोरदेष्यतचेष्टयो- वजात्यकविसद्धुलं MIATA: | BU कीत्तेयतस्तथानुभजत WT सरामोद्गमान्‌ AMAA: समान्‌ वत कद्‌ Teare वेष्टवान्‌॥ THAT कसं दत्वा “A ब्रवीषि यच भक्तिरेव ते REM” | रवि चयं विन्द sey wash काप्यसीति। सम्भाव्यते | VCMT wei wet किं RAG HT: “गेडक्षाणो जयति कतमा पण्यतीथावतंस्‌- प्राया याऽस व्दति नगरों ओनवदीयनाग्नीम्‌। यस्यां चामोकरचयर्चेरश्वरस्यावतारो यक्षिन्‌ मुक्ता पुरिपुरि परिश्न्दते fem” freed इन्त इन्त Hale किं इश्यते alae गच्छामि | सति कतिचित्यदानि परिक्रामति। ` सतःश्विश्षति। aS) प्रोऽवनेक A को एषो

निरन्तर-गस्ग्नेश्र-बे्रणा-जन्नरिज्जक-माणसे ATTA

Re | चेतन्धचन्द्रोदयस्य

दाग-विग्भेस्‌-गलाणाणणो मए पडिचिष्नन्तावि मं ATTA लद अ-मिख-द शं MAA सन्ता सन्तोष TATA सञ्- ANS मुश्चन्ता व्व आञ्रच्छदि | दन्त WS रएदादि- MI सम्पत्त-पडिपन्नि-पडिवादि सुत्धदशाए भाउणा वि- THA सङ्गा AFT शाद्‌ आणे दुध्ननेददिं कलि- Safe कलिदाचादिदे Sas वेत्ति (९)। विरागः | ast | TAHA भक्तिदेवो | var fe Yet प्रसादयति शोधयतीद्दियाणि. मेोकतच्च तुच्छयति किं पुनर्थकामे | सद्यः छता्थयति सन्निितेकजोवा- न्नानन्द सिन्धुविवरोषुं निमज्जयन्तौ तद्पस्पामि। दृपडय। देवि विरागोऽं प्रणमामि ` भक्तिः | wwe भात चा जीवसि वसिणं पश्माणासि- तमम्‌ एचि ufe स्ति ata auf (२) | `

(९) wer ca निरन्तरगुरूदेग-बेदना-जजंरित-मानसा मान-सीभाग्य-विभंश्र-ग्लामाननेा मया परिचौयमानेोऽपि माम्‌ खा- जेष्य सोकिक-भिन्र-दशाम्‌ QTR: सन GATE प्रकाशयन्‌ खयन्तोादं मुश्चधिव इत खागच्छति। इन्त खस्भाकम्‌ ख्ताटृश्चाम्‌ रुम्पत्ति- प्रतिपत्ति-प्रतिपादिन्याम्‌ खखदश्याम्‌ मातुविंराग्स्य ay: सङग. चरा भवति। जाने Tam: atone: कलितात्वाहित उदत्ता मवेति। | ` 1 . (२) भातः जीवसि वश्िनाम्‌ प्रणिऽसि wa |

feats मक्तिकेराग्ययारमभिनयः। RA

विरा} चरुडावभिवाच। दूवि a कथं सत्यादय टव कलिना भवत्या पराभूताः।

afar! विराञ्र aie सुणद wes ay कोवि ASH WH भच्च-बन्ध-च्छेञ्च्-चरिदो गोा-

रचन्दा BTS TAT (९) | |

विरा भगवति कथय किमच रदस्यम्‌।

भक्तिः | विरा wel कलि्ाले कलि्ा-लेश-मेन्ंवि धग्मन्तरं fa) facet किंपि दाद्‌ | केलं see करदि। Ue कलिं waa ae मोद॑वि. पराकरोदित्तिं सादण-सद्-सद्म्म। Tse रएणसामवद्दारणरण कलि-मल-मलण-श्रारिणा आचण्डालं चण्ड़ाऽलङ्णिन्न- दुव्वासणा-वास-णाशेण सङ्गापङ्गान्रा मादि सीरा भनत्तिद- TH सङ्के कदुअ भञ्वद्‌ा HAT किदो भत्त-वेशेण (२)। विरा। अवगतमिद्‌ं मितं प्रकाशयन्त्या गगनवाण्या।

५9

(१) विराम जानासि wa) अस्माकमेव छते काऽपि महाका- faa भगवाम्‌ भव-बन्धच्छेदक-चरितोा गोारचन्धः अवतीखंः।

(x) विराग cafes कलिकाले कलिका-लेणशमाचमपि धम्मीान्तरः atte) स्धिरुतरः किमपि भवति। केवलम्‌ खलङ्करोति। cai कलिं भगवम्‌ बन्धं मोहमपि पराकरोति इति साघधन-साध्य-सडम्मः। भक्छियेगेन र्नसामवद्ारकेण कलि-मल-मयन-कारिणा खाचण्डालं चण्ाऽकद्धनीय-दुवंसना-वास-नारेन Fay मादृशीं wheat सङ कत्वा भगवता अवतारः छता भक्तवेषेन |

ae | चेतन्धचनरोदयस्य भव्या वा किमोदन्तेस व्रा देवः किमोषते। ` निराश्रयस्य मम वा किमसे भविताखयः ` भक्छिः। संखुतमानिव् | विराग शरूयताम्‌। पनोमञ्चाण्डालामपि खलु धुनोमाऽखिशमलं लनोमः सृंस्कारार्नपि इदि तदौयानतिदटढान्‌ ! HUTS A तस्य प्रकटयति दकपातमिद चे कदा तेषामन्तः कमपि रसभाव तनुमः विरा। तस्य कृपादेवों बिना Merde भवतीनां तया सा- मथ्यं विद्यते भक्तिः तस्य षा तल्लणाणएं वा TSMC We राम कि GY तधा FUE (९)। ` विरा। दितोयप्रञ्नस्येश्तरं किम्‌। भक्तिः TT सुणि (२) एति | संस्कृतेन HART नासोद्‌ दष्ट जना AA A पुर BAS ना तद्यदपि भगवगार्िरदितम्‌। सा यस्याः सेवा भवति Al Al a सुरसा रसो नासै VASA खल्‌ यः॥ ` Tessa A ईदा (8) |

(९) तस्य वा AMAA वा नन्रानयहमन्तरेब वधं मभवामः किपः WAIT कृष्मः { . (२) विवरम wa

(३) इयमेव तस्य रच्छ |

दितीयाङ भक्िवेराग्ययारभिनयः। Rs

विरा। किंमयं खयमेव तथाऽऽज्ञापयति। किंवातेत va तदाश्यमभिमत्य मल्यनृसारेण सारेण व्यवदरन्ति | भक्तिः तस तदव्नेव मदमा मदिमाणदो जं दणव्नेव लं तदव्मेव गगदागत्था fra Ufa) जणाग्रा जच तस अस Bra सव्ये जाणन्ति कुणन्ति तदणएद्श्चं | AY BAR कमलावि Welw जदो aala देष तत्थ आसि | AMT ANS TAI जं BS तं सुण (९) | संस्वतमासिद्य | ओवासस्य गरे कदाचन कदा्याचाय्थरलन्नालये ओविद्यानिधिमन्दिरोऽपि कदा गे FUT | गायन्‌ सुप्रियपाषदेषु पलकस्तम्माशुषन््ादिभिः साद्रानन्दमथोभवन्ननुदिनं देवे नरोनृत्यते fact) भगवति किं सव्यद्‌ा भक्ताचरितमेव प्रकर यति | किंवा कदाचिदे्र्ययमपि। | 2 - भक्तिः संखतेन विराग यद्यपि - 0 अलोकिकीताऽपि लोकिवीयं MA इरेः काचन BNA |

a a |

(१) we aaa महोमा-मद्िमानतोा यत्‌ तत्‌ esa awa TY: qerxga wafa | जना वचा तस्य आश्रयं खयमेव सव्वं maf कुव्यन्ति तदजरूपं | तस्य अवतारे कमलपिषखवतोखेव। यतान कस्यापि दैनं तव wet अग्रियुकालं जयश्च यत्‌ करोति वत्‌ wee | : | | |

~

ae |

Re चेतन्धचन्रोदयस्य

HUMMUS भमिमध्य गतैव गङ्गा मुदमातनेति तदवि किम्पि कद्िग्पि was ee | तधादि कडिभ्पि fess शिरिवास-वासम्बिकरिष्जन्त-ट्‌व-गेदषप्प- द्क्छिणा दक्विणा-अङ्गण-गणएण HUA भाश्रधेश्र-सुदैवु- निणा मदामज्नवेण HVAT HIRT Feu सीव्वन्तेन दौव्वन्तेण दीम्ददरमण्ण wad fama (ez) cz ARGUS ALATA ACHAT AT दं शणएमणएण yer aaa विञ्रशिदणेत्त शीशेमुश्चा fer fer कभ्पि्ति-सव्वङ्ग-पुलद टा -णिरन्तर-निसरन्त-प्पवाद-वाद सलिल-त्यिमिद-वच्छत्यला वसणादि श्रं विच्छिविंश्र sea ufae पउत्ता सो। तदा तं तदाविधं पक्वश्च भग्रवं छ्मवंच-अन्ता शिरिवासं भणिद वन्ता (र) Mare किमिदं कथमकस्माद यमोदग्जाते SAAT दव Fal ते्वि

(१) तथापि कदापि कथमपि अजाकिकमपि प्रकटयति तधा शि कस्मिन्रपि दिवसे भोवास-वासे क्रियमाग-देवगेषप्रदच्तिणा द- foargaaaa केनापि भागधेयद्धचीढत्तिना महामद्यपेन waaay aera वसनं saat dam जिद्यतरमदेन भगवान्‌ विखम्भरो ृष्टः। SE ततच्छणतः मदिरा-मदतेापि मादकतमेन तस्य दशनमदेन fase wer विकशितनेज हीहोमखे ce ce कभ्यित-सब्नो- ywrafaafa रन्तर-निःसरव्रवाइ-वाहइ-सलिल-स्तिमित-वच् खता -वसमादिकं विद्य ऊद्धंबाडनंन्तितुं प्रत्तः सः। ततस्तं तथाविधं प्रय भगवान्‌ खवद्धयन्‌ आरी वासं भडितवान्‌।

fedtng भक्तिवैराग्ययारभिनयः। Re

भणिदं णिदंशणंव्व कुणन्तेण पडिदासरसस्य (\)। भगवन्‌ अपुव्वं एवायं तव मदस्य महिमा यताऽयमद्य मद्यघट- घरटमानासक्तिरपि धियं जद्ाति। दा, तिलमाचभवह्‌- ्रानेनाऽनेनाऽनेना जाताऽजा-तोद-रदिता Feat भवन्नति- ममाद |

विरा | ततस्ततः |

afer | तदा तदोपडदि WANT णाम-मेन्नसरणा स- SUR उच्छिय APTS भुविश्च WAT TAT जवणाचारि एदं ताडिज्नन्ताविं भश्वदो णामसङरित्तं कुणन्तोज्ेव ale) कोणएवि पुद्छिदा उण विश्शं Wea रश्यो wad काविति भणेदि। सरले भाख्वदेहि विदद दजात्ता सिद्धा विश्च भविश्च fat रोदि (2)

विरा। दवि कीटशद्हपमनेन Cea | | |

भक्तिः। ATTA ्राणन्दोज्जेव AVANT SA | जेण ST La श्राणन्दा दाद्‌ तज्जेव AY Sra ददरोदरस-

(१) ततस्तेनापि afad जिदश्नमिव कुन्वंतापरि हासरसस्य। (२) ततः ततभ्प्र्टति भगवता नाममावसर्बः सव्वपरिकर BAT अवधुतवेशा Wal त्यन्‌ गायन्‌ यवनाचा्यंय ताद्यमानोपि भगव्रता मामसडूगे्नं FART Tua! केनापि ve: | पुनविशरम्मर्रवडश्ररोा नापरः कापीति qefa | सकलेभामवतेविडहितददयाच्रः fax xa we विचरति। , , |

ge ` ` चेतन्धचश्रोदयश्य व्वपेतुणं MATS WGA खअ-दश- णस्य ARTA (९)। . ` ` विरा। कथमयं नोचयोनिरोतादशसेभाग्य-भाजनमासीत्‌। भकः | संखतेन | जातिशोलाश्रमधम्रनिद्या- HATA डि दरः प्रसादः! यादद्छिकोऽस वत नास्य पाचा- पाकव्यवस्याप्रतिपज्िरासते विरा | एवमेव ततस्ततः। भक्तिः तद्‌। nacfel दिश्र्े मुरारि भश्रणाङृणे पुशि- मा-चन्द-चन्दिश्रा-पकवालिश्राए णिशाए wad सुच लेडि. भाञ्रवदेषटि. साव्जेव far सद्धरिष्रणङ्ऋ दिद (2) | fact | देवि विशिष्य कथय | Ufa | अगदो वंभमिष्नन्त-मन- णिश्रर-परि पिव्नन्त-चन्दि्रा-चश्च-तेक्षाल-श्यामलिद्‌-गगपतलान्धश्रा-

(१) विराम अमन्द श्व भगवतो wry) येन wie महानेव wid मवति) ava aq रूपमिति इवतरेतर-सश्यापेच्छावनां WAST AHA श्चागन्दतारतब्येव STUN तारतभ्यम्‌।

(क) tenia दिवसे मुरारिभवनाङ्ये पुथिमा-चन्र-चण्ि wr-werfwart faa safes: सककेभामबतेः रव Rat SPATS Tz | ¦. .

दितीयाङ्गे भक्िकेराग्ययोारभिनयः। av

रम्मि Seria कावि काञ्म्नरो-परिमला स्रल-जणेशि खद्धो (र) |

विरा | ततस्ततः।

भक्तिः। तदा ee परिमले Waele भगवं पुच्छिदो | जधा (२) भगवन्‌ कथमाकस्िकाऽयं पुष्यन्धय-गणान्धोकरण- वणः परिमले विमलो विस्मयं नः समुल्ञासयति कादम्नय्थीः। परतश्च जनितकोटेदलं दलं वियत यक्त मुषलं मुषलश्चाला- कयते |

विरा | ततस्ततः

भक्तिः। तद्‌ सिरिविसछम्भर दरण उन्तम्‌। (९) दन्त भा निखिल-इद सईषणेन सद्ध्षेणेन भवताऽवताऽद WENA तव्यम्‌। तदग्रे कादम्बरी TN तत्मियाणां तदायुधं युधं विनापि विराजमानं इल मुषलच्च META |

विरा। ततस्ततः |

भक्तिः। तद्‌ तद frets BS तेहि मदरा-मा- अमुदिअ-लाल-लादिद्‌-लोअणा एक-कख-तड-तण्डविद- HUSA ससि-मण्डल-पाण्डरो सेोब्नेव गारचन्दो WITH

- (९) ग्रता वम्भुम्यमाब-मत्त-मचुकर-निकर-परिपीयमान-चद्धि- ऋा-च य-तत्वाल-ष्यामलखित-गमन-तवान्वकारे टष्यमाने काऽपि काद- म्बरी-परिमलः सकलजनेरालब्यः | ; (२) बत area परिमले सककलेभमवान्‌ vz: | बथा (३) बतः यविखम्भरदोबेन saa | G

९. . चेतन्यचण्रादथस्य

TAA तालद्धाऽलं काद्‌ चलेण सम्भूतो | तदो त्रिदा; हिद्-णश्र-णश्च-गीद-पदाद्रं गान्ति तेद णश्चारिदो ब- दरं Teas कवणं विग्ह्म कारि संवृत्ता (९)। ` विरा ततस्ततः भक्तिः। एव्वं बुद्‌-वराद-णरसिं मुकदतराऽवदाराणु- At कमेण ATH गद्‌ दि अदे अद्ेदुअ-कर्णेण णिच्चा- WAY Hy TH तेण दंसिदम्‌ (२) | विरा। कीदशं A | Vien: | संस्वातेन ` भुजाभ्यामुभाभ्यां धंशचारूवंशों चतुभिगदाशङ्खन्चक्राम्बुजानि | fades दारांश्च कंयूरके खजं वेजयन्तो मणि AGA पि च। AAT STAAL YT Tea मदाद्‌ाय्यचातुग्यगाग्भोय्य NAA |

(१) ततस्तथा निगदच्रेव देवस्तमदिरा-माद-मदित-लाल-लाडहि त-लाचन रखक-कसु-तट-ताण्डवि त-कुण्डलः शि-मगडल.-पाण्डरः रव MICAH Seas खयमेव तालाङ्गाऽलं RAITT सम्भूतः। तदा तचरि- ताहित-नव-नव-गीतपदानि यागद्धि्तेेत्तिता बडतरमीडितोाऽपि aa विस्मयकारी सरत्तः।

(2) U4 बुद्ध-वराङ-नरसिंइ-मख्यतरावतारानकार कमेण छता मते दिवसे ख्ेतुककरयेन नितानन्दस्य षद्भुजं रूपः तेन द्ि॑तम्‌।

दितीयाङ्के मक्षिवैराग्ययोरभिनयः। ४९ अवेधुर््यधेय्यं सद्‌ा SHAS मदस्तुय्यमाय्थ ASTIN विरा | ततस्ततः . afar | तदा तं Sat पक्खि परमाणन्द-णिष्फन्दा SAMUS AGM Tet त्थुवन्ता आसि णिच्चा- Wes | जदा (९) दरिस्तं woe विरिञ्िस्त्वमेव त्वमापस्वमग्निस्वमिन्दु स्मकं | mre fai Had मुरार नमस्ते नमस्ते समसतश्वराय aaa) . भुजेः षड्मिरोभिः समाख्याति कञचि- ननिसगाय्षडर्गदन्तेति AAT | वयं THe SHER त्वमेभि- यतव्वगदा भक्तिदः VAT विरा | अदा अरत्यहृतमिदम्‌ ततस्ततः | भक्तिः। तदो Fears दाव ईदिसो aw कथिदो। waa GAs | एत्य पुरे तिषविदाच्ेव पुरिसात्रो

, (१) waaay प्रच्य परमानन्द्-निस्यन्द् उदच्ित-रोमाश्च WER ब्रडतरं स्तवन Bata faarae: | यथया |

89 चेतन्धचन्द्रोदयस्य

HA AGTH कवि मज्छमाण्रक्षाश्चो केवि णाणरत्ता- शा णावि विरत्ताश्रा | विञ्छल्थिणा fe णश्चरवि्ीए ्रप्पा- wai Seances सुरणै-सिणाणं कदु ल्थिमिद-णिग्र-वसणं Wa WET Os कावि मह्रतरं WAIST णाम- पदः क्रावि सरसतरं भाञ्रवद-प्नं कापि पेग्म-पडपष्षं ललि- दतर-गीदं सुणावेदि। तदो तं सुणएन्ताष्नेव ATTA a भ्रदले fuafen ल्थिमिद-वसणए-णिवडन्त-जल-कटमिद्‌- पुदवोदन-णिवडण-कहूमिद-सव्यङ्गा वाख्य-सखिलेदिं सीम- न्तिद-वच्छत्यल-कदमेा आ्णन्द-भेम्भलदार TAT बद्धो विच्च विच्नुदाम-द्‌ाम-पुच्छो विश्च aoe ashe (\)। तधाविचं Cee ते TE चावल-दोस-दुसिदाओओा सन्ता काद्‌ दलं Hula | मुद्धन्तन्तरे fusca sans पुणे सुरण ayy पक्सालिद-सव्वङ्गं सिणावेन्ति। Te

(१) तत डख्ररभावस्तावदीषगशस्तस्य कथितः। Tara waa | स्मिन्‌ परोचिविधा ण्व पुरुषाः। केपि खनुरक्ताः केपि मध्यमानुरक्ताः केपि नानुरक्तामापि facet | विद्याधिते fe नगरवोणाम्‌ याता- नम्‌ उन्तायं Blasters wen स्िमित-निज-वसमं चेमम्‌ शा गच्छन्तं प्रच्य काऽपि मधुरतरं भगवता नामपदं काऽपि सरसतरः भागवत-पयं fisfa प्रेमपरिपन्नं ललिततर-गीतं धावयति | ततर wage मागे- मध्ये भूतले निपद्य स्िमित-वसन-निपतव्नल-कदमित पुरवोथी- निपतन-कर्दमित-सर्व्वाङ्ा वास्म-सलिसैः सीमन्तित-वच्चःखलकरम शआागन्द्‌-विकखतया अतया बद्ध दव विद्युदाम-दाम-पुञ्नडव लुठ्‌. avd | | |

दितीयाङ्ग भक्तिवैराग्ययोरभिनयः। ee

सुणिश्र fuser wag वद वसिञ्र अणुभवद तस्स HUA जण-णौदि-विसारद्‌ावि (९)।

विरा। BR प्रेमानन्दवैवश्यमवश्यमस्य |

भक्तिः | AICS वासर वासरोस-सदससम-सरिस-मदा-म- MATAR भ्राचारिञ्र-रअण-पएर-र शरण पुरदो UH णि्र-घरं TTA मग्ग-मज्ः ग्ड केणावि बह्मण-बन्धु- शा बन्धु-णाद fas sa eer दिद्धियतंसा सव्यङ्ग-गलन्त-सिन्ता-सकाउ वाच्रं Gas अखं Of किम्पि गदन्ता आसि। भा भा wagers rae भवन्तं पभवन्तं परमं Ofte wear णिश्रदन्ति। दम्तिवर-विक्षम- विक्रम-वेभवं ae बङतर्नेव णिख्पेन्ति। six मज्जः पाम- TA एसो ग्रा TA BLS तदो Vesta तुम भ-मङ्ग- SSA सरो GUST सश्र॑ज्जेव (२)।

(१) तथाविधं प्रच्य ते सइचराखापल-दोष-दूधिता Warn: कोतू- हलं gata) मुङन्तान्तरे निज-परिजना उत्थाप्य पुनः grat शम्भयित्वा प्रच्तालित-सव्वाङकः खापयन्ति। इदः खुत्वा निज-तमयस्य नयस्य वरिवसितमनुभाव्य तस्य जननी जन-नीति-विशार्दापि।

(२) धप्ररस्मिन्‌ वासरे बासरेण-सहख-सटश-महा-महानन्द- परवश ाचायै-रत.पुर-रुनन पुरता afte निज-ग्टहमागच्छन्‌ मागे-मध्ये केनापि ब्राद्धण-बन्पुना बन्धु-नाये निज-ननस्य देवो Tz | दृष्टातंस सव्वोङ्-गलन-सिक्तः सकाकु वाचम्‌ उपायम्‌ Ga a प्रच्य किमपिगदन्‌ eta) at at शचीपुच् विशखम्भर भवन्तं प्रभवन्तं परमं पुरषं सरवै निगदन्ति। दन्तिवर-विक्रम-विक्रम-वेभवं तव

बहतरमेव निरूपयन्ति यदि मम पामस्स्य ce गदोगतः कियते नदा सद्मेव तवं Y-AYTSY LAC: सरोज-यनः खयमेव

ae | चेतन्यचश्ोदयस्य

विरा। ततस्ततः |

WR | तदो WAIT जादानुकम्पेण कम्पेण रोमश्चेणं श्र विलसन्त-द्‌ दतं बम्दणएपाशं पाशं मिच्धणा उवगदं खच्टोकद्‌ faery (९) | अये यस्तावरीश्वरः खलु दुष्यापष्पएव waat किमिति मामुपालभसे | किन्तु तवाखं रोगस्यापश्मोपाय एको THA | तश्वेदाचरसि तदाऽयं गमि- स्यति नार सन्दे दा दे दाऽयं तव TEAST VATA एव भवितुमरति।

विरा | ततस्ततः]

भक्तिः। तद्‌ बह्मणबन्धुणा पकुल्ञ-णाञ्रणेण गदि दम्‌ (२) देव काऽसा उवाचा तदा पडणा भणिदं णिदसण-ख् ञं किम्पि (द) अये दिजबन्धो बन्धारखिलजगतां गताङ्कःसद्गनां भगवतः प्रेम-परायणानां प्रधानतमेऽयमदेताचार््थः। अस्य चत्पाद्‌ादकं Gale तदा WIAA Wel देत्वभावे दत्‌- काभाव इति दू रोभविष्यति |

तदो बह्मणेण गदिदम्‌ त॒ दंसणादोाज्नेव गमिस्सदि किं उण कधिदटेण उवाश्र-विशेषेणेत्ति। तस प्यद्यावद तधा-

(१) तता भगवता जातामुकम्येग कम्पेन रोामाच्वेन fawaey तं ब्राद्यशपाश पाश ग््यारपगतं aaing निगदितम्‌।

(2) तता ब्राद्मणबन्धुना प्रणुल्लणाचनेन गदितम्‌ |

(३) W दव काऽसा Saar प्रभणा भणितं. निदणशनरूपं किमपि। | 0 4

दितीयाङ भक्तिकेराग्ययारुभिनयः। ४७

किद्‌ सदि पुव्वदावि समोचोण-देद सो संवृत्तो (a) |

विरा किं चिचमिदं तस्य भगवतः | तत्कथय क्त गच्छ ween किं तच भवती भवतो यत इयं ऋायामाच- सदचरो Way त्वराम्‌। . ` |

भक्तिः अञ्न Bast सिरिवास-वास-मज्मरम्बि MACY अद्द्‌ एण VE किम्पि णिव्विरद-र दरस-वन्तन्तं कुणन्ता TES | तं ्रणसरिदुः तुवरोमि (र) |

विरा भगवति ठतीयप्रश्नस्योत्तरमवशिष्यते fired भगवत्या मम। तदनृशाधि मां स॒ किं मद्‌ाख्रयो भविताऽविता वा कि माम्‌।

भक्तिः | संखतन श्रथ किम्‌।

अआनन्दाऽपि मन्ता व्याधौ तथा परिच्छिन्नः | तद्रन्नित्यविलासोऽपि वेराग्याश्रयो भगवान्‌ II

तदेहि सदेव गच्छावः | स्वमी fears | ततः प्रविश्र्यासनद्या भगवान्‌ विश्रम्भरोऽदैताचाय॑ख् परितः ख्ोवासादयशख।

भगवान्‌। सपरि शसं wea प्रति | सीतार्पतिजीयति लाकम- SHAT |

(१) तते ब्राद्यगेन गदितम्‌। तव cummed गमिष्यति किं पन कथितेन उपाय-विशरेषेणेति। तस प्रभावतसथा कते सति पू्व॑ताऽपि समीचीन-दरेहःस TTA: |

(२) Gai Mars खी वास-वास-मध्ये आगतेन खदेतदेवेन साड किमपि निविंरुइ-रदस्य-टत्तान्तं gaa qua) तमनु सन्तु त्वरयामि।

ex चैतग्दचश्रादयस्य

S| कुतोऽ रघुनाये नाथा दि यदू नामयमुश्नममते | तच भवान्‌ भगवान्‌।

भगवान्‌। Wea तव विच्छेद-च्छेदकर उपायो निरपायो निरवधि मया चिन्त्यते। येन निरन्तराया निरन्तरा सद- वस॒तिः स्यात्‌।

ओवा। देव यद्यपि शग्ति-पुरवास रवादेतपयोगी तथापि नवानां भक्तीनां दोप इवेति नवदोपे चरणाविभावावधि wa- SATA: | तेन व्यापको नित्यानन्दखाच

ae | अताच MATS |

AT | सा तु CRIA |

भगवान्‌। ओविष्णभक्तिः सा भवत्सु WY वन्तेत एव

शे | इदानीं सेव विष्णप्रिया |

भगवान्‌। अथ किं सत्सु भ्ानादिमागेष भक्तिरोव विष्णो प्रिया |

शदे | श्रत श्व भगवानपि तामङ्गोच्कार

नेपथ्ये मे मे विखरजनन्या weteen निगचते। |

शदेतस्यान्यच PATER काय्य | ममेवालये विग्र मियो मणोयेग इव खयं इत्तः। TTS यथाऽ$ज्ञापयति fash | तदुच्यतां Weare मोक्तव्यं भगवता esa रेणभरेण षस्य मन्धरोाऽयं मे दे दः। |

ओवा | तन्ममापि मापितन्यं तच भाजनम्‌ |

भगवान्‌। तदि परिखमेऽस्य मश्ान्‌ भविता वितानेन पाकस्य।

डितीयाङ विच्म्भरारेतायभिगयः। ge”

अदे | असेति किमुच्यते wen दयु्यताम्‌।

सूति कच्चिदा्मनीनं ay प्रेवयति। अङ्कितं बद्धा नि. CATS: | : |

BE |. आओबासस्य we कमति . भगवान्‌। किमाहाचाय्य आय्येः। |

ओवा। नित्यानन्दन देवस्य षड्भुज पमवलोकितं तद्बले दशमीयमिति Serena salad मद्यं मद्यं तत्कथं दृश्यते भगवताऽवताऽदृ्टं मे कीदृशमिति |

नेपथ्ये | भो भोः Weare रूपमवजाकितम।

भगवान्‌ सावरित्यम्‌। मम Vert मेव | यदि दमदेत- प्रमपाचम्‌।

अदं | खगतम्‌। किमच भूमे Hea प्रति यदि तवैतदेव Ged तदा दशनौयम्‌। श्यामसुन्दर-विद्दाभिलाषा बि-

are | यदि एव खर्ूपमिल्यच्यते तदास्िन्‌ प्रेमदानिः

इति qa पराग्टणति। | :

ओवा | अस्माकमिदमेव WARY: प्रमपाचमच कः Wass: | किन्तु खयमेवाक्तं “anad दशंयिष्यामि" इति wea निवेदयति | =

भगवान्‌। उन्माद-द्शायां कन किं भण्यते |

MA | भगवन्‌ अन्ोन्मादस्तु व्याधिरेव | अयन्त TAHT ST दषट-ओरदणामपि व्याधि freer: | किश्च ओीवस्तु वस्तुतः Ferran विलुप्रभौर भोर एव भवति। रस्य त्वानन्द-

५०. RAAT TRI TITT

खद्पत्वात्‌ न्रानखद्पत्वाच्च किं कन TATA | तेन खाधौ- नाऽनन्दः खाधौन-न्नाक्खाऽयम्‌। भगवान्‌। Shar तत्‌ खलु मद्‌ धनं भवति यन्या दर्शयिष्यते | खयमेव TTF इश्छताम्‌ | शति वदन्तःकरगे खरूप्रमाविभावयति। चे | wat fatter प्रखिधानं गाटयति। | at) चिर fede अदा चिचम्‌। अदेताऽदेतेपरि परि aaa | तथा fe ARTA RATA गलिताः खानन्दखान्दरा लय कोऽप्यम्तःकरणस्य चन्त नितं खन्दन मन्द वपुः | आत्माप्येष लयं ययावनुभवाऽऽखाद्ये पर वस्तुनि प्रायोऽयं BRIANA बाधविषयं पराप्नोति रोमेोद्गमेः ` भगवान्‌। एवमेव ATTA SVAN | ओवा | भगवन्‌ तवेव नाव्यमिदम्‌ | वदने दशितमसाभि रपि दृश्यते | इति भवतु अस्माकं तवैतदेव खद्धपं मदाधनम्‌। किन््रधुना धुनातु भवान्‌ माऽतःपरं परन्तप चतोऽस्य तिरो- धापयान्तःकरणतेऽस्य तद्रपम्‌। अन्यथा समाधिसमा धिषणा ऽस्य पर वददिश्चारिणो भविष्यति sera किं दृष्टमिति | भगवान्‌। SARA WANT | इति तदन्तःकरगत्तजुपं तिरोधापयति। शदे ददि Hey तत्किमप्यनाओकयम्‌ छेलिित शव चच्ुषी Sale we तदेव पश्सत्िव cui कामप्यभिनमयवि।

ददितीयाङ वि्म्मरादैतायभिनयः। ye

भगवान्‌। Baa किमीच्छते।

| खप्रायमान ड्व aera इव किमपि पठति। श्रकस्मादुगीलन्नवकुवलयसोमसुरमि- घनयेणोल्लिग्धः सवकिततमालावलिघनः।

्रादन्ोलारसव्यतिकःविाख्यलतरो मदःपूरः कोऽयं नयनपद वों चारयति नः अपि च। प्रश्ामचित्किरणमणडलमध्यवत्ति- प्रत्ङ्गकं मधुरिमाग्टतपूरपृणंम्‌ | वंशोकलकणितकलिकलाविदग्ध- माद्यं मदा घनसद्यदरमाविरास्ते

ओवा। चदा वरत्तमानप्रयोगादतीतमपि प्र्क्तान्यमा-

नाऽयं निगदति।

भगवान्‌। आनन्दस्य THAT | तदाकर्णय wash

agua स्वं दण तिष्ठन्त |

अदे। सुग्यामदीर्घघनज्ब्डितकोशपाशं DIM खलकमुन्नतचारूनासम्‌। अ्रालालशाणविपुलायतनेचपदां बनभूकवान्धवसरोखधएभाधरोषम्‌

वक्तःस्थलसूखलदु ट्‌ार सुतार दारम्‌।

अआपादलम्बिवनमाल्यसुपाल्यमानं ` सदृत्तदोघतरपोवरबाड्दण्डम्‌

WR ` चेतन्धचनरोदयश्य

ओवा | कथमकस्ादस्येवमभिनिवेभो जातः ` भगवान्‌। श्रूयताम्‌ ध्यानाभ्यासक्लता lee Bee: सा तु चिराद्धवेत्‌। याऽऽकस्िकीि हदि चरः साऽवतार दवाऽपरः ओवा। एवमेव | “सछलद्यदर्शिंतं पमेतत्‌ कामयतेऽनघ" इति नारदस्य प्राग्जन्मनि दशितमित्यवतारच्कम्‌। भुव RATE Bee किन्तु भगवन्‌ विना चिराभ्यासयोगेन कथं भगवत्‌-प्रकाशयग्यताऽन्तःकरणस्य भगवान्‌ | अवधे | CUTS एवास्य खोद्‌ याधारधावनः। उद्‌यात्‌ THANE विनिन्ति तमाऽरूणः ओवा। किंमयमद्यापि साक्षादेव fed किम्बेक्तितमन्‌- वद्ति। भगवान्‌ | FATA | ओवा | देवं प्ति, मा भो Hera किं पश्यसि किना दृष्टमनुवद सि | Se | ानन्दान्धयुर्यित डव किखिदाद्यम वगा | अस्मादिभोवेदिरूपेत्य AVIAN ` मन्तमंमाविशद दा सणतस्तिरऽभ्रत्‌ | तेनातिंदुःखितमना वद्दिरात्तदृष्टिः पश्चामि तत्‌ पनरि्ेव निमग्रमासोत्‌ ओवा | Bars) भगवन्‌ फलितमसद्चः।

दितीयाङ्ग वि्म्भरादेताद्यभिनयः। 4B

` भगवान्‌। तन््रा-दोषोाऽयमस्य | ओवा | अआआनन्द-तन््रा खल्वियं कुतोऽस्य SAB: | भगवान्‌। WS पति देत जायत्सप्नाऽयं भवतः। | अदे | साभ्यद्धयमिव। नवकुवलयदामश्यामलेा वामजडन- चिततदितरजङ्गः काऽपि दिव्यः किशारः। त्वमिव स॒ स्‌ टव त्वं गोचरो नेव भेदः कथय HAA मे जायतः SH एषः भगवान्‌। अदत तवेवायं वासनाऽवगाडौ दोषः | यतस्व- Had पश्यसि नापरः काऽपि | ओवा | एवंविधभाग्यवानासते यस्वां तथा पश्यत्‌ ` भगवान्‌ | Areas: Mare भवानपि अदेतपथ-पति- AIST ओवा छष्णेन Ve तवादेलं यत्‌ तत्‌ पथ-पातिन एव वयम्‌। RISA Vee: | भगवान्‌। एवच्छेत्‌ भवतेऽपि तेन सद्ादेतम्‌। ओवा | भगवन्‌ मेवं aS | लच्चरणारविन्द-मकरन्द- कणाऽऽखाद-भाजां नघ पन्धाः भगवान्‌। afe मयि कथं तदारोापयसि | ओवा। ओदमारोपणं खभावोऽपि भावा aad शक्यते। किन्त नायमदेताचार्यथस्य दोषः। अपि तु तवेव यतस्वयाक्तं “तद्भवते दशं यिष्य” इतिं | Aaa) सत्यं सयम्‌

us | चैतन्यचन्द्रो दयस्य ओवा | जितमस्ाभिः। यदिद देववच इव नरङ्गितमभत्‌। Greasy खये सत्यमेव छचीदेव्या छतपाकक्रियया तनयेन समम- डैतागममं प्रतीच्यते | गगनमध्यमध्यारूछश्ायं भगवान्‌ ATTA: | ओवा | ्रतिमभिनीय। माऽतःपरमचर विलम्ननीयम्‌। भोः

विश्वजनन्ये @ Afeqaycu A कथय Prasad | एते वयं ओविश्वम्भरेण सममदेतादय्च- लिता। श्ति सर्ववं cared निव्कामन्ति। इति नि््कुन्ताः सव्व |

सन्वावतार्दश्रंनो नाम हितोयेऽङ्कः

STATS: | ततः प्रविशति Ait | HA ददौ हौ पराणमेन्त-उव्वरि्रा जो TA अम्ह- dag कडम्ना विराञ्रा जौवदिन्नि qe तं aq कर वडदि। अपि जंनाममेन्तेण जोवामि। मपि सा आणेदि। ताजदृसं करोमि | रपि परितो पिले (९) अम्मा काद्य UST WAR le (२) | Seqjaattere | आनन्दम्निरग्डतद्रववत्‌ समन्ता- दृङ्गप्रभां तत इतः सरसां किरन्ती | आसाद यन्त्यतितरां करूणाकरान्ते रन्तवि्फद्विमखिलस्य पुरोऽभ्युपेनि

(९) शा faa et धिक्‌ प्राणमाजमदन्ताय रकाऽस्दंसस्य कडम्बा विरमो भीवतीति saa) तं भाने कुच वत्तते। अहमपि यत्राम- asa जीवामि। मामपि सन जानाति। तदुद्ृश्रं करोमि

(र) WR at Ka coe ागच्छति। |

टतीयाङ्क Ranches: | ५५,

शति afaaraararwafa | वतः प्रविश्ति। ` Dafa: | पुरोऽवणक् दा ATA नामेकमाचं वपुराद धाना विन्लानकान्तिः परिताषदना। सात्कण्टमसमनखमोमाणा शनेः शनेर्मलपुरताऽभ्युपेति मजी | निपुगं निभा see Tass पेम्प्रभक्चौ जननी कंदिणएण SRY Seas ता उपसप्िश्च पणमामि (९) reves | दवि वन्दिष्नसि मे्नी-णामधेश्चाण मए (२) | Ga) सचमत्कारम्‌। कथं मैच त्वमसि। एदि वत्से Ue सवाविश्च मेचि कथय कथमेकाक्रिनो द्रवस्थिता भमसि। मे। कलि-परि्णेदिं णिन्निदेत॒ अन्द-सपच्छेतु wr भन्हलिदा Nas गेङ्कि्च पलाद्‌ दा अद मे दुरवल्ं किं पुच्छसि (३) | प्रम वलये निर्भयमतःपरं Saat मत्सङ्गेनेव तव माता- मदभगिन्यस्ि | मे। ane वि (४) (१) ea इयमेव प्रेमभक्ति-जननो कथितेन wage aaa | तस्मादु पसप्य प्रबमामि। (२) देवि बन्द्यसे मेच्ो-नामधेयया मया | (१) कलिपररिजनेनिंजिंतेवु weedy भवविङजिता नोवितं

ग्टहीत्वा पलायिता | Gar a cere चि एष्छसि। (8) कथमिव |

ut , ` . Searrtrerey

प्रम | आमुलमाकंलय | भगवदनुयहनामा जनको भगवष्ननासक्तिः। जननो TAY समयेऽजमिषत रेष्यप्रल्यानि

अपि च।

एको विवेकनामा तनयो TH भक्तिसंभ्निकाः कन्याः | तस्य विवेकस्य सुमतेर नद्या नाम SATAN II

अपि च। THM समभावं पतिमासाद्य GAAS TA | ARAMA TAY भवतं मक्तोषसन्धाचोम्‌

अपि च।

कन्यकाः सरसमोरसभावादाययुदिविधतां प्रथमं ताः। ` AAT बहधागुणयोगाद्भेजिरोऽथ दशतां रसभाजः।॥ उञ्ज्वलाद्धतशमाञ्च सश्च प्रम वत्सल TATE रसाः षट्‌| उत्तमा दति तदाखरयभाजे MAG षडमूरतियेग्याः॥

Bl चरमा दि Face (६) | |

प्रम | अथ fray | तथा हि

सवव रसाश्च भावाश्च तरङ्गा इव TAT उन्मज्जन्ति निमज्जन्ति यच प्रेमसङ्लकः QUST रसाः सनव साऽखण्डानन्द उच्यते। ` RATS GUS WA दि प्रथक्‌ ए्रथगिवाऽऽसते |

(९) चरमा fe परेम-रसभक्तिः। `

zany मेममेथारभिनयः। १७

एष ते व्याख्याता निजान्वयः |

मे। देवि दाणिं तमं राई AE वचसि (१) |

Oa) मेति अस्माकमाग्रयथतस्य भगवतः कस्यापि AA श्रभरस्य विदितसबव्बावतारलीलस्य सम्प्रति बरन्दावनेश्वरो-भा- वमनृचिकीषारनुज्वया सकल-लोकस्य ददय-गोधनाय सा- धयामि।

म। किं (२) ` |

Wal यच खलु तद्गाव-भावुक-सुभगन्भावुकतया सर्व्व भवन-प्रियम्भावकस्य तस्य तन्नल्यान्‌करणं भविष्यति |

मे। सेोज्नेव का TST) |

परम | आचाग्यरल्नस्य पुराङ्गणएम्‌।

मे। कधं दाव TAU Sea दत्थोभावेण णचिखयदि (१)

प्रम। बाले जानासि | श्वरः खलु स्वरसः | सर्वषां भक्तानामाश्यानुरोधादिविचामेव लोलां करोति। ख-ख- वासनानुसारेण भक्तासान्तामन्‌कव्बैन्ति। अतः केषाच्छिन्नि- तानां भागवतानां चेतसि तद्गावमावेशथित्‌ wareat तद- नकारलोलां करिष्यति यतः परमन्यत्‌ सरसन्नासि।

(९) देवि श्दार्नीं तवं रकाकिनी कथं ब्रजसि। (2) कथ्यम्‌ (३) @ ण्व कः VST | | | (४) कथं तावत्‌ इरा wel स्नरीभावेन afaafa | I

ax .. चैतन्धचश्रादयस्य

a) कधेडि तं ue किं अद्रङनं किमा Gras () | प्रेम श्रहङ्ूपमेव - मे। wale को कस्स भमिं गहिरदि (२) | . Fa वह्येऽवधारय। अदेतस्य श्द्रतवेनात्मत्वं खस्य श्रोरा- PAST SUA परम-र स्प्रतेनायोग्यच्च म्वा श्रदेलमापाद यदीशवेशं खयच्च UA AALS: | , इति one: किल वस्तुतस्तु सु एव देवे feat aera SAAT वेशमाजेण केवलं चरितार्थताम्‌ | अगमत्‌ किन्तु तचासोद्‌ाविभ्वतः खयं दरिः अपरि च। इरिदासः See मुकुन्दः पारिपाशचकः। | वासुदेवाचाग्थनामा नेपथ्यरचनाकरः ओराधाङ्घष्णसंयागकारिणौ जरतोव सा। योगमाया भगवतो निल्यानन्द तनुं खिता - मे। BATT केम (2) | Dal अधिकारिणो ये अ्रसिन्नथं खयमेव भगवानवाद्रीत्‌ प्रागेव | यथा

(९) कथय aga frayed किम्बा परिययम्‌। (२) कथय कः कस्य भूनिकां ofyafa | (३) समालिकाः &. at |

ढतीयाङ्क परममेन्योारमिनयः। ve

खे ओवास खयमवदहितेनाद्य wel aay योग्या यः स्यात्‌ विंशति यथा नापरस्तदिधेयम्‌ | श्तयद्वीक्ते ओरोवासेनाभाणि। देवं कस्मिन्‌ कर्माणि येग्या- योग्यव्यवस्या ACMA | कुच बा प्रवेशः कारयितव्य | इति पुनद वेनाप्यवादि | | ओराधाऽच खयमियमदा नूनमाचाग्यरल्न- स्यावासस्याङ्गणभवि TASHA ATM

Hal | AST तद्‌ (९)

Wal ततः ओवासेन मनसि area भगवदच इति विदितनिश्चयेनापि गङ्गादासनामा भगवतः परमा wat वय दारपालत्वेन WAYS |

मै। तदो तदो (2) [र

परम | भगवता पुनरपि ओ्रोवासो निजगद्‌ | Waves भवता नारदेन भवितव्यम्‌ WAIL तव स्ञातकन भाव्यम्‌। गाथकाः ओरामादयस्तव सादरास्तयः। आचाय्थेरन्नवि- man चेति देवेनेव नियोजिताः। अतः परः केषामपि तच प्रवेशः। किन्तु ओवासादि-सदाद्‌ र-बधूमिः सदाचाय्ये- Ta a TREAT: प्रागेव तच प्रविश्य खिता अधिका- रभाज्ञश्च At | नेपथे | ग्टदङ्तालादिष्वनिः।

(१) ततस््तः। (x) Tawa: |

चेतन्यचन्द्रोदयस्यं

परम | कसे श्रुतम्‌ श्रयमारब्धः पृव्वरङ्गङ्गधतः प्रल्ादारः एमग पथ्ये |

जयति जननिवास Santa ware

यदुवरपरि षक्ेदेाभिंर स्य धम्भेम्‌ |

श्थिरचरङजिगन्नः afer

्रजपुरवनितानां aay कामदेवम्‌ अपि च। सम्पु्यन्दुमुखो सरोभनयना कोकस्तनी कैरव-

साया कम्बुशिरोाधिरम्बधिभुवेा wary सव्वधा |

मङ्कल्येरि वस्तभिव्विरचिता नान्दीव छन्दावन-

क्रोडाकातुकनाटकस्य दिशतु sewn वः खुमम्‌। प्रम | सत्यमेवेतत्‌। यन्निरटद्धिः मया। यदसौ खचधार- भूमिके दरिदासः ओ्रोभागवतपद्यं मङ्गलं कुव्व॑न्नान्दों पपाठ THA एकाद भाणे व्यायोगो वा SHA निरूपयितव्य मनेन | यते नेपथ्ये मौयते नान्दोत्यादि तयालं क्षणम्‌ | Aaa तवास्य (SSA वन्तते | मे। कदि मे तारिसं aaa (९)। Tal का ते चिन्ता मया सद वन्तितव्यम्‌। मत्मभावात्‌ केनापि WIN SATA! त्वदनुरोधाग्मयाऽपि त्वन्निकर एव तथा Weal खातन्यम्‌। | मेची। अणगरदोदन्दि (र)

(६) Wet a तादृशं भागधेवम्‌। (२) warwatfa |

दतोयाङ्ग Vaasa AYA

Saray TAT | ru

Da तदेदि। ete fret परवेशकः। ततः प्रविशति एदोतचधारण्यमिको दरिदासः। कियद्रे उपविष्टे अलक्तिताऽऽकारे प्रेमभक्तिमेत्ये। च। ष्टे | पुव्माञ्नलिमञ्चले wear | भासा भाखरयन्‌ दिशो विशदया कान्तिं दिजगेणिजां fem: परितोलसत्परिमलः प्रादहामसन्ताषभुः | WE पाद सरार भगवतः पुष्टिं Tac frat तन्वन्‌ दास्‌ इवेष नाय्यरदसः TESS: कीर्यते डति aut करोति। | | ` प्रेम। निवंख। सुविदितमेव विदितं भवतो। यद्यपि नेपथ्य- एव नान्दी पठिता तथापि रङ्गपनाप्रसङ्गन भगवत्पद्‌ .एव GaSe: कीणं | पश्य वहे पण्य | दारो कण्डं श्रवणयुगलं कुण्डली चावतंसो SN WAU PRAHA HEM च। SNA शिरसि पद यानृपुरी नास्यलब्डया मूत्तस्तेजोभर दव पुरो दारिद्‌सप्रीकः 1 दवि क्व श्रं VAN मग्गो (९)। WA | श्यताम्‌ WATT: खल्‌ मागः एरथगनरागस्य ATS: | प्रथमोऽति सनियमतामनियमतामन्तिमा भजर

(१) .देवि खल अयं weet मार्गः| .

१२ चेतन्यध्रोदयस्य मै। अणिच्रद-मगेण Sa aU गम्भ-लाचा CTE (९) | प्रेम | इद्मनेकान्तिकम्‌। तथा हि बन्धासु तरणिसरणिजवेन गम्यं नयल्यनियताऽपि। ` MSHA SAY पननंदीप्रवादेष्वतिनियताऽपि तद्‌लमनया वार्तया ्टणमस्तावत्‌ किमयं TTA | | अलमतिविस्तरेण मो मो aS भगवतः कमलयाने- शरणापकण्डाद्‌ दैनन्दिन-बन्दनादिकं निव्वीद्ध निवन्तमानो मानोन्नतेन देवात्तचैवापरीदता नारदेनाऽऽदरण समादि- ऽसि | यथा चंदा गन्धव्वराज राजमानेऽतिदिराय मम FATA ATA | भवदिर्नतेनत्यमाना भगवतः ओरोढ़न्दावन- विद्ारिणः काऽपि केलिकोम्‌ टौ नयनविषयोकत्तव्येति। तद्यथा GAGA ते तथा कौशलेन भवितव्यम्‌। तद्‌ दं तच यतिष्य | इति पस्ताऽवकलेक। Bl Al Ta Ta ofa पारिपार्चिकः। किंमाज्ञापयसि भाव। | मारिष अरद्मादमुपरोाधितोऽसि तच भवता भगवता नारदेन। पारि कथमिव खच | भगवतः कमलयेोनेः- शव्यादि पठति पारि। भाव कथमयमात्मयेनेभगवत आत्मजः सनक

(१) खनिवतमारगेग चलते विलब्बेनेब गम्य-लामे भवति |

ठतीयाङ AAW

Satay परमम यार भिमयः। : ge

सनन्दनादौनामवरज MANTA HELIA: सतत-ब्रह्मान- न्दानुभव-भविक-सभगन्ावुकः ओछष्णस्य लोकिकीं कलि- मनुबद्वढव्णस्वामिद्‌ मभ्य्थिंतवान्‌। खच | Ai रदस्यम्‌। | आत्मारामाश्च मुनये नि॑न्धा अष्युरकरमे। इुव्वन्यदतुकीं भक्तिमित्यम्भूतगुणे इरि; इति भागवतीया गाथा | पारि। भवतु नाम भत्ति Hara | कथं लोकिकाचरिनेऽन- रज्यन्ति | 7 Sal | मवं ast: | अलाकिकोतः किल लाकिकीयं लोला BUA रसायनत्वम्‌। रोलावतारानृकथाऽतिष्द विश्वस्य ङश्चादिकलापलिन्री अत्‌ उक्तम्‌ . "भजते तादृशः क्रीडा याः अुत्वा तत्परो भवेत्‌" दति साधारण-जन-परमेव | विशेषतस्वयं ओनारदो बन्दावन-विनाद्‌-प्रियः। ओगोपालमदामनेोऋषिरपि तेन य्‌- त्मवतत्‌। तद्‌ विलम्नितमेव सम्पद्यतां पाचवगंस्य भ्मिका- परियः | पारि। भाव कणमपेष्यतां यावद से मुनिवरः समायाति। S| ATA एव | खल तादश्णमन्तरोक्तचारिणां पय्येटनविलम्बः |

ge चेतन्यचन्दोदयस्वं

पारि। CART कः प्रयोगोऽनुष्टातव्यस्तदप्यनु्लायताम्‌ I ` इच VW जरतोभावं या San योगमायया | सम्पद्यते दानलीला सेव राधामुङुन्दयेोः पारि। कथमेषा त्वरितं सम्पादयितु we खत कथमिव | | पारे | श्रूयताम्‌ तस्सिन्‌ प्रयोगे भवतस्तनजाः सव्व विशेषाद्गणनाप्रषोणाः। खच | सण्डम्‌। कथय तासां Seale | पारि | खसत्व | किन्तु बृन्दावनं ताः प्रययुः प्रमादात्‌ सम्भूय गोपीश्रपूजनाथम्‌ wa | किं करोमि कथमेतन्‌ नारदः VET | अदा तद- भिशापाद्वयेन भाव्यम्‌ | ` पारि अलमलं चिन्तया ता अपि समागतप्राया एव | खच | दन्त मारिष जानासि वत्मानभिन्नाः किल ताः कुमाय्या चापयुक्तः कतमेाऽसि बन्धुः CIARA MAT: कराल- सम्नेरमा यच समेधधामा . पारि भाव.अस्ि तासां as यागमाया-प्रभावा जरतो भवच्छशरः।

तीम मेममेन्याद्चभिनयः। |

खच | विशस तदा निश्चिन्त एवासि | या प्ति पन्धानं WU या वचः सा किं करोतु Ararat या eq शरीरिणो पारि | मेवं वादीः। महाप्रभावा खल योगिनो सा वयो तस्या मतिविञ्चवाय | कमेण gar बिधुमण्डलोयं म्लायति दातत एव कामम्‌॥ जेष्ये We गन्धन्व॑पते ar विषम्बत्सदभिनयस्य | Sa | सुविनभिनोय। मारिष पण्याऽयमुत्कण्डमानेो मुनि- वरः सप्रमोदमभिनेव्यमाण-विलाकनाथं त्वरमाण आगच्छति। अस्माकन्तु काऽपि सामो सम्पद्यते | तद्यमिना गत्वा तासामेव कुमारीणामनुसन्धानाय यामः। aft) यथार्चितं भवते | इति wat after निश्कान्तो | (प्रस्तावना |)

सतः प्रविश्यति खातकेनाम्‌ गम्यमाने Ace |

NCS: | अये AAT किमपरं विलम्बसे | रति wera.

acuta | प्रम | वत्से मेचि oa पश्य। अंसे निधाय मदी रणयन्‌ TARTS वामेतरे वलयवतकलिताक्षमालः |

विदयुदिकखरविकोणेजराकलापः

‘ee , चेतन्धचश्ोदयस्य क्ेलासकान्तिरयमेति सुरषिरय वलते प्रणमैनम्‌। मदाभागवतोत्तमोाऽयं मुनिवरः | यस्य खल्वियं गाथा | शद SATA AAT शाङ्गधन्वनः | गायन्‌ AAAS तन्त्या रमयत्यातुरं SAA मै पण्य Sq तुर भणिदं सिरिवासा णारद्‌ा वि- सदि कदं दाणिं Vass णारदा AAA (९)। प्रम | अस्य स॒दज-नारदाऽ9बेशत्वान्नारद पता AHA अदेतादेसतु तत्तदारोपः। तत्त्वया यथादृष्टमेव प्रतीयताम्‌ | ATT | मे मोः खातक कथमन कोऽपि EAA खलात्‌ सुर MAAS वन्दावन एव नत्तितव्यमिति तैव ससामय्ोके। गतवानसि | एदि तनैव गच्छावः। नार इद इन्दावनं भवति। | | a | भा ASA अतिशयदषात्कषेण खात्माऽपि वि SAL भवता। यचच तथा बन्दावन-परिचय-चातुय्ये-धय्थाऽपि बन्दावनं परिचिनाे। नार | भोः खातकं सत्यमेवोक्तं भवता ` MASAI CARCI AS: | परिचिन्वन्त्‌ के सम्यगात्मानं किमुतापरम्‌॥ तदादिश तस्य पन्थानस्‌ |

~ ~ ~ ~~ ~ (९) देवि त्वया भणितम्‌ श्रीवासो नारदो भविष्यति | कथयमि- दानीं खयमेव नारद GAA: | |

eae पेममे्यायभिनयः। ` go Ae | भो इत इतः | Kea नाद्येन परिक्रामतः। Ba | नसूप। अदा मदाभागवतस्य नेसर्गिं को See AAT HA - नार WHA कियदरं गत्वा न्त भाः - wane विरजं विराजि परमव्यामेति asa नित्यं चिन्मयभ्रमिचिन्मयलता gale assay | सान्द्रानन्दमदमयेः खगम्टगव्रातेठेतं सव्वत- सदन्दावनमोच्यते किमपरं VATA: फलम्‌ यच खयं खयन्भूरप्यसमत्यिता यत्किंचिदेव जन्माऽभिलंषि तवान्‌। तथा पाराणिको गाथा | नङ्ूरिभाग्यमिद जग्म किमप्यरव्यां यद्गोकुलेऽपि कतमाङ्घ्रिरजाऽभिषेकम्‌। rae | इत्येतदेव पद्यमपवीणयन्रटति। . aa | एवच्छेत्‌ प्रतिपद मेव भवता प्रमानन्द विह्ृरेन wae तदा कथं गम्यताम्‌ | नार | VATS | BSN मागम्‌। ala | इत Fa | Kaa पुननाद्यन परिक्ञामत ; tae | मरलीध्वनिः।

~\ AC

ATA) SAG इदमव इन्दावनम्‌। यदष भगवता मुरली कल SAH | नार | खतिमभिनीय अये waaay तथा fe मधृरिमसरवापोमन्तदसोप्रजस्पः प्रणयकुसुमवारेग्छङ्सङ्गोतघोषः।

१८ चेतन्धचग््रोदयस्य

रुरतसमरभरीभा ER: प॑तनारे- जेयति इद्‌ यदश कोऽपि SM Fare: प्म वत्से भगवतं श्रीछष्णचन्द्रसय प्रवो भविता | तदि दानीं वि्मग्यतामाजग्भदुःखम्‌। सफलोकियेता्च नयने। सव्वं Te चरण-पसादादोज्नेव (8) | नार | निपगं fama | GA सत्यमेव ब्रजराअकुमारस्येव वंशेनिनादोऽयम्‌। यतः। विततिरपि गिरीणां yatta पलकयति aout बोरुधाश्चेष वर्गम्‌। विद धति सरितोऽपि खोतसः सम्मुखे CT शरि Staats एवान्निशोते reas पद्यं पूत्बेवदुपवीबयन्न्यति। लात यथार्थमेवेतन्नटनभ्‌। यतः श्रुतिभिरपि frat ब्रह्मसम्य॑त्तिभाजा मपि पर्‌ रसनोयं मन्त ानन्दसारः। ` यद दद भविताद्य श्रील malas पादपद्मं cate | तदेवषं शषणमपवार्यय खातुं यज्यते | HT सश्चरेरेवा- पसपति किम्ना सभाग्य-रस-गमोराभिराभोर-मोरुभिरिनि सदसापसपंणमसाम्मतम्‌।

(१) सव्ये तव चर-प्रसादादरव।

तीया प्ेममेन्या्यभिनयः। ९९

नार ACA तदेवमेव Ta | इति तथा fear | सतः प्रविश्रति कदम्बतद्-काख-छंताऽऽलम्बच्त्रिभङ्ो-ललितो मरं वादयन्‌ कतिपयः सखिभिः ay sitera: | Haw | सखे रम्यमिदं इन्दावनस्य Iraq | तथा डि सन्तौ वासन्ती वखितमुकुला बालवङुलो विशेकाञ्चाशाकः सुलभविचयखम्यकचयः। श्रनागः पुन्नागः सवककमनः पश्य सुमनः- कुटीरः पाटीरश्चसनसुरभिभाति सुरभिः TAM: | TAY TH एदं कीला-काणणं कधं रम- fuss Bawls (९)। प्रेम | निवे sey faa अयं Aaa वत तदिदं वेशरचना- कलाशिष्यं किन्तु खयमिद दरिः प्रादुरभवत्‌ | यथाथ Teas प्रथयति चमत्कारमधि्न यथाथंस्याकारः सुखयति सन्देदयति पुमनिंभाव्य सपरामशरम्‌। BAU: छष्णतवं ब्रजितुमसम्थी हि भवति खयं HU नानाङ्ृतिक्ृतिसमर्थाऽपि भवति | रोतु योग्यः स्यादवयवकलापं द्वयो RAG धत्तामवयवविशषोाऽवयविताम्‌

(१९) भो बयस्य aa xe कीडा-कामनं कयं रमणीयं भविष्यति।

७° चेतन्यचन्नादयस्य `

तदयमदैत एव भवनि नाऽपि वेशरचना-काशलम्‌ किन्तु स्वयं HU TATA नार | दखिभाव्य सानन्दम्‌ TET किमेतत्‌! सान््रानन्दरसान्धिमन्धविदितं सद्धक्तगेोष्वां छपा- मेदिन्या परिषेषितं रतिमतां बन्दन तज्राभितः। नानारथनुपानतः MAAS: TAY Te सदा ने ओयत्यपि नापयाति anit श्यामाग्डतं किथ्चन aia 41. नवजलधरधामा कारिकामाऽभिरामः परिणतशरदि न्दु स्िग्धमुग्धाऽऽननयरीः नवकमलपलाश्रद्राणिदीधारूणात्ता दशनकुसुमकान्तिख्ान्तविम्नाधराष्टः

दत एवाभिसर्पति। तदे दि कुच्ञाऽन्तरिता weal THATS: |

qa | एवमेव | इति aur yaa:

FM: | सखे सुबल VE AHA सखे तुद्‌ामन्‌ FI- माऽऽस्बो नाम FZ: प्रियसखा मे कथं दृग्यते तदेतं म्टगयत।

सखायः। JAA Bara) इति तदन्वेषयं नाटयन्ति

प्रवि्याऽपटीच्तेपण् सम्भुन्ता विदूषकः | भा Tay परित्तादि परित्तादि (९) | ` |

(१९) भो वयस्य परिषा परित्राहि।

any पेममैन्याद्यभिनयः। ७९ PAU | काथं भत दव THA | fag वरस Ta SM sala दीसमाणा देवापसण- ललिद्‌-बाल-ललणाश्रा पश्चसाश्रा वण-मज्छग्दि BUA गेवीसर-पृञ्रणत्यं किद्‌ाऽऽरम्भा fest तुद पुखेण अदं उ- व्वरिओआ। मं गच्च णूणं बलिं दासदित्ति मे ai जादं (९)। a: | विशस्य वयस्य सुबल किमेतत्‌। सुब | न्नातमिदस्थेनेव मया | अद्य खल गोपोश्वर-पजनलछनि YR ad गुरू निवारणेऽपि मातामद्या मद्याऽऽचरणया बलतो बलतो इषात्कषंतः खच्छन्दता वनगमनाय WAT A- ष्यते राधा। AA तामेव जरतीमालाक्य योगिनी भान्त्याऽयं वदटुविभाय। विभाऽऽयता दि सा खभावादेव देवमायेव | विदू शदो safe एव्वं तवि पिश्च-वश्चस्म-इत्धे िपडि- स्यन्ति TaN | जं गाऽउल-वासिणोणं दत्यो ङ्रङ्िणं रङ्कि- णा eg पिच्च वच्रस्यस्य गुण-गणा वाउरा-जालेा (९)। नार। भोः खातक अतःपरमचावस्थातुं युज्यते। तदेहि ओगप्रभावेण नभ्रा भत्वा पश्यावः | रति निब्करनतो

(१) वयस्य र्का योभिनी जस्तीव दृश्यमाना दवापसब्र-कलित- ` नाल-ललना पञ्चषा वनमध्ये चानीय गापीशखरर्पजनाथं छशताईईस्म्मा ZU | तव पणेन खहमदन्ः। मां गएडोत्वा ननं बलिं दास्यति। इति मे भवं जावम्‌। :

(२) wret यद्यपि we तथाऽपि प्रिव-वयस्य-इसं निपतिष्यन्ति Sat | यो ओकुल-वासिनीनां स्ी-कुरङ्गिडोनां रङ्धिडोनां खल पिय- वयस्यस्य गुख-गडे वागुरा-जाखः। |

8R VATU ITA

TUM | इन्त GS कय परेव Tiijac quate wet |

विरद ota ara Tai St वयग FATA

MEK सदाशिवं हेा-कष्धुल-करदग्डा (९) |

सुब | वयस्य फलितमसमद चः |

Hg) मए जं SH वश्चणं तं किं फलिस्दि। ता्णो- ज्जेव गव्वमुव्वदसि (९) | रमं पति। वचस Tela तेण उन्नमेण Fase (द) |

BM: | काऽसावद्यमः।

कुसु सुदं fers ठाणे ठाणे इत्यादि जं पिट्‌ किंतु वण-गच्रोत्ति जं भणिद्‌ तं urease धुत्तात्ति जं भणिद तं क्ल मे दुक्ला-खरं (५) |

क्ष्णः | विशस्य सवरित्यम्‌। वन-गजोा yr दति कथं ते दुःखाकरम्‌।

कुसु एत्थ बणे का अवरो वणए-गश्मा (५) | TAT

wanfeu sa ममां a विबि aeacty wrefy |

(१) इन्त Sa केन पथा गेपीश्चरमनुसरामा wa: | facwa साने साने दाग वमगजे धूत्तः॥ कषति सदाजिवमे डेला-कल्डुव- ULE |

(२) मया wea वचनं तत्‌ fan फलिष्यति | तदलीकमेव गव मुद- wfa |

(३) वयस्य त्वमपि तेनोद्यमेन fas |

(8) खतं विरचय छाने खाने इत्यादि वत्‌ पठितम्‌ किन्तु वन- गजेति यद्धश्ितं तदुचितमेव धत्तं इति यद्धयितं तत्‌ खख मे दुःखाकसम्‌।

(५) अश्र वने काऽपरो वन-गनः।

zany पेममेन्याद्यभिनयः | ७३

विरद दाग-विणोाडं इन्त कधं तल्य गन्तब्वम्‌ (१)

कुसु व्रस्य we क्वण कुच्ञे Sats Pease जाव TATA विसत्था विच इध चाञ्रच्छन्ति (२) |

सव्वं | एवमेव | इति ओीष्येन सड gaa नाटयन्ति

ततः प्रविशति पूजापकरश-पाच-पाणिभिः सह सहचरोभिजंर-

व्यापगम्यमाना पार्ड-पचाई$ख्ता नव-किशलय-ओओरिव शओ्ओोराधा।

ART | SAA WASTAGE TAIT सम्भारा BAMTST (8) सख्यः। WAT | किंतु मिलाणं salsa कुसुम॑ज्ञेव Mere | द्‌ज्जेव अवविणिस्ययं (९) | राधा। frat a fast ता एदि अवचिणन्द (५) | स्ति माद्येन पुष्याबचयनं नाटयन्ति | ` प्रेम। नव्य अददा चिचम्‌। स॒ एवायं देवः। नास्य किम- QUT | यतः मेोदिन्येष बभूव यः खकलया देवद्धिषा मेदय- न्नात्माराममपीश्वरेश्चरमपि ओशङ्रं लोभयन्‌। (९) ऋअवगाद्य पनम विपिने सहचरैः कलमेः। विहरति दान-विनादी इन्त कथं तच गन्तव्यम्‌ (x) वयस्य वयं aa RR अपवायं festa यावत्‌ इमा अपि विश्स्ताभ्चूत्वा इरत खागकच्छन्ति। (३) डा सख्या गेपीशर-पुजनाथं सव्वं खव सम्भार आनीतः (8) faa, किन्तु ज्ञानं भविव्यतिदश्ति कुसममेव अादुतम्‌।

xa खव अवचयिष्यामः।

(x) fad मे प्रियम्‌| तदेहि अवचयाम।. L

११] चेतन्धचन्द्रोदयस्य

नस्याश्च्यमिद्‌ किञ्चिदपि यत्‌ छष्णावताराऽपि सञ्‌- ओ्ओराधाऽऽकतिमय्द्ोत्‌ STTA देवः स॒ विश्वम्भरः अथवा) श्रिरयमथ MIA GNA विद्लयगात्मकलायवन्न भिन्नः | sprayed VIR पमान्‌ बधृश्च सखयमभर्याशसमानदपयागात्‌ पनरन्धताऽवलाक्छ। हयमपि ललिनेव राधिकाऽऽली खल गदाधर एष WATE’ | शूरिरयमथ वा सखयैव शक्तया चितयमभूत्‌ ससी राधिका च। पुनरन्यऽबख क्च शरदा इयमपि यागमायाऽगमायाद्‌- शरमिनो NAN नीरजा ASN धवल-बलता कंश-पाशेन तम Ta Lea दधाना जरमोवेशं विधाय प्रविष्टा नेयं निल्यानन्दतनुः। नित्यानन्दतनुभगवान्‌ fe खामेव योग- मायामायापरयामास | तस्य तु चिचमतत्‌। यत्‌ निवासशय्यासनपादकांश्यका- पधानवषाऽऽतपवारणादिभिः | CARA शेषतां गते- यथोचितं भेष इतोरितो जनेः

> Walaa aN

दूति ql

zane पेममेग्याद्यभिगयः। a

छष्णः | राधां rad) सखे। उत्वीणा किम्‌ चार्‌ कारूपतिना कामेन किं चिन्ता प्रेम्णा चिचकरोण किं लवणिमा त्वद्व कन्दे धता सेन्दग्यान्बुधिमन्धनात्‌ किमुदिता माधुय्यल्त्मीरियं वचित्यं जनयत्यदा अदरददृष्टाऽप्यदृष्टेव मे ति अथ A | शारीय्यं सरण्डपतेमधुमदा लावण्यलच्ठयाः स्मय साभाग्यस्य विनादभ्रमधरिमोाल्लासस्य STA: | Bed गुणसम्पदामृपनिषत्‌कलो विलासाऽऽवलेः केयं लोचनचन्द्रिकाचयचमत्कार चकारेणा इति सस्पृहमालोकयति राधा | एदि ललिद लवङ्गकुस॒मं अवचिणुम्ह (९) इति परिक्रामति जरतो | एषा लवङ्ग-वाड्रा बि कन्दस्य अदिपेञ्सी। इमाए निञ्डं मा गच्छ | पात्‌ तुमं मो्ावेदं Blo (२) | ललि as तुमं पड्भित्तणेण dasa अम्हे अप्पाणं माखाविसम्ह (२) | का चिन्ता | इति Saga सर्व्वाः कुष॒माव- चयनं नाटयन्ति

(१) रुहि ललिते शवङ्-कुसुममवचयाम | (२) zat लवङ्क-वाटिकापि age खतिप्रेयसो | wat निकटं मा गच्छ | पात्‌ त्वाम्‌ माचयितुं wera: | (a) ara त्वाम्‌ परिभूत्वेन dara वयम्‌ ara माचयिव्यामः।

of चेतन्धचण्ड्ोदयस्य

TT | Blas परिष्लाहि acme एषा दा AAT

बाधेद्‌ (र) `

SSE | HAA लवङ्-लदि्रं चवलेा मङ्श्रणा एसा `

free श्रणिश्द-पेम्भा qe मुच-गन्धेण was

WAL (२) FU: | Vat eq) सुखे पश्य पश्य | मुखमनृनिपतम्तं वारयन्तो दिरोफम्‌ भयचकितचलारी VV करण | तमपि तदभिभलं ययर्णितभूधुनोते रजमभिनिन्ये TH: कङ्णानाम्‌ HF! TAY AW SIU WAG | अम्ह्‌-लवक्ग कुमुम एसा MACS | TAT आ्राद्रणं बलं HS तुमं आदर (द)

छष्णः। एव॑विधेमालाकनमेवाऽतिसुर सं तथाऽपि प्रियवरोवे- चोऽनुरोघेन तथा Ba) इति समुपव axing) अयि ललिते दुलंलितेऽद्‌ः के तव सादसिकयम-शिक्ामेताम्‌। कसते मदा मदोाकसि ब्न्दावने कथं खातन्त्यमारभ्यते। AUTH मे वनमागत्य गत्यनवस्थया तत इत दतर-जनोवद्‌ गाच-गव्वेण फल-कुसुम-सतुमच्नुल-लता-विरप-भङ्गमाचरन््यश्च परितोाऽप-

(१) afed ufcatfe परिचाहि। ca Fei watt बाघते।

(९) qa लवकु-लतिकां चपला मधुखदनण्षः। प्रिय-सखि «fa.

यत-प्रेमा तव मुख-गन्धेन खन्धो aafa |

(a) वयस्य खयमवसरोा-ऽस्नाकम्‌। अस्मल्षवङ्-कुमम्‌ TAT च्चा- रति अनया खादत बलं कत्वा Aare |

ढतीयाङ्के पेममेन्याद्यभिनयः। ee

fad मम जनयन्ति नयन्तिर स्त्य मामवजानन्ति AT | भद्रमद्य विलाकिताः स्थः | WA: परमस्य फलं भुज्यताम्‌ |

जरती | अरे Wes कुसुमेदिंज्जेव एदाणं wis कल फल-भोच्त्थं UTS वण-मज्भर WAS (९) |

कुसु AST वश्रसेण समं TAK बृह गदा। जदो फलं अवराद दणड़ात्ति श्राणासि (२) |

जरतो ब्रन्दण-डन्ह कौर-कण्डोाऽसि। त॒म किं जाणसि। FACS का अवराद | अवरादेन्ेव दण्डा क्व सरा- SIG BEG (द) `

ललि | अये WATS TAG AY TW का (४) |

| ललिदे अदिश्मारो अञ्न (4) |

ललि। दादर weed | Bea अरी seu दाद्‌ तदो कधं

अम्द-पिञ्च-सद्ोए एद AY एदारिसौ अवत्धा (९) |

(९) अरो way Feary caret प्रयोजनम्‌। लु फलमेगाथं- मेताभिवेनमध्ये आगतम्‌

(x) GIS वयसा समं तव बुद्धिख गता। यतः फलं अपराधे दणड इति जानासि।

(३) शे त्राद्यण-डिम्भ त्तीर-कणग्ठाऽसि त्वं किं जानासि विचारय काऽपराधः | WILY TT TBI खल्‌ सराधान्च GAT |

(४) खये Fem तव वयस्योऽस्य वनस्य कः।

(५) ललिते अधिकारी अयम्‌

(९) भवति ख्वमेव अधिकः अरियदिन भवेत्‌ तदा कथं Aw. स्मिय-सख्या Tay वनस्य रताटशो खवश्या। |

ec चेतन्धशचश्रादयस्य

कुसु | ललिदे पण्डिद चण पश्ासेद | दादु रादु we- TTA एद वणस ale श्ररोजेव। US वणं ae पिञ्च सदीए कधं जाद (९) |

ललि। SRT पमाणं | अखथा कधं Wes कसु- आदरद्य (९) `

जरतो | Vasa भणिदं ware | ae एत्तिणो एञ्नेव US AW) जाए एत्थ दे्रद7-र्ण णिश्राददा Baa परिञ्रण-ष््ना वृन्दा (8) |

छष्णः। विशस्य yay बन्दा खलु तव AT: परिजनद्पा।

अर | अर HES एत्थ का संदे दा साज्नेव FAH (8) |

SS | षयं लगितला भो वश्च सा क्खु द्‌ानंज्नेव पच्छ- TA | सा पमाणचणेण पुच्छिदव्वा (५)।

सुव कुसुमासव मा भेतव्यम्‌ | ललिते मद्यस्य नाम-मुदर वाच प्रमाणम्‌। या खलु प्रतिदरुममेव विराजते

(९) ललिते पाण्डित्यं प्रकाशयसि। भवतु भवतु स्ूदयस्य Taw वनस्य अधिकः afta | रखतदनं तव प्रियसख्याः कथं जातम्‌।

(२) उपभोग रब प्रमाणम्‌ Bau कयं fauy कुसुमानि STW: |

(द) aaagq भणितं ललितया | मम aq wa रतदनम्‌। यवा ws टेवता-रूपश निये जिता अत्मनः पर्सिनिनरू्पाङन्दा।

(४) च्छरो छवा खथ कः सन्दे हः | सेव एच्छताम्‌ |

(a) भे वयस्य सा wa रखतासामेव पक्चपातिनी। सा प्रामाख्त्वे VST |

HR Salary’ प्रममेन्याद्यभिमयः। ७€

सलि जद्र एवं तदवि अम्हे अपर ज्र | PARTS Sd Tes मद पि्-सद्ो-णाम-क्लरङ्किद्‌ा | तेण कव लदासु कोऽअदि्रारो तुद THI | Wels लवङ्ग-लदि- MUS FIRE आदरोन्ति (९)। जर aus णिग्मष्ञणं जामि भटज्नेव भणिदं काण्ड कीस कलद्ारए्सि mwa अद्िश्चारे चिदन्ति रदादिं सङ्ग मग्गसि जई तद्‌ मग्ग AUS द्‌ादव्वाणि लवङ्ग-कुसुमाईे | तुमं कस HTS Ve (२) | राधा | सस्युहमात्मगतम्‌। छय्णमुदिश्य संव्वुतेन | श्यामोकरोाति भवनं वपुषा दिगन्तान्‌ पृन्दु मण्डलमयीकुसने मुखेन | वाचा सुधारसग्ठता विदधाति कणान्‌ द्या नभोा(ग्बुजमयोकुरुते किमेतत्‌ जर | कंण्डड रेदि कुसुमा (2) | इति तासामद्चकलतः कुषु- भान्यादाय छष्योपकर्ठं विकिरति |

(१९) यदि wa तथाऽपि वयं खपराध्यामः। सकला रव लता मम भ्रिय-सखी-नामाच्तराङ्धिताः। तेन खल wary क्राऽधिकारस्तव यस्यस्य | धस्माभिलवङ्क-लतिकानामेव कुसुमानि खङ्कियन्ते।

(र) ललिते निम्मंछनन्ते यामि। भद्रमेव भणितम्‌ aw frag कलहायसे waa खधिज्ञारे fasta: साङम्‌। याचसे यदि तदा याचख मयेव दातव्यानि शवङ्ककुस॒मानि। त्वं कस्य नप्रियो aafa |

(8) Ra ग्रहाण कुखमानि।

चेतन्धचद्धादयस्य

राधा ayer मखमार्व्य किचित्‌ fart | श्मन्निए fei किदं Sagan fae अवचिदसप कुसमस्स दैरिसो श्र चतथा किंदा (९) | क्ष्णः | राधां fda खगतम्‌। च्चा अतिरम्यत्व वत्तते वस- नाबरतमखायाः। यत SAAN BUEN SAAS: ALY इव भाति GAA | लेश एष दसितस्य दश्यते AAI इव WA द्रवः ललि अन्निए अदिभआ्आउलाऽसि तुमं किंत्ति चिर- परिस्समेण अवचिदं कुसुमं एशेकिदं। का एसो इमस्य वु- न्दावणस्य (२) | FC | ललिदे समत्थाऽसि तुमं कलदं काद्‌ | अलीञ्-गव्व- भर-कणड़लं दे feast) ता कुएद एतेहि दिदयादिं स्कल च। ale एत्तिणि oe (a) | इति राधामाधाय गन्तु प्रत्ता | राधा। BS कदि गन्तव्वं TTT अचिदव्वा (2) |

(१) wie विं छतम्‌ देव-पजन-छते वचितस्य $खमस्य रेटशो SIA Wat

(२) aa afanarnsgesfa aa किमिति। चिरपरिण्मेड wafad qaqa WIAA! र्षोाऽस्य छन्दावनस्य।

(३) कलिते समयेऽसि तवं ATE क्तम्‌ खदीोक-गव-भर-करहेलं से इदयं तस्मात्‌ HA रतेः धिच्छः ae कलह ute ain रड्ि।

(९) खार्यं वु गन्तव्यं मापीश्रयो वचिंतब्यः।

Say पेममेन्धाद्यभिनयः। ct

कुसु Bare एत्थ a दाणं वदि कुसु-मचेा- रिं तुद मुं eeu समल्यिदं दाणं crew waa गच्छन्तु (९)। जर | अरर बह्मणवङ्ग्रा किं रे दाणं (२) | कुसु | वञ्च सुल भणोअद्‌ (३) | सुब | श्राय यताम्‌ | योग्यं मत्वा सरनरपतिः पश्य त्वा Wart बन्दारण्ये TITY TTS ATE | यल्नादखापयद यमिमं AST यशस्यं द्त्वा WE ASA सुदृशो माऽस्तु शष्के विवादः॥ जर | ददु दे THB दानी | Sete किं तेण सुमर- खर-वदणो TITS अम्हे (४) | कुसु दाद्‌ False तुद कंदं तस्स UAT (५)। जर। TATE अरे द्‌ाणए-योग्ग-पञ्त्ये जद रेद्‌ तदा सद्धा HAS (९) | सुव प्रियवयस्य खयमस्योत्तरं Dana

{We खच वयस्यस्य दानं वर्षते कुषठम-चोथ तव मुखं ext समर्थितं दानं दत्वा स्वा गच्छन्तु |

रे ब्राद्मणवटक किं रे दानम्‌।

वयस्य सुबल भण्यताम्‌ |

8 भवतु ते वयस्यो दानी। Wana किन्तेन | सर-नरपतेर्व्ला वयम्‌ |

भवति ङद्धायास्तव कथं तस्य धीगता।

ईं खरे दान-योग्य-पदाथा यदि भवति तदा wet क्रियते। .

cR चेतन्धचन्रद यस्यं

SE: | वगाम्भीगयेम्‌ इन्त भोः श्रयताम्‌ | Tale] वः कुवलयदशामस्तु वा नास्तु FA परङ्कारेऽस्िन्‌ भुजलतिकयोभागधेयो विधेयः | मय्यादेयं मम निगदिता किन्त रलनान्यपोमा- न्यानोयन्ते परटपुटिकामन्तरा दशंयध्वम्‌ सख्यः | TARTS दशं गे षौसरस्स (९) | कुसु श्ररे मुकवा अश्रव्नेव MAT THI TTA (२)। सख्यः | ACTS ATA (8) कुसु | श्रश्रं AUT किं VS | जस्स र्द पडले सुव्वंज्जेव वणं तमाल-वक्षं किद्‌ (9) | सख्यः | WATS BISA ५) | कुसु | पेकव Gas एसा Wess VE (९)। इति बद्धावतंसं culate | | सख्यः | TATA गारपतिं पूर स्सग्द (*) | कुसु | तुम्हे MA way (८) |

पूजेापकरण-युटिका श्यं AraC |

Q खरे AS WIAA ATMA ममेव पुजयत।

महाकाला ATA: |

8 खयं महाकषाज्ञा भवति | यस्य दचिपटकैः सव्व॑मेव वनं तमा- Way Waa |

चन्द्रकशरेखर ण्व waaay: |

q पश्य पण्य TH WRALVET a भवति।

Varnes गोरोपतिं पूजयिष्यामः

<= युयं गयौ AAT |

zany पेममेन्याद्यसिगयः | cB

| अरे AM एदाणं wt ae waa तुमं safe Fs Fae गाम-मज्भरे तुद cad लम्ि- a (x)

सख्यः | अरे AMA THAT TTA (२) |

HI इन्त भा Ua Bus जे पालेदि से किं USAT VT (द) |

सख्यः। एव्वं भणध SY एदे We THB सो fi प्रए- ar VIE (8) |

सुव भवतु वयं सव्वं एव पशवः। तेन भवन्मते अयमेव पप्रएपतिसदाऽयमचखताम्‌। किच्च पटिकामिः aren किं नीयते तहूरशयित्वा सुखं गम्यतां किमनेन WATS |

राधि। भा VAM SAY (५)। THe Fah

कुसु | freee) अश्रं Aa एद्‌ FRA एदं काला- गुं एदं चन्दनं अश्रं कप्पूरो अश्रं मोत्तादारो सिष्य-कोास- लेण फणिदारोाव्व किदो (९) |

रे वटुकं carat ufaea वयस्य इति त्वं जानासि। fas fas याममध्ये तव दशनं ay |

रः वाचाल पशुपतिः पजितवब्यः।

न्तमा रखतावतीधनन्‌ यः पालयतिस कि पश्ुपतिनभवति।

9 रुवं भणत | Te Tar वयं पणवः। a fa पग्रुपतिनं भवति।

y भाः सख्या दश्यत |

¢ अयं म्टगमद रतत्कसुममेतत्कालागरकमेतच्चन्दममयं कपरः अयं ware: शिल्यकाश्णेन फदर इव wa: |

<a चेतम्यधस्रोदयस्थ

अर अरे BOM दमं वडुश्चं सेध (९)।

कुसु Wise कालिश्-महण-सषशश्ररस्य मे कुदो ae शारदो A | ता रदाणं कर दाउण गच्छध (२) |

UE दाद We SVG He धरः गच्छन नदा तुद AMA तत्य जद गच्छदि तदा st सकीश्दि asad द्‌ादव्वं (९) |

कुसु श्रे दासीर Nera अप्पणो अदि्रार-पटेसं aaa qe धरं Tea मग्मिसदि > वच्रस्या। ता बिद fazy (४) इति पजेपकरयान्या दातुमिच्छति |

लि | अच गोवराञ्च-णन्देण देव-हव्याणि एद्‌ाणि एवं APTA कादु SSAA (a) |

राधा। ललिदे इमिणा प्फलिदाणि ददाणि कधं sag STS ना मुच्च मच्च घरं गदु अरक्षोवश्चरणं आणि

We फलिषहार इमं वटुकं CWT |

चाये कालीय-मर्दग-सदचरसय मे कुतः फशिदारता waa तस्मादेतेषां कर TMT गच्छत |

भवतु। वयं देव-पूजां रत्वा VY ala: | ततश्व वयस्यसत यदि मच्छति तदा यच्छक्यते तदेव दात्तयम्‌।

8 UC दास्या टा Gee: अधिकार -प्रदेशं तक्ता तव TS गला याचिष्यति मे वयस्यः | तस्मा्तिष्टत तिष्टत |

$ अय गापराज-नन्द्मेन देव-द्रश्यासि रतानि रवम्‌ अपदकिजाजि करु" युज्यते|

ढतीयाङ्क पेममेन्याद्यभिनयः। ८५

Sat Baral | ता अग्निए Ufe घरं गच्छम्द्‌ (९) | स्ति गन्त॒मिच्छति | ` छष्णः | पन्थानमक्म्य | अयि चतुरग्मन्ये a यासि | राधा | सवशिव्यामष॑म्‌। aera दिवं किं तस्र cui मसि (२) ` AU | सहासामर्वम्‌। क्षिं मूलं THAT | मूलन्लेतदेव ANE | VRARATRE तदुपरि ओनोलरल्नात्पले ATG कुरूविन्दकन्द लपुर तचाऽपि FATT | सव्वं दृश्यत एव किन्तु निग्टता या SHWE fa वान्यन्नयसेऽनयेति तदिदं बले frat मम राधा। का तुमं aca) हि अविचारेण विचारो काद्‌ VHA (द) | जर | दयोमेष्यमध्यास संखृतेन | अरे यशोदा-मातमा तरलो भव लाभ-वता दयेन कथमाचरसि दुबिनोतत्वम्‌। तच ते कथयामि | यदि निराकुख-कुलबधूपद्रव द्रवकथा क्रियते तद्‌ा तेन ते भद्रं भविष्यति। |

ban ¢ ललि | सक्रोधमु पव waa |

uted अनेन स्ष्ानि रतानि कथं cay दातव्यानि तस्मात्‌ मश्च ay) RE गत्वा खन्यापकस्णमानीय देवा$चिंतव्यः। तस्मात ara खडि re गच्छाम

2 aaa दसं जिन्तस्य दान वाचस।

a ae विचारस्य महि विचारेण विचारः कत Ka |

चेतन्यचन्द्रोद यस्य

करं भो ननु माधवः कथम वैशाख आकारवान्‌ मुग्धे विद्वि जनादंनाऽस्षि तदि दः ब्रूते वनावख्ितिः। मां Tastee धरणो का वेत्ति S वद्नं feat वृषन्‌ fafa तद घद्ारेव गोवद्वनम्‌॥ प्रेम | अदा कोटदलम्‌ | येयं नरेरप्यभिनोयमाना लोला BLU रसायनत्वम्‌। सा यत्‌ खकीयेः खयमोश्वरोणा- भिनोयते तत्‌ किमुद्‌ादरामः॥ अपि च। सामाजिकानां दि रसो नटानां नैवेति पन्धाः छतिषु प्रसिद्धः इन्ताभयत्वे रसवित्वमेषा- मलेकिके वस्तुनि को विरोधः अपि च। अलोकिकाल्लोकिकमेव Tie त्तं चमत्कारि तदेव लीला | ्ाकषंकत्वं डि जगञ्ननाना- HARA काऽपि देतु; इति सविस्मयमालाकयति। कुसु अदू कुडिले दुव्विणोदे ललिदे ae seal दरा SM किदा। ता Fas Fae (९) |

यि aiea दुविनीते लिते मम वयस्यो carare: wa तस्मात्‌ fas तिर |

दतीयाङ्क पेमभैव्याद्यमिनयः। ८७

सुब | सपरिकासामवंम्‌ इन्त भोः सत्यमेतत्‌ | aai वे दिजराजददिंसि मदि रालेले दशे रोचिषा मन्तिः काश्चनद्ारिणो विरमे गुच्वङ्गनासङ्गतः। सङ्गी पञ्चम एष पश्चविशिखः wees वो यन्नामाप्यखिलाघनाशि परं दुष्टाऽखसदीयः सखा॥ तद्यस्य घडूपाला हि विना धषटता-प्रकटमेन SHEN भवन्ति। तदात्मनः प्रकटय TSI |

HAM: | खअन्तवर्तिनी wer राधां wea: wen feast जरतीं करेण fafiga बलात्‌ राधापटान्तयङवमभिनयति।

जरती | बलाग्मोचयिल्वा राधामन्तधापयन्ती खयमप्यन्तदंधाति। नित्या | Seta स्थिता त्ति |

aa) देवि किन्विदं कुदा अश्च च्र्न्दादो णिच्चाणन्दा। AS गदा सा जरदो (९) | प्रम | अयं खल यागमायाप्रभावः। खयमसिन्नाविश्य जरती भूत्वा VHA रसः सावशष एव सुरसा भवतोति य- थासमयमन्तददिताऽसो। ततः खद्पेणावतिष्ठतेऽयं नित्यानन्दः! यतः। खतो बलोयः स॒द्जो चि भावः छचिमं भावमधः करोति | अग्न्धातपाभ्यां जनिता जलानां नेवष्णभावशचिरकालवर्ती

देवि fates कुताऽयमकस्माचिव्यानन्दः। कुष्रगतासाजस्ती।

<a चेतन्यचन्रादयस्य

तदि दानोमेलावनैव खितं aera | भवति fe Lacele- वेयं खलु नटरोतिः। पग्यादेतेदेत एव

AA | WAG दाणिं aad कीदिसो दद्‌ (९) नेपथे। a At सल्यासी BATT |

प्रेम| wer किमियमाकसिकी ofaqeare निरूपवामीति नि- रूप्य श्ये भगवदयारों कञथिह्सव्यासी प्रविशति तमालाक्य कशिद्‌ाकराशति Tale wea निष्छमाव | रपि निब्कान्तो निम्कानताः सव्य #

दानविनादोा नाम SALASE:

चतुथाद्धः | ततः प्रविश्रति। आचाग्यरलपल्यानुगम्बमाना भगवतो शपो | वद्िणिए सखासिणं पदि कधं सिरिविससम्भरस्स TEA HT | विजादोञ्-वासणे FE TATA (२) | भगिनो। BAA कधं जाणिदा (द) | Ta जदा तत्य fears waaay Reals सषासिणो भिच्छत्थं VI Haas मं उन्तवं। सच्रच्च तसिं

जाने Kay भगवान्‌ Beal मवति

दे भगिनि स्द्यासिनं प्रति कथं ओविश्रम्भस्दवस्य ख्तष्टश अदरः | विजातीयवासनः खलं सन्यासी |

VT: कथं Aa: |

चतु चाङ्गे शचोदवयारभिनयः। ce

TRL AM अणुराओवि पञ्चडिदा (९) |

भगिनो। सोवि भत्ता डविस्दिव्व (२) |

चो | कम्परदि मे feast सखासो-णाम-मेन्तेण अस्य MNCS TLS | इमं सन्दन्भं Aa ठाणे पर्छिस््य (३) |

भगिनौ | जन्तं WS (2) |

शचौ | ता जाणदि। कुदा सो ae हि्रञ्राणन्दण चन्द- Wea (a) |

भगिनो | Teste देवि पेकल पेकल a दे पुखि- माचन्द वि पृव्वदिशाए GaSe WU (९) |

Tal | wqwarernafa | ततः प्रविश्रति भगवान्‌

विश्वम्भरः | wate ब्धा ary प्रणमामि

Ta | चिरं जोव स्ति मूडानमत्रय। ताद्‌ Zt राच रिअ-रञअ्रण-कलन्तं इमं प्रणम (ॐ) | |

यदा तच दिवसे कणवभार्तीनान्नः कस्यापि सद्यासिनेा भि- चाय WAI मामक्तबान्‌। May तस्मिन्‌ गदवर-भक्तिरनरा- गोऽपि प्रकटितः।

सोऽपि मक्ता भविष्यवयेव।

कम्पते a Wes स्द्यासि-नाम-माषेग। खस्य खग्रजेनाङ् पा- fsa) xa aad तस्य स्याने wa

8 यक्कमिदम्‌।

तव्जनानीहि। कुतः मम हद्‌ यानन्द्‌गखन्द्‌नद्मः।

देवि पश्य प्य wa तेपुिंमा-चन् दव पवंदिशाया sz च्छति नन्दनः,

© तात इयं ाचायं-रल-कलचम्‌| Tai प्रदम,

N

९० चेतन्यचन्दरोदयस्य Sa) वथा करोति सा ससाध्वसं सङधचति

TA | ताद्‌ TH पुच्छस्य (९) |

Sa: | आज्ञापय | WR पुत्तश्च स्ासिणं पदि कधं दे एदारिसा MA से जं त्य Eas केसवभारदीं पदि तादिसो भत्तो fret TAT (र)। |

देवः। अन्न ते खल्‌ परमभागवता भवन्ति

शशो तन्तं कधेदि। सासा वा कादव्वो तुमए (र) |

देवः। few श्राज Gate ते थमः | दद मपि भवति किम्‌ |

शो | वच्छ एदेणव्नेव दे TT दि FAH AT पाञ्च-समणए THAR दाउण जालिदं (2) |

देवः। किं पुस्तकं कथं वा प्रदोपितम्‌

श्र चो | विस्‌ एण मे कथिदः “आन विश्वम्भरा यद्‌ा विन्नो भवति तद्‌ AH एतत्‌ पुस्तकं देयमिति" | मए दाव SAH तं Chas जाव सो पव्वददा दो | TALS तत्य अचरं

तात TH प्रये | |

as सन्यासिनं प्रति कथंते CATE ATT | यन्तस्मिग्दिवसे केगशवभार्तीं प्रति तादृशी भक्तिः कतात्वया। | तत्वं कयय सन्यस वा कत्तव्यस्लया |

9 वत्स णतननैवते अजेन TW पुस्तकं मया पक-समये GSAT दक्वा ज्घालितम्‌।

चतुधार शचीरेवयारभिनयः। €श

पि रदं geri faa care डविस्यदित्ति तुद सदए जालिद्‌ (९) |

देवः। Barges विर अग्न यद्यपि GIT भ- वतौ तथापि पुचवाह्सल्येनेद मन्नानविलसितमनुशेलितम्‌ |

TA | ताद एसो अवराद मम गदिदव्वो (र) |

दवः काऽपराधो जनन्याः Tag | किन्त ममापराधो यदि भवति तद्‌ा लन्तव्य एवास ARAL प्रसाद क्रियताम्‌।

Ta) व्ह किंपि दे अवरादा afecan सा तुद णल्थिज्जेव (९) |

दवः। अब दिनानि कतिपयानि sania मम गन्तव्यमस्ति त्वया मनसि खेदा HT |

शचौ | कदं गन्तव्यं (9) |

द्वः। अम्ब यन भवत्याः TT बन्धूर्नां Tal Farag ग्यते तदनुसन्धानं ATA |

शचो | तं क्ल THE (५)

विख्ये मे कथितम्‌ मया तावत्तावदेव तत्‌ रचितं यावत्स प्रव्रजिता a भूतः। प्रव्रजिते तच खयमपि रतत्पु्लतकं लब्धा प्रव्रजिता भविष्यति डति तव शङ्क्या ञ्वालितम।

Q तात रख्षोाऽपराधोा ममन प्रडितव्यः।

वत्स mata ad खपराधः| महितव्यःस तव नास्त्येव |

8 कथय गन्तव्यम्‌ |

तत्‌ खल्‌ त्वमेव।

१६ Faas cay

Sa) यद्यप्येवमेव तथाऽपि येन ममापि शोभाऽतिश्रयो भवति तदयं यतिष्यते | ` शचो जधा मड दःखं VT तधा करणिज्नं (९)। देवः | अम्ब ओक्कष्णः परिपालकस्तव पिता माता पुचोऽपि भ्ातिश्च द्रविणश्च नित्यतुखद बन्धुश्च वाऽपि च। सङ्गः UCM एव यस्य AAT चेतसा सम्पन्नाऽसि तवाधुना सुखमयं जानोदि दि द्ंणडलम्‌ श्रवो वल्य Aas सव्वं तु पसादादा मद दुःखं व्य | किन्त जधा सन्ततं तुमं पेक्लामि तद्ब्नेव कादव्वं (र) 2a: | कृष्ण एव सनतं त्वया द्रषटव्यः। एव तव सर्व्वे दुःखध्वंस भविष्यति | Ta | | ता TAS मम ABT ता GS AVE जादा Tela सिणाणए-पुश्रणादि कं FUE | अदम्पि Tse जामि वदिणिए तुमम्मि घरं wee) तवावि भञ्वदो पाञच- से्ा-समञ्चा जाद्‌ (३) | ति सन्न निब्कामन्ति। aa: प्रविशति खदतः।

बत्घ यथा aa Se Vata तथा क्ष्यम्‌ |

वत्स त्वमेव HAA! तव प्रसादता Ha Sw नालति feat सन्ततं लां त्रच्यामि तयेव कन्तव्यम्‌।

RaW | त्वमेव Fa BE | तस्मादुसिष्ड ast जातः। त्वमपि खागपूजनादिकं ga, wwafa wate यामि। भगिनि स्वमपि QW गच्छ तवापि भगवतः पाक-सेवा-समया जातः।

TUF खदेतश्रीवासाद्यभिनयः | a2

sea: भ्रूतावेश-विवश-निखिलेद्दियव्न्तिभगवद्‌वेश- dea समानमेव भावमाद्‌ धाति | यतः खलु यावन्तक्सिन्‌ दिवसे भगवदावेशेन यन्या नन्तितं तव्ननमुखादेव साग्मतं श्रुत्वा प्रतीयते सन्दि द्यते तेनाव्याइतप्रभावाऽयं भगवान्‌ विश्वम्भरः | वस्तुतस्तु कारि-कारि-जगदण्डधट-घटन-विघ- रन-नारक-परिपारी-पारवस्य निजचरित-ललित-कीन्ति-सु- धा-धावित-जमज्नन-दखद यावर-घरमाम-तमःकारवस्य भग- वतस्तयेव सीलायितं खल प्रत्यक्लानमानोपमानशन्दाथपच्ये- तिद्ादिप्रमाणएनिवदरपि प्रमातुं शक्यते विना तस्येषानयद्- SHON AAT | तेन तद्‌ानोन्तनमलाकिक-चमत्कार-का- रणमस्मन्निष्ठमपि नरन-सौीलायितं नास्राकमन्‌भवगोचरस्‌- डावसितम्‌। ते यास्यन्ति केऽपि मोदं विवदिष्यन्ते तेः सम कचित्‌। कचन संदरभविदे रदस्यमिदमित्यवेष्यन्ति KASAI ऋद्धा चरमाचल-शिखर-चम्नो लम्बमाने ऽयं भगवान्‌ मरौचिमालो | तथा हि नानेव मे त्वमसि किन्त्रखिलद्यदाणां विश्रामपाचमिति तत्यतिनाऽभिगश्स्ता | तत््रल्ययाय प्ररितप्तमयोा दधाति सन्ध्याक्रदिम्बक्रपरादिव वारुणी दिक्‌ AAA! सायाङ्गसङ्सुखलप्तधियः प्रतीच्याः शाणाभरवाससि समुच्छसिते नितम्बात्‌। . `

€8 चेतग्धचश्रेदयस्य

काश्चोकलापकुरूविन्दमणोन्द्रद्पी कालक्रमादिनपतिः पतयालरासोत्‌ ` तदि दानों विगतवत्मपरिश्रमः सन्ध्यामुपास्य दशंनोयतमे द्रष्टव्यः | खल्‌ भगवान्‌ विश्वम्भरः | इति तचा कन्तुमिच्छति | नेपथ्ये wa मा निजपुरः गत्वा समागतप्रायोऽइमिति कृत्वा गतेा- Sta: कथमद्यापि नाऽ$यातः। ae | सुतिमभिनोय श्रद्ा मद्िलम्बमालाक्य खयमेव देवे मामाज्िपति तद दं सत्वरमेव गच्छामि | इति परिक्रामति प्रविश्याप्टीच्ेपेय। ओवासः। भो अदेतदेव आन्नापयति भगवान्‌ | अमितः ओरोवासं गच्छन्नस्मि भवताऽपि तचेव गन्तव्य fafa | अदे | यथाऽ{न्नापयति द्वः | इति तेन aw परिक्रामन्‌ पुरो- ses इद्मिदं ओवासपुरं यावत्‌ प्रविशामि। इति प्रवे माटयिलवा प्राचीं दिश्मवसाक्य | अदा रम्यम्‌ आह्णाद्‌ यन्नक्ति जगण्ननानां परमाग्डतस्यन्द सुषोमपादः | SHA] कोमुद मुष्निरते चन्द्रश्च विश्वम्भर चन्द्रमाश्च ततः ofaufa | ्रीवासादिभिः सम्‌पगम्यमानेो anata विश्वम्भरः | THT! खागतं भाः खागतम्‌। अदर ASTRA

चतु चाङ्के खदेतश्रीवासाद्यभिमयः। ९५

Sa: | सादरमभिवन्याऽऽलिश्च भगवन्न्ापविश्यताम्‌ |

| FASS STIS | इति सर्व्वं घखेापवेश्रं नाटयन्ति।

भगवान्‌। अदैवं परति स्वं वयं भुक्तवन्तः पतवन्तश्च केव- लमध्वपरि श्रान्ताः क्तत्परि श्रान्ताश्च भवन्तस्तदलं विलम्बेन

श्रीवा आतिधेयेाऽसि आतिथ्येन समुपचय्ध॑न्तामेते भवता |

ae | अलमनयाः चिन्तया वयमपि भवन्त इव समाप्तस- Safe एव |

भगवान्‌ | Te तदि दानो दिमकर-कर-कलधोत- जल-धाते ओवास-वासाङ्गण-परिसरे भगवत्सदो्तनमङ्गलम- FIAT भवन्तः |

सर्व्वं WAH भगवनुत्थोयतां खयमपि।

भगवान्‌। एषोऽ गच्छामि | स्ति सङ्गोत्तनखलीं प्रति aa निन्कान्ताः |

ततः प्रविशति गङ्ादासः।

ET! अद श्देतदेव शान्तिपुरतः TATA शरुत- मसि जाने किं भगवद्िश््ररालये समुत्तोणः ओीवासालये वा तदस्य तततवमवधारयामि | शति कतिचित्पदान्यादघाति।

नेपथ्ये | सङ्गगन्तंनकालाइलः |

गङ्गा | WAG! sey ओरवासाऽऽलयं समया समयाऽऽ- सादित-सकल-भक्तजन-प्रमादी प्रमादीणं सदोन्तनकोला- इलाऽयं मया भूयते | तदित एवादेनेनापि भवितन्यं तदि

चैतग्धचद्रोदयस्व

feraa मिभाखलयामि। रति निभाव्य अदा सव्व एव AN यन्ता भगवन्तं विशवम्भरं AHA नृत्यन्ति तदेवं मन्ये। दुबीरदेत्यषरया घटिते परीयो- भारे खयम्भगवताऽपहतेऽपि भ्रमेः! तस्ावसादमधुना विधुनोति देवा भक्तेनरन्नटननिष्ठरपादघातिः निंभाव्य | मरो | tee: किम्‌ मन्त एष परमः प्रमव कि दवान्‌ श्रद्वा मृत्तिमती दयेव किमु वा भ्रमे खरपिण्यसे | माध्यं शरोरि किं नवविधा भक्ति्गतेकां तन्‌ तुल्याऽऽबेशस॒खात्सवा भगवता THVT FEA It UAATA | सम्भयानन्द्तुमला जवध्वगिकशलकलः | गङ्गा | निभाव्य अदा TERIA THAT नृत्यति TTR गायत्यमन्दं करतालिकामिः | PRAT गायति WITS नृत्यत्यसे तुख्यसुखानुभतिः पमेर्नेषश्ये | तथेव जयध्वमिः कालाङल उलखनिमद | गङ्गा | ft निरूप्य , अदा भगवन्‌ विश्वम्भर एव Fa प्र दृष्तः} तथा हि ACH SCAT HAUT] वद्दिणयति दरतेवीष्याग्ाभिरैवनमनिशं S/S Tale

चतु थीङ्ग अदेलश्रीवासाद्भिनयः। ae

we: पुरोवदयुलययति दि प्रमदय- जनसो विशं विशम्भरजलधरो नृत्यति परः was, दिगि विदिशि दशा सरोजमालां नयनजलेन मधूनि तच तन्वन्‌ | मधुकरनिकर सुना चक्र- भमिनटमे TANG गोर चन्द्रः अपि च। पादाघातेरूरगनगरानन्दनिस्यन्ददेतो- बीहृतकषपेरिव सुरपरोताण्डवे परिडितस्य | MAMTA भ्रमयत दव थाम्यदद्योतदण्डे- जीयाचक्रभमणनरनं देवविशन्मरस्य एगनिभाव्य अद्ये श्रनन्तरं भगवानदेताऽपि नर्तित प्रविष्टः | ओवासस्लिभिरेष चुखरलमेरामादिभिः सादरे गायल्येष कलं VI भगवाम्‌ TEAC | मच्छोराङ्गदशरकङ्शधरः काश्चोकलापादिमा- नदेतसतनुमानिवेष भजनानन्दा नरनद्यते सधुलेष्णोषविलाससुन्दर शिराः कदय ताण्डवा- न्दालन्भाक्तिकक्रणडस्णो द्‌ चलचचामोकर खलग्बरः। पादाय चलनूपुरः पुलकिनि वाष्यास्बुधोताऽऽनने निल्मानन्दमदाशयोऽपि मडताऽऽवेशेन FEAT खम्बरमवलेक | अदा याम-माजावशिष्टेयं जियामा। उचित- मेव घृणते नयनयुगलम्‌। भगवत्या निद्रयाऽभिभतोऽस्ि | तद-

‘ee चेतन्यचन्धादयस्य

जेव चणा निद्राभि | सति नितरां नाटयन्‌ eared | भो विश्वम्भर- देव कुचासि Haris | इमि खश्नायिला पुगः पर्य अदा किम- यमालाकिनोा SAH | इति qew इदि waaay विचिन्त्य पुनर्ेप्याभिमुखमवलेष्छ अदा कोऽपि Zw स॒व्यं एव्‌ भगवत््मुखाः सङित्तनोपरमे यथायथं श्यनाय गतवन्त इव Se भवतु तद हमपि खनिलयं गच्छामि | इति कतिचित्य- दानि परिगम्य | अष्टा विभाष विभावरी | शति प्ाचीमवलेएक | Sasa किञ्चिद्‌ द्‌ याच्लवप्रधारां प्राच्या दिशाऽम्नरतरीमवलम्नमानः। पादप्रसारणविधावपदयुसथाऽपि बाला रविः कलय कालवशादुदेति इति कतिचित्मदानि wer पुरोऽवलष्। अद्धा कायं सत्वरः किञ्िषिप्र्ुरिव समुपेति | प्रविष्य सम्भान्तः कचित्‌ - पुरुषः। अदा गङ्गादास भवदा््यां देवे विश्वम्भरः गङ्गा | Bers अहा A भागधेयम्‌। यमवलोाकयितुं NRA स॒ एव खयमागताऽसदाव्याम्‌। पुरुषः | अये एवं पृच्छामि | भवद्वाव्यामागतः किंमिति। शङ्खा Stare कथमेवं पृच्छसि | Tae: | अन्यस्मिन्नदनि प्रातः खनिलये गत्वा त्यं करोति द्य गत इति शचोदेव्या प्रेषिताऽस्ि तदन्वेषणाय MRT पुनर न्यतेा<नवे्ुं FHT | : ` पुनरन्धः caren: सत्वरः परविश yada एष्टा fear: |

चतुधीङ्ग अदेतश्रीवासाद्यमिनयः। “ee

VAC: पुमरन्धः पुनरन्धश्चेति तथा तथेव ङा ङा निष्कौामति। गङ्गा | सबननखम्‌। अद्धा फलितमिव दुःखप्रेन | तत्कि करोमि। अद्ेतादयो यच तिष्ठन्ति तचैव यामि। इषि कति- ित्पदान्यादधाति। ततः प्रविशन्ति दोमेबस्येन fark माटयन्ताऽदैतादयः।, अदे Mare किंमेतत्‌। FASTA प्रातः खभवनमुपेताऽस्ति भगवान्‌ Te श्रोवासादेः खित इति जनन्या मतमिदम्‌। इति भान्ताः स््वैऽप्रछनमनसः सम्मति वयं कथं विदोऽकसादयमशनिपातेाऽद्य भविता ओवा। ये ये प्रहितासदन्वेषणाय तेषां कोऽपि प्रत्या- वत्तेत। अदे | अन्विव्य यदि पश्यति तदेव प्रत्याबन्तिष्यते कोऽपि किमप्यनुसन्धानं लब्धवान्‌। एतत्‌ जिं सम्भाव्यते TS गामे को वा स्थगयतु तमात्मप्रकटनं स॒ किंवा खात्मानं सखगयितुमपोशः प्रभवतु 1 SISTA शक्यो भवति जनेखण्डकिरणः HAST Af Gale दिने व्यन्तरयतु॥ ओवा प्रोऽवगक By गङ्गादासः समायाति aca प्रष्टव्यः | SUS | गङ्गा भो भा मदभागाः कथमा कस्िकाऽयं es: |

Yoo चेतन्धचद्धादयस्य

सव्यं अरा श्रयमपि तदनुसन्धानधुरन्धरः। यदयम- समाने yen la | aie | साखम्‌। विश्वम्भरदेव गुणनिधे प्रेमवारां निधे टौनादरणावतार भगवन्‌ भक्तचिन्तामणे TTR TU दिशाऽन्धतमसीक्तत्याखिलप्राणिनां samen मनांसि मुश्वति भवान्‌ केनापराधेन नः॥ मरारि। भा भे देव अदत त्ममतिद्र-वगादगमोराऽसि। कथमनिषीयेनैवं विलपसि त्वादशामोडशानुतापेनैव नितरां प्रतप्ता भविष्यति AAR शची दबी | ओवा | WHATS मुरारिः | यतः। तन्भाजपचा वत सा तदेक SITS कखसुखानुभतिः। माताऽपि afer गुर्द वमद्धि- ने तं बिना ओवति सा स्षणश्च तद्‌धना तष्नीवनर सेव नः कन्लुमुचिता | तसाद गङ्गा दास WARY तस्याः TEA त्वया तथा कथनीयं यथाऽस ओवनेन वियुज्यते | गङ्गा | यथाऽऽज्नापयन्ति भवन्तः | इति Frege | गदाधरः | SHLAA! भो नाथ | गतो यामे यामाकदच गतवन्त वत गता रमो यामा डा धिक्‌ दिनमपि गतप्रायमभवत्‌।

en A

चतुथाङ्ग खदेतशधीवासाद्यमिनयः। १०९

करमादाशापाशस्॒टति वत हा साद्रमसुभि- सथाऽपि Are डि गतवती ओआचपद ANA | डति म॒द्यति। THAT: | त्यक्ता नः किमु याख्यतोति करुणासिन्धो गतायां निशि ममाधिक्यपरिप्रकाशसरसां नानानृकम्पां व्यधाः | कारुण्यं तव TY कीदशमदो WAYIT वा कीडक्‌ ते वत इत्यते इयमिद S नाथ लाकात्तरम्‌ डति qafa | मुरारि | सच्ताभम्‌। Sea Wear क्रियते वद्धियत्‌ किणोनि तद्वाव्यभरोऽम्तरस्थः। पुनः पुनर्वद्मपि प्रव सेतुं यथा PHATE: इति Weyer Were रदन्‌ zat निपतति | ओवा | TATA ATA दुनिवारानुराग-तारल्य GATT: | HAA | पयः प्रपुरः स्थिर एव तावत्‌ करोति यावन्न हि सेतुभङ्गम्‌। भग्र तु सेताषतिदुनिवारः समस्तमाञचावयितुं समथः भो नाथ VAT कासि कासि

१०२्‌ चैतन्धचग््रोद यस्य

पू SA: कथम रो वत जोविलोऽदं भ्वयेाऽपि मारयसि जिं वत जोवयित्वा | satan तव विभा मनाऽधिगम्या HAA भवति RATATAT: , इति रोदिति, मुङुन्दः | नालाक्यते तव मुखं नयनेन किं ना ASSN तव वचः अवणेन वा किम्‌ | शे प्राणनाथ भगवंस्वदुपे कितानां कष्टेन वा किंममुना CARA जगद्‌नन्दः | सवाष्यम्‌ | नास्ादेस्तव षदम्बुजसङ्गदोने- जं विष्यते क्षणमधोति मने AANA | GSAT दयित हे तत एव देव Sara एव दिवसांस्वद नोक्तणेऽपि ` . इति मृच्छति | दामादरः। शा प्राणनाथ कासि कासि | प्राणा विं रजत ASA STS! MACACA AAA एव | AUT USACE भजध्वमन्नाः प्रमात्मनामदद माऽस्तु कुले ATS इति avefa |

WUE श्यदेतश्रीवासाद्यभिनयः | ०९

SLITS: | अदा HSA MUAY सद WYER HT: पराणाः पुनद्म॑रिति नेव भवन्ति गन्तुम्‌। धिक्षारकारिकटुतामनिशं सन्ते सोदन्ति नेव वदस्ववसादयन्ति भवतु क्षणमवगच्छाम। यदि नयनयोः पन्धानं मे याति स॒ ईश्वरे यदि करुणया ना दक्पातं स॒ मदिषे। कुलिश्रकठिनानां वाऽखनां सदखमपि चणा- तणमिव परित्यन्याम्यश्जस्तद SILT AT II इति daaaew चिन्तां नाटयति | विद्यानिधिः | TAA भवने यदकेतवेन MATS कचन डा वत किं HA! तस्सिन्नकेतवछलपेऽपि सकेतवस्तं ` ना चेत्‌ कथं नु मम जीवनयोग एषः इति wat पतित्वा विकलः सन्‌ रोदिति। मुरारिः | Fare) चंदा महानुभावा विचारयत किमे काकिनेव प्रभुना कापि गतं किंम्ना कश्चिदन्योऽपि गत इति अदे | wa विचारः कथमुत्यद्यताम्‌ | ; गच्छन्‌ पथि केनापि दृटा गोरचन्द्रमाः | विद्युतश्च दवाकसादशोरविषयं गतः

१९०४ VIO RCT

मुरा। TAT विचारस्य

सत्वं | कथमिव |

मुरा। आत्मवगेमध्ये विचाय्यताम्‌। कोऽ वन्नेे।

wal | सम्यगुक्तमेतेन | रति भियो विचारयन्ति |

A | अदामयाकलितम्‌ |

सर्व्व | तत्‌ किम्‌

मुरा | निल्यानन्दमडानुभाव आचारश्च |

सव्वं | कुत टृदमुपयुज्यते

मुरा | एतावति कष्टे यद्यच तावभविष्यतां तद्‌ाऽचेवागमि- व्यताम्‌।

सर्ववं | किषिदा्रस अद्धा METH यथा तथा भवतु चेदे काकी भवति तेनेव किंञ्िदाअस्तमस्ाभिः |

अदे अथे AIC त्वमनया WHA मातरमाश्वासय “मातस्त प्रति चिन्ता ara निल्यानन्दाचाय्थेरल्नाभ्यां कार्य्य विशेषाथ क्रापि देवेन naa समागतप्रायाऽयम्‌" दति वक्तव्यम्‌ |

मुकु यथाऽऽन्ञापयति | इति निव्कान्तः

ae) Sat Franca alten: किचछिदरय्मिव जातं चेतसः। GRAS AT A AAT: सतोः खलन्त्ताऽपि भगवान्नखात- न्यं करिव्यति। दन्त किमुदेश्यं तम्य यदथंमिद मध्यवसितम्‌।

तीथारनच्चेत्‌ किमपड्कवेन गम्तं समथः VE तेन सव्वं |

चतु यङ्क ्चीदेवा्भिनयः। Loy तयो्बिशेषप्रशये farce चापि AAT योग्यम्‌ इति सवं wal शिनायन्तस्व्थीं तिनि Fo | इना भे; करम्‌ | wi चिक्‌ wearer ference tag से जीवन्ति wer किं free carrer मूरंया। सगधज्य प्रिवमोखरंः बत fad cet Ww a तादशं प्रत्यारृ्तिपरः कथं नु पुरतस्तेषां भविष्याम्यद्म्‌॥ तदिष्ैव स्थिता शरीर्त्बाग खव बतनीयम्‌। wal | गुतिमनिनीब श्वच areas खरः शरयत। वाष्यगद्गदतया TIS लन्निपुणमवधारयाम | रति wa aqua areata | पुनर्नेपथ्ये | इन्त wa किमिति wate मया त्ष गतम्‌ Guat fara शिव wa: ee एकान fe प्रभुणा समं निजमभिमतं eat चित्त प्रषत्तयति प्रभुः | प्रकटयति fe dtd खरैः खकान्तमणे महा विघटयतु शक्राद्येष खदाइकरष् तत्‌। स॒ | खक्ख सुत्यमेवायमाचाय्थरलनस्त्मन्यामद्े भग- वन्तं विमुच्य समागतेऽयम्‌। यतः “शिव शिव ददः कन्तु शक्यो fe प्रभुणा समम्‌" इति निगदति दन्त भा भग्जितमिव दुद्व -दव-द्शम-ज्यालया कथमप्यासादितमाश्वासपोजर |

Log चेतन्धचग्त्रोदयस्य

मुरा | एवं मन्ये नित्यानन्द दैवः सङ्गे वकते | अयं काय्या- म्तरायाच प्रेषित इव | mie | जिं तावदस्या कार्य्यम्‌ AAR प्रयोजनं यदर्थमयमागमिष्यति | मातरि तथा ममत्वम्‌ | यन्ता- मेव शान्लयितु प्रवयति a तादगस्नादशां सेभाग्यम्‌ | यद समाक्षालयितं प्रस्थापयिष्यति | तदलमनया विचिकित्स॒- या | तन्न वद्धि किमपरं फलं धुतमसि मादृशां दुद्वविषं waey | इति afaufesta | TART | डा कष्टं पामर cafe | यतः पचात पश्चात्‌ कचयमगुखतं नेव WT WAT TIT तायुं कथमिव THE इन्त तापिनं दग्धे। arwteam सति भगवता जीवितं किंन वातं | we हा विशरम्भर तव तया मायया वञिताऽस्मि। सव्वं weed नेपथ्याभिमुखं निरोकषामद्े माऽतःपरं विलम्ब्यताम्‌। शति वदीच्चमागकिषनिि | ततः प्रविशत्याचाय्यंरलः। ST | क्रं ल्िम्धश्यामः कुटिलकचपाशः क्त विधिः AERTS शिव शिव कोपोनमपि तत्‌। छण खित्वा Tee | | mE परमियमश वसतु चि तत्‌ समसस्याधारात्मनि चिति समसतं स्फुरति दि॥ . `

चतु चाङ्गे श्चीदेवाद्यभिनयः। Roe

सर्व्व STE NCW! आचाय कथय कथय HAT भगवान्‌। | ST | Sa भोः किमेष पामरः कथयतु | अदे | कथय कि वृन्तम्‌ | आचा | कसं एवमेव अदे इन्त कथमयं HU पिधापनोयोऽथैः | तत्‌ Bz कथय स्वं Water | रति wae तास्ताः कीत्तननत्यकोतुककला चा धिक्‌ समाप्निं गता- स्तास्ता प्रमविलासदासमधुरा वाचः खिता ना इदि सा प्रीतिः करुणा सा शिव शिव सूत्येकशेषाऽभवत्‌ स्॒यासेन तव प्रभा विरचितः स॒व्वेखनाशो डि नः स्व were Are माटयन्ति प्रविश्य सत्वरम्‌ NPLATE: | आचाय्य कथय कल्याणिने देवस्य कल्याण- fain प्रच्छति भगवन्माता | आचाय वाव्यदडकगठस्तिति | अदे | Waa तां बि | रामस्य विपिनवासः HUY माथुरं गमनम्‌ i अस्य स॒द्यासविधिस्तितयं माढचयस्य सोढव्यम्‌ गङ्गा ददा तयाऽप्येतदन्‌मितमस्ति Fa उक्तश्च किं गोप्यते भवद्भिः स॒ खल्‌ ज्येष्ठस्य aay शिश्राय | लकात्तरच- रितानां तुल्ये काठिन्यकार्ण्ये |

अदे | भवत्येवमेवासो Vad कथमन्यथा तादशः पचः | wa fae बिनग्टख भवत्येवम |

१०८ चेतन्धचश्रे! दयस्व

VATS शान्तो निष्टाशन्तिपरायणः। दूति नामानि देवोऽयं यथाथान्यधुनाऽकरोत्‌ अपि च। ्रसिन्नेव दि भगवति यथाथंमभवन्मदावाक्यम्‌। मुख्यार्थतया दि तया जचदजदत्लार्थलधणा नाच ATTA AAT कथय | STA | इन्त एतदर्थमेव जोवितं मया। तदिते निशा साने नुत्यापरमसमय एवं मत्करमालम्ब्य कति Free गच्छन्न नित्यानन्द देवमालोक्य “AAAS” दति सङ्ग शला AGAMA चलितवान्‌। HATA | देव कथय कयम काकिना कु गम्यत इति तद नाकलयन्‌ द्वष्णोमेव TATA पद मावाभ्यामनुगम्यमान एव काटोडानामानं राममासाद्य केशवभारतीयतीन््रमुपसेदि वान्‌। तदावाभ्यामात्मगतमेव विं चिन्तितम्‌ “भगवान्‌ Teaser परिजिघुरः” इति चिकयि त्वाऽपि प्रमृतेजसा पराभ्वनाभ्यां किञ्चिदपि वक्लुमशक्यत। परेद्यवि ATTA त्वयेतस्य HAT: पुव्यक्रिया कियताम्‌! TEMA मया भगवानवादि तल्‌ किं Bela) तदनु गदित भगवता मयेतत्‌. कश्चव्य.मति। समनन्तरं प्रतिपत्तिमूढन मया मृकवदनुत्तरेण रादितुमेव WIAA | सूमनन्तरमनां area विधिवदिदितं सकलमेव al ततो यदन्नं तदाच वक्तं शक्यते | स॒व्यं | आकर सविषादम्‌। I दव कथमिदमध्यवरसितम्‌ | अथवा मदिधानामेव दुःखद्रुम-फल-कालविलसितमिदं किं

चतु याङ्ग भचीरेवाद्यिनयः। १०९

ATA MAU: | दन्त चन्त स्मरणद शारूढटमपि तन्ना मनः छन्तति HAAN भवता SIA | स्ति Fare नाटयन्ति अदे | निं तावत्तदा्रमसमुचितं नामाङ्ग भगवता

ST | छष्णचेतन्य इति | शदे | सचमत्कारम्‌ अदा स॒मवितमेवेतत्‌। छष्णस्वद्धपं चेनन्धं छग्णचेलन्यसजिक्नतः | अत एव मदावाक्यस्यार्था हि HATA कंशवभारतो दि BACT तस्याः केशवस्य भारीोत्वात्‌। यथा मयाऽऽदे ब्रह्मणे HAT धम्म यस्या मदात्मक इति। अतः केशवभारतीप्रतिपादितं खुतिप्रतिपाद्यमेवेति तत्क थ- याऽऽचाय्य कथय | किं तचास्ति किंमन्यतः भगवान्‌ AT | तत्कालमेव प्रभ- धत्वा मस्कारिभमिकां चलितवान्‌ अदे | त्वान्ना किमणयुक्तवान्‌ आचा। प्रेमान्धः खखलिताङ्श्िरसखसलिलैर्मिधीलवन्तःख्थलः SAY वेद इन्त किंमसे चा दन्त मां वच्यति॥ अदे भवान्‌ कथं नानुगतः।

BW! नित्यानन्द स्वकथयदि दं यामि देवस्य पथात्‌ पश्चादेनं पथि पथि परिभाग्ब तैसतैर्पायेः। शदेतस्यालयमपि नयाम्येष यादि त्वमेतां वात्तमात्तीनुपदर सुखं MITA SIA

we VT TR TAT

se) धन्याऽसि निल्यानन्ददेव धन्याऽसि जितं भवता निष्केतवसैदटेन तदागच्छतानया THA भगवतीं शची माओ्ास्य वयमपि समुचितमाचराम इति Freq: सव्यं

सद्यासपरियदहा नाम चतु्थाऽङ्कः |

CATE: | ततः प्रविश्रति खो शष्चैतन्धः पानि त्यानम्द्‌ | ओचे। एतां समासाय परात्मनिष्ठा- मध्यासितां पु्व्वतमेर्मद्धिः | ae तरिष्यामि दुरन्तपारं तमे ुङघन्दाङ्ध्निनिषेवयेव इति स्खलितं नाटयति। नित्या | खगवम्‌। अद्धा अहुतम्‌ प्रमाग्छतं किल तथाविधमेव किन्त निर्वेद खेद नेन AAC | ाकत्यमानमिव गच्छति पिष्डभावं कालेऽ CEU टव व्यथनाय भावि तदेकाकिना मया किं क्रियते भवत्‌ चिन्तयामि | स्वि पुन निरूप्य अदा BRA | नृत्योमीं कः प्रकटितमदान्ञासङृङ्ारघोष सेद स्तमभप्रम्टनिविलसद्गावरल्नावसतीकः। अन्तवंगः समजनि विभोः साऽयमानन्दसिन्धु-

पद्चमाङे चेतन्यनिल्ानन्दयारभिनयवः | UT

जा जानीमः परिणएतिरद भाविनो MST अद्धा बलवता वातेन चालितः केशरपरागपुच्छ दव चलत्येष मयाऽपि सत्वरोणानुगन्तु शकयते। विरतसकलेद्धियवृत्ति- खत इत एव WHA SSAC HG! तथा fe. SIRT: पन्धा वा भवति हशोरस्य विषयः faye मौचं वा किमथ सलिलं वा किमु वनम्‌। ` प्भिन्नाऽयं वन्धा गज दव चलत्येव पनः _ ` पुरो वा पश्चाद्वा कलयति चात्मानमपि च॥. | भवति fet : आत्मारामाः किमपि दधते afer DATA अपि भगवते शूपमाकेकमग्राः। खानन्दस्योा भवति यदि चेदश्वराऽपिक्मभेदो ` आरा ज्ञातम्‌। निन्नानन्दा भवति भगवान्‌ जोव आनन्द- निन्नः॥ तदि दानं षि करोमि | रति wa खिला ATCT दिनचयं पयः पानं किंमन्याः क्रियाः कोपीनेकपरिच्छद्‌ निजसुखावेशेकमाचानगः। गच्छन्नेव दिनं निशामपि विभी वेत्ति विं gare गोराङ्ग छपानिधे कुर छपामान्तं मयि प्रीयताम्‌ चकं feet! एतेन किश्िदाश्रद्लमपि भवति चेतः। तद्यथा आनन्दवेवश्यमिदं AEA IS नः QA HATTA | .

११९ VAT TTS विभामयन्‌ Wa विषेचमासमं HATHA ARTA दरति erugaravefe | Haw! शरि वदे इरि वद | इवि सम्भूय BATT | नित्या | TAT) अये ऋङ्कतमिदम्‌। यदमो गेरक्त- बाला भगवम्तमाणोषध सकोत्काऽऽद RT त्कारं रं बद्‌ शरि वदेति Sash ATT | पुष्वभ्यासेन इरिध्वनिं yer किखिदामन्दसप्ताटित इव हरिध्वन्यनुसारि्ो fer गयनकमले समुन्भील्यावलेकबति नित्या निखू्य। अदा उपहतं गोरशडिश्भः यद्‌ मोषा चरिध्वनिमाकवी किश्चित्तरामागन्दनिद्रोल्थित एवायं ART: मन्तरा्ृ्ट इब फ़णिदषटस्तमेव पन्धानममुखपंति | भगवान्‌। उपब BA भो मूत इरिम्‌ | रति एनः षृ प्रजल्पति | प्रविष्य Rrewan: fawn परिता दग्डवत्रतवा करतालिकाभिद- fox कुवन्ति | भगवान्‌ सस्य इमाकयेयन्‌ मुकक्त प्रख्यानतेो विस्मति। निलया | सानन्दम्‌ ` खन्भाद आनन्दता दि AAT NTA ae Hee | चापल्यजाद्याभयल्लच कथित्‌ RA CAI समानः

Tee ममवतित्यानन्दाद्चमिनयः। Ate

Acer चरमावश्य इव भगवत आनन्दोग्भादे जातः | तथां FS)

उनी दओ पश्यति किमपि बिषयीकरोल्येषः।

saat इव किच्छिष्छणाति तदर्थमुपयाति

भगवान्‌। पािकमखेन तेषां fac: wire | अये साधकी-

भवद्गिभेगवन्नाम कतार्थक्तघादम्‌। तज्नानोत ब॒न्दा-

वमे केने पथा गम्यते |

नित्या | सरष॑म। अयमवसर मम | स्ति तेषां मध्यारेक- मानीव | तात एषं मागा बन्दावमस्येति कथय |

बालकः | जद आणवेदि was (९) स्दुपटब भो मश्चव एसो मागो वन्दावशंस्य (2) | इति निवागन्देपदिधमागै taser

भगवान्‌ सानमन्द्‌ावेशं तमेव मागंमनुक्राभति।

श्रवः | ware निष्कुमन्ति।

नित्या। चन्त Feralas | want aed मे मनारथः।

~ YA A तवारीभासाद्यि येतु + ~ यदनेन पथेवादे शक्यते | इति तेन पथा तमनुगण्छन कियदुरः गता सप्रानश्रम्‌ अदा कथमहं परि- चोये परपरिचयद शा किच्चित्तरामिवास्य जाताऽसि aaa त्त्‌ निजसेभाग्यम्‌ | इति निकटमुपसपति। भगवान्‌। “एतं समास्थाय परात्मनिष्ठाम्‌” स्यादि qa:

~~~ नज =

ययाच्न्ञापयति भगवान्‌। भाभगवन्‌ TA मागा छन्दावनस्य। Q

११९ ` चेतन्यचन्द्रोदयस्य पटित्वा Srey सुम्यश्मोतं मिशणा “मुङन्द सेवयेव तमसत- Renfa त्वनया परात्मनिष्टठया"। अस्या Bera काय्यं ल्वपेवोदेश्या ACL गला AHCI मानसी RNa | स्ति खाकारे wel बद्धा wer कियहर बन्दा वनम्‌ | » नित्या। उपर्य देव दिवसेकप्राप्यमस्ति वरन्दावनम्‌। भगवान्‌ वखप्रजायतारन्तरानदशामापत्र इव सचमत्कारम्‌ | HATS ओपादनिल्यानन्दोाऽसि | नित्या | aa a एवाद्म्‌। श्यदधैक्ते वास्परडकणग्ठल्िखति | भगवान्‌। ओपाद कथय कुता भवन्तः। ` नित्या देवस्य इन्दावनजिगमिषामाज्रत्य मयाऽपि afe- दत्तया चलता भगवद्छङ्घा TEA | भगवान्‌। भद्रं भा भद्रम्‌। एदि सेव गच्छाव | सति सा- मन्दं गच्छति | ` नित्या। भगवन्नितः। सति frre गोला भगवन्‌ इतः ferret यमना भगवती A ATATT Kl ATAPI | भगवान्‌। चन्त यमुनाऽद्य विलाकितव्या | नित्या | अथ किम्‌ भगवान्‌। wa गाटयिवा | ओओपाद्‌ ATI Fre care) इति fraed नीला गक्ामासाच भग्‌ वन्नियं यमुना।

भगवान्‌ | सानन्दं Vay arf er

पञ्चमाङ्के भगवतरि्यानन्दाश्चमिनयः। ११५

चिदानन्दभानेोः सद्‌ा नन्दखनेः परपरमपाचो LATER | अधानां BTR SATAN | पविचोक्रियान्ना वपुमिचपुजी नित्या | भगवन्नवगाद्यतामियम्‌। भगवान्‌। यथाङ्चितम्‌। इति खानमभिनयति नित्या गवम्‌ att नि्टताऽसि aera मन्त्रेणेव aaa: | तत्परिगेषमस्य कममणः किमप्यस्ति तदपि सभ्याद यामि | स्ति परितोऽवकक्छ कञ्चिदाङ्यति | | प्रविश्य कित्यरषः प्रमति | नित्या | जनान्तिकम्‌ अये दूद्मनतिदूरे पारेगङ्ग भगवतो- sera पुरम्‌ त्वमितस्वरितं गत्वा fanaa “नित्यानन्द aa Freda सुच्यासिना ae निकटवरन्नो भवन्तमपेषते नत््वरताम्‌” | | पुरुषः | एषोऽ तथा करोमि | स्ति Sax Frege: | fren) खगतम्‌। अदा ay दिनचयं जातं जलव्यशाऽपि जातस्तद saya चलामि | इति वथा करोति | Faw) व्याशापाग्रदिगुबकितिस्तदूणेरेव बडाः प्रागा ने यदिरुङ्विधुरा wr. शोकः | सम्भवेतेदपङ्ञतमरहो तन्मुखं दग्र॑यद्धि- दिष्टे We wafa सहसा इन्त वामेऽप्यवामः। निल्या | दरादाकखं। अदा आचाय एवायं RAL नत्‌-

१९११ NTR TAS

सुविदितमेव विधिना aaa ममानिभारो लघुभतः भग- GRATE | BT REA | TAS RATT रव्नयाऽभ्यासदाने कौपोनाच्छादनमपि निगाल्य निःसारिताम्बुम्‌। देवं क्ताम्नजदलवचयेग्ाद्यमानात्तमाङ्ग BATT करिवरमिव खणगारं FAA It नदाकलयामि कियान्‌ विलम्नाऽदतागमन्स्य | शति पुरो- $बलाक्यति | | ततः परविएति seat नाटयन्‌ परिताऽपररिमिवपरिवारो; SU | अरेतः | पुरोऽवलच्य अष्टा अयमयं देवः | चचडावियेगादरूएन वाससा दूरादसा चेदनसाविवेश्छते | तथाऽपि हेमप्रतिमेन तेजसा MAAN एव्‌ भाति नः॥ अदा BATA | रक्ताम्नरं कनकपोतमिदं ASA देवस्य पश्छत वपुः VSM HLA | मोरारुणस्य परिपक्मचार सस्य वेराग्यसारसष्कारफलस्य TAA इति तस्माय suee ध्यानामोलितनयनस्य भगवतः पुरुतोऽव- ख्राय म॒क्कगठ रदति,

पञ्चमाङ्के भगवभिलानन्दा्यभिमयः। ११७

भगवान्‌ | सलरमचिबो arte) कथममो Beara मदानुभावाः।

नित्या | भगवन्नेवमेतत्‌।

भगवान्‌ | गाए viewed) कथय कथमिरस्थोाऽ दं भवङ्धि- रवगतः कर्थं वा ममानुपदमेव HAAN बरन्दावनमनुप्राप्त | अथ वा ममेवायं AH |

शदे | सवाच्यमामगवम्‌। BI] SATA बुन्दावनप्रनोनिरेव जाताऽसिि प्रकाशं देव नायं ASH | अपि तू स॒ एवाहं MAT | इति स्वलितं नाटयति

दवः | बाडभ्यामालिद्चोव्यापयन्‌ सवाष्यम्‌। भवतु अदेत त्नमेव FATT त्वय्यनवरतं भगवत्पादकमलसंयागात्‌। तत्‌ कथय कुचाऽऽगताऽसि |

अदे | इयं WAM भागीरथी दमिदं पारे मदीयं पुरम्‌।

भगवान्‌ | ब्रत meee ओपाद्‌ भवता यमुनेय- मिल्यभाणि |

fren | अस्यां यमुना वत्तेते देव एव जानातु |

भगवान्‌। MATT नाच्येनेव नारिताऽसि।

दे | खशापाशेत्यादि यच्छब्दे तच्छब्दे त्वच्छन्द दत्वा पुनः पठति।

निल्या। भा अदेत अरस्य दण्डय्रदणावभि ममेव दण्डा जातः। दिनचयमादारविरशात्‌। देवस्य तु खानन्दभोगेनेव SATIN HATTA |

ws चतन्धचन््ादयस्य

दधे | परिजनक्षरात्‌ प्रगरकोपोनाच्छादने आनीय पुनभंगवन्तं

खापयित्वा areata सुकरम्‌ |

safes परिधापितमसि ye

भिचूितश्च वसनं परिधापयामि |

meh: समा तब समश्च मुखप्रसाद्‌ा

डा दन्त ना नयनयोिषमं तदेतत्‌ ` तदि दमनतिदू रमेव मे भवनं तदलं कत्तुमर्न्ति भगव- चरणाः |

भगवान्‌ एतदथंमेव ओपाद्‌ नाद प्रतारिताऽसि

He | भगवान्‌ कस्यापि TT भवति किन्त्‌। $ओाऽपि स्यात्‌ प्रलतिविधुरः Sen मायथेव खच्छन्दाऽपि स्फरिकमणिवत्‌ सन्निृष्टेन यागात्‌। ral केचिदयमिड किल ब्रम वालखेला- प्रायं लीलाविलसितमशे TATA सत्यम्‌॥

उभययैव AALS | अस्य नेष दोषः ओपादत्वात्‌।

भियं पातोति AG AU तमाद दातीति तथेवानेन छतं तदये भवन्तु भगवन्तः। अद्य प्राथ भेकी भिक्षा ममेवालये भवत्‌ भगवतः।

भगवान्‌। यथा रचितं भवते | तदादि पन्थानम्‌ |

| ais | इत इतः। इति araarcivafa | नित्या खपवाय्ये By अदेत नवदोपे कद्ित्‌ प्रदितेऽसि HS | अथ किम्‌। स्ववं समागतप्राया एव `

पञ्चमाङ्के भगवचिव्यानन्दाद्यसिनयः। ११९

भगवान्‌। भो अदत Bed ना भवद्ववनगमनम्‌। अद ओवासस्येव क्र मे तादृशं साभाग्यम्‌ यस्य भवने प्रतिदिनमेव देवितं दवेन। नित्या | भा अदत अतःपरं HRA लोकयाचा भाविनो खयं प्रकाशिनौ हि भावदात्ता TAG भगवता मथुरागमनं प्रथितमसि। सम्प्रति तद्भवनस॒भगम्भावुकं भावुके भगवनि संव एवाऽऽबालब्हतरूणाः करूणापारावारमधुनेवामुमवलकयितु समागमिष्यन्ति लाकाः। तद्यावत्‌ तेषां तथाप्रचारेण भूयते तावद्‌ लक्तिता एव Haga प्रविशाम | अदे | एवमेव | ति कतिचित्पदानि परिक्रम्य भो दव इद मिदमस्मद्भवनं तावत्‌ प्रविश | इति सब्ब प्रवेशं नाटयन्ति नेपथ्ये विश्म्भरः भगवान्‌ जननो पता त्वा यतेरमु षति मथुरां frarg: | aria शाग्तिपिरमागमितः मित्या AVA भाखलत माखसतेशदखाय निद्या | खाकण्य निरूप्य च। अदे | अतं TAA तदिदत्या एवेते सपद्येव परस्दखा Ie | कियता विलम्बेन लक्तसह्या भविष्यन्ति। तदि art Seana TATA | | We | state दावारिकात्रियोग्य Sarge: कलवा नित्यानन्देन ae sau नाटयन्‌ निव्कान्तः। ततः प्रविशनि भगवदगं नोत्रिठिताः पुरषाः

wee चेतन्धचन््रोदयस्य

कंचित्‌ FANG TECH समजनि दशनैः THAT तदन्याकारल्वं यदपि मनसः स्ोभजनकम्‌ | तथाणयुत्कण्डा नः शिव शिव महत्येव बलते Weal वस्तु प्रछतिविहछछतिभ्यां TATRA तदधुना TINA क्र भगवान्‌। इति ufca: परिक्रामन्ति। wai दिशि अन्ये | Gara मधुरिमप्रथिमा ्रासो- SAAT दशारतिथिने AAI | अद्यापि चेन्न विलेक्यत एव तन्ना धिग्जन्म धिम्नपुरदा fuera धिग रपरे | इन्त भा ्रागच्छतागच्छत। भगवानदेतपुरं प्रविष्ट दति ya तत्तचेव प्रविशाम | रपि सोकण्नु पब ¦ अदा अमी दावारिकाः स॒व्वानेव निवारयन्ति। AAA एवान॒नेया द्‌ात व्यश्च किच्चिदेतेभ्य | इति निकटमुपसपन्ति। तततः प्रविशन्ति वेवपाण्या इारोपान्तनिविष्ा Safar: दावा। अरे पुरुषाः णं renga याव्तुशोयाश्रमपरि Te Hal भगवता तावद नादारणेव खोयते। अद्येव Pret भविष्यति। तद्‌ धुना कालादलोा काय्यः। उपविश्य खीयतां AAT भगवानवलाकनौयः। aya) vnafaa xa: |

पचचमाङ्ग भगवतित्यानन्दाद्यनिनयः | ARV

दोवा | निरूपयामि | इति समुच्छितं weary Saitama. कच्च अये छतभिक्त एव भगवाम्‌। यदयम्‌ गओ्ओखण्डपद्कपरिलिप्रतनुनैषोन- शोणाम्नरो धवलमाल्यविराजिवन्ताः | ऋमद्युतिविजयते दिमसान्ध्यराग- गक्प्रवादर्चिभागिव रन्नसानुः तदेते समुत्कप्टिताः कथममु द्रच्छन्ति | रति पु नभि भाव्य रहो साधुं समादितमदेतदेवेन यदनेनायमु्तरामपकारि- कामध्यारापिना भगवान्‌। तदधुना सर्गै सुखं द्रच्यन्ति खनाम यथा्थमनयेपकारिकयाऽकारि। पुरुषाः सनं सो- AUS रि वदेति सश्भूय निगदन्ति ततःप्रविंद्रति वचामिदिंापक्षारिकातलोपविष्धे भगवानदेतादयच्। अदे कयं लीला व्यरचि भवता याऽयमरेतभाजा- मल्यन्ते्टसमधृत भवानाश्रमं WAR | भगवान्‌ विश्ख। ` मो अदत सर किमू वयं इन्त नादेतभाजो भेदस्तसिंस्लयि यदियान्‌ Saat लिङ्गतश्च अदे | वागोशवरोण कि्ुचितं वचनानुवचनम्‌। भगवान्‌। तत्तताऽवधारयन्तु | विना सब्बैत्यागं भवति भजनं दछयसुपते- रितित्यागेऽसाभिः छत इद किमेत कथया | अयं CUS WA प्रबलतरसेा मानसपशे- `

ARR Serpe aT TTA

Hae दण्डश्रदणमविशेषाद करवम्‌॥ अदं | स्वमिदं प्रतारणशमेव किन्‌ “aH शान्ता निष्टाशान्तिपरायण" इत्यादि avat Frere दोवा | परतः सब्बनवकाक् शा BTA | TAA BAA अनघटासङ्डुमाश्ावचे TACT यथात्तखं प्रभुरसा पारोपराद्चन्‌ भिः

कामं लन्धतदोयपुषकरूणाहकपातमु TTA

शैदमसंघादि | यतः खउक्नोफाऽद्य भवागधिर द्य पिहितं दवारं यमस्यापि ON मानुषजन्मलम्भनफलं AN सव्वं तपः। यदेवः करणाकटाक्षसरसोऽदर्भ नि सब्धरद्ा

प्रत्यकं HARTA TTT: समुद ष्यते

Huw परितः Kayes: | परुषाः | Hel Bal Wasrnyeanfanfanr सव्य स॒- मागच्छन्ति ATTA ACA BAA भवितव्यं बयमित दा-

नौमपसराम | स्ति सव्वं निव्कौमन्त। ततः प्रविशन्ति सव्व नवदीपवासिनः।

a | AMSA गतमेव AT मयनयोर द्य TART दिशः Weare] जिजीविषाब्रततयः प्रशीलयन्त्यक्करान्‌ | नषटेऽन्तःकरणे केनचिदद्ा चेतन्यमप्यादितं

पश्चमाङ् भगववित्षानन्दाद्यभिनयः। शं

TATRA वताद्य भविता चेतन्यचन्धोद्‌यः इति सेत्वण्डमुपस्पंन्ति। ae | खलाक्छ | श्रयं निधाय WaT सयुः ओ्रोवासपण्डितमुखाः सुद सत एते। अन्ये बालतर्णस्थविराः किंमन्य- देशः एष उदपादि Wy कालः॥ भगवान्‌ | सत्वरम ववार नाटयति। दोवारिकाः | सादरं प्रवेश्यन्ति। भगवम्‌ | मातरं प्रमति माता | सभयभक्तिवात्सल्यपरिताष-श्वखिताश्रुपुजकगद्रदः सं- eae | वैराग्यमेव भव किं किमु apa भेक्तिनुं वा किमु रसः परमस्तनृ्डत्‌। तात स्तनन्धयतथेव भवन्तमोक्ते लब्धाऽधुनाऽपि कदाऽपि पुनस्यजामि डति सोत्करमालिङ्कति | ओचे। भगवति जगन्मातमाऽतः पर फलमुन्तमं किमपि फलितु वात्सल्याख्या लता भ॑वति क्षमा भवति भवतो विश्वस्येवानुपाधिसबत्सले- त्यथ भगवता नून चक्रं कमापि शरीरिणी

१२४ चेतन्यचन्रोदयस्य xfa पुनः पठति] माता | एुनरलिद्य प्रणमति | अदे | वामुल्धाप्य खयमन्तःपुरे प्रवेण्यसिष्कुन्तः। भगवान्‌। यथायथं सव्वोगे बालिङ्गनस्पद्मगदग्रनपन्नादिभिरन्‌- रन्नयति | | aa: सत्वरः प्रविश्य | ड, ~ सव्वानेवाम लव्दतरुणानाचाण्डा Bat | कः कोाऽच भोः णानाचाण्डा- लानांश्च यथापजोषमावासभच्छयपेयादिभिरूपचरन्त्‌ भवन्तः | प्रविश्याप्रटोकच्ेपेख | एकः | अयमयमद्ं तथा करोमि इति निन्दन्तः | Re | भगवनतमुपड | | ~ e ॐ, साऽ एते स॒ भवान्‌ चेषां प्रेमा तवेयं कर्णाऽपि सेव ९, = तु सव्व तदवासि सुखंकदत्‌- रन्यादशं SAAS: =. भगवान्‌। अदेतादेत मेवम्‌ | श्यामाग्डतं तसि पातितं वपु- aA APA तरङ्गर॑दसा | यां at दशामेति ्भाऽप्रएभाऽथवा सा सैव मे प्रेम चरोकरीति॥

तदेहि चिरषटरेभिः रस्‌ उपविशाम। रति Frere: सने द्ेतपरविलासे माम TEAST:

वद्ाङ्ग रल्ाकरगङ्गयारमिनयः। १२५

वष्टाङ्कः। ततः प्रविशति र्लाकरः। रल्नाकरः। अदा अद्य RAHA प्रेयसी सुरसरिदिम- TAA दृष्टा तदस्या मनादुःखकारणं पर्टव्यमस्ति | डति ger. svar कथमियं ATA दृश्यते देवी ARISTA VHT | इति suqufa | बतः प्रविशति वथाभजिरदि्ा ag | गङ्गा ददी ददौ जू पाञ्न-सेश्च-सलिलन्तेण मद ए- दारिसं Grea तस Tea चिर्ालं EAST ash | अदोवरो का मे ATI | तद तं Bl पुणोवि लम्भ- fuss fra Slax अद्‌वरं वा किं मे BGS | ता किं करेमि मन्दभादणो (९) | इति चिन्तयती wa fasta | TAT उपर भागोरथि कथं बिमनायसे | गङ्गा | ASAT BSH किं पच्छसि मन्दभादणी क्ख WE (२) | Tal | भागोरयि कथमिव | गङ्गा संस्रतेन |

wifsaw fia यस्य पाद-सेक-सलिलत्येन मम रताट्णं से- भाग्यं तस्य प्रभोखिरकालमङ्सङ् लब्धः। अतोाऽपरः का मे भागधेयः तथा तं लब्धा Gacy लम्भनीय डव cad | waue at किमे श्न्दुभम। तस्मात्‌ fa करोमि मन्द्भागिनी। |

WITT खार्यपुच किम्पृच्छसि मन्दभागिनी खल्‌ व्यम्‌ |

१२९ चेतन्यचन््रोदयस्य

यत्यादशेचजलमित्यलमस्ि विश्च विख्यातकोर्तिरसके रसकेातुकोशः। ` नित्यावगादकलया रसयाश्छकार मामद्य त्यजति दा वत तेन दूये रत्ना श्रां जानामि | सं खल्‌ मथुरागमनतः प्रत्याद्रतय सम्म्त्यदेतालये TATA A Bat तत्कथं दू यसे। गङ्गा। दद एवेदं | किन्त॒ waste श्राञ्रदेसु सि- रिवासपडदिणएसु बन्धुवगगेसु अशस्तं fears सिरिसहं देए ara aa सव्वेष्िं TAY सद सर सदासवि- are भुश्छिश्च afters ad उपविसि and किम्पि गदि पन्ता (९) | | | Tal | किं तत्‌। गं। भे अदेतप्र्टतय इद्‌ श्रूयतां EAA TUR प्रणयियुड दामाश्षया प्रयातम्‌ विघ्नस्तेन व्यजनि मथुरां गन्तुमोश तस्मा- द्‌ाज्नां सब्बे ददतु HIT दन्त यायामिदानोम्‌॥ TH | ततस्ततः | गं] तदो अद्वदैश्ाचारिएण गदि दं (२) |

भवति रवमिदम्‌। नवदोपत array ीवासप्रभ्टतिकेषु बन्धु- ary खन्यस्मिन्दिवसे ओशचीरेव्या पाचितमन्नं सर्वेरात्मवगः ay सरसहासविलासंभुक्घा तेरेव साङःउपविश्छभगवान्‌ किमपि गदितुं WET: |

तताऽदेताचाय मदितम्‌।

ष्ाङ्े रत्राकरगङ्योारभिनयः। १२७

नव Hen amare सव्या यदि जन- शद्‌ VASA त्वदुपगमनात्‌ THA: | धिक्कारान्‌ ate वत भवति नः पारवमिति प्रयासन्त्येवामो प्रथममनुभ्रय व्यसनिताम्‌॥ Call भदरं भा Bad भद्रम्‌ | ततस्ततः | गं तदा भञ्रवद्‌ा Baas पुणावि भणिदं (९)। भा अदेतप्रग्टतय Tess वेशे यदि निजदेशस्य स॒ विधे तद्‌ खातुं सादर प्रणयिभिरिदानोमनृचितम्‌ | बुधा यूयं विशा भवति जननो चास्य aq: समाधां gary खयमदद् जिं af बह्धलम्‌॥ Tal | भगवताऽपि समोचोनमुक्तम्‌ | ततस्ततः | गं तदो wale भञ्जवद्‌ा say आचारि्चाजण- Me सईैदेईैए fares गदु मन्तिदं (२) | ` रत्ना ततस्ततः गं असिं अत्थे जदा कस्सवि Wat दाद्‌ तदो जण- WT GH भो जर WATTS दद तदा अप्पणो सुदकण लस्य खल-अण-किद्‌ किम्बद न्ती कधं करणिष्ना | अष्पणा

तता भमगवतासप्रणयं पनरपि मणितम्‌ R ततःसवेभंगवतोा बन्धुजनेराचायंजनन्याः WTA निकटं गत्वा ज्वितम्‌। | |

१२८ चैतन्यचश्रौदयस्य

जड तच दाउ | तदा जअसादच्छ्तंव्नेव जं गच्छरदि cassia भद | कदाचि TSM TRAC रासा दाद्‌ (९)

र्ना साधु मातः AY) अतिक्रान्ताऽसि भवत्या देव॑ इतिः ततस्ततः |

गं तदा was विवसा विश्च पुणोवि गदि दव- न्ता (९)। “मातः कथमिद मुक्तम्‌। अतः परमसाभिरिदं श्तिप्रतिपादितमिव खण्डितं शक्यते भवद चः" |

रत्ना | ततस्ततः

ग॑। तदा AT ASS | अम्हाणं तद दोउ | अरस्य दास्‌ जं खलजणे पेक्ठिस्मदि तं कठ्‌ TAY THATS SE गच्छदि AAA TS गन्तुं THY AT पन्तो TIS (द)।

रल्ना | TART |

गं तदो सव्ये BAIT fs MATA देदैए HTS णिञ्दिदवन्ता (2) `

afer यदा कस्यापि सम्मतिने भवति तदा जमन्धा उक्तम्‌ | मामे यदि wera भवति तदा AIHA TAI तस्य खस-जन wat किम्बदन्ती कथं करणीया। आत्मगा यथा तथा wag) Tat गन्नायच्तेचमे यद्‌ गच्छति तद्व भद्रं कदाचित्‌ प्रडततिर्पि wera इति erm भवति। | तदा सवं ख्वविवशाश्ित्वापुमरपि गदितवन्तः। | तदा तया गदितम्‌। स्माकं यथातथा भवतु) खस्य दोषं यत्‌ खलजनः प्रेत्तिष्यति तत्‌ खल दुःसहम्‌ जगत्रायं यदि गच्छति Tet युयं wy wae | मया प्ररत्तिलंच्िता। g तदा सर्वे भगवता निकटमागत्य देव्या कथितं निगदितबन्तः।

SSF रल्ाकरमङ्यारभिमयः। १९९

र्ना ततस्ततः। .

गं | तदो भश्रवं सष्रिसश्चं गदिदवं (९) यथाऽऽच्नापयति विश्वजननो तदान्नापयत गच्छामि |

Teal | ततस्ततः |

ail तदा aaafe गदि दं (२) देव कियन्ति दिनानि Sa- at पश्यामस्ते चरणएकमलमिति |

TAT | ततस्तनः।

गं | RET जणणोर ताणं पमोञ्रत्यं निएदिणाणि तत्य ara Fal विश्च HAST जणणीोए अचु दाणन्दजणणीणए पारदं अं Wale सद Us ताणं अणुरण्जिश्र चउत्थे दिश्रदे गन्तु asd wale aaa णिल्याणन्द-जच्रदा- णन्द-दामोदर-मुउन्दाञ्नो सङ्गे दिखाञ्ना | तदा गदेस॒ अहीश्रवासिस॒ afe ag देवे पल्थिदे अदर ्ाचारिरण बज़्- दरं रोद्दं। देवे तं अणामन्तिश्च चलिदो (९)।

Ta | इन्त ददानो गोडाधिपतेर्यवनश्वपालस्य गजपतिना

तता भगवान्‌ aye गदितवान्‌।

2 ततः सवमदितम्‌।

तता जनन्या Sarg waar जीवि दिवसानि aa fear qa- faq भगवत्या जनन्या खच्यतानन््जनन्धा पाचितमन्न सवः ay भक्ता तानगरव्य way दिवसे गन्तं vee सर्वेमन्बित्वा नित्यानन्द्‌- जगदामन्द्‌-दामेदर-मङुन्दाः सङ्के TUE | तता मतेषु नवदौपवा fag तेः साओ देवे प्रस्थिते खदैताचा्येय बङतरः रोदितम्‌ देवस्तम-

ara चलितः | हि

९३० चेतन्यचश्रोदयस्य ae विरोधे गमनागमनमेव वर्ते कथमयं चतुभिरेव परिणनेः सड गच्छनि |

af | सं्केतमाभिव श्राप नैतद्‌ाश्चय्यं पश्य पश्य |

याऽन्तयामो भवति जगतां योयऽमव्याजबन्धु- यस्य SAN जगति जनः काऽपि तं दिषन्तु | देराज्येऽसिन परविकरयोः सेनयारेव मध्या- निष्पलं कलय चलितो बन्धुभिः TIT सः sofa च। la रामे पटकपरिमे TUT एते

येऽरण्यामौचरगिरि खरा वारपार्चराच | शद्धाकाराः पथि विचलतां तं विलोक्येव साक्ता- दुद्यदाष्याः खबलितवपुषः ोणिषे लुठन्ति

THT | भवति हि भगवान्‌ सशजाऽऽसुरभाव-भावितान्तःक- रणानेव नानन्दयति ASAT परम-पामरानपि इकपातेन पविचयति चित्रयति भक्किरसेन |

TE | ततस्ततः |

गं तदो निरन्तर-सच्चरन्त-गञ्मवद-मदासामन्त-सन्त दि-मदचादन्तावल-तुङ्गत्रङ्ग-पत्तिसम्पन्ति -दुग्गमं राञ्पद उज्मिर वणमग्मांज्नेव श्रश्रगाददिय चलिदवन्ता (२९) |

TAT | ततस्ततः |

१९ तता निरन्तर-सचखरद्रजपति-महासामम-सन्तति-महादन्ताब- ल-तुक्तुरदु-पत्तिसम्यसि दुर्गमं राजपथमुञ्मित्वा वममागंमेव व- माद्य चलितवान्‌

वष्टाङ्गे रताकरगङ्गयारमिनयः | १९१

गं। संस्कृतेन ae | आश्चयं प्रागदद गदनं गादमाने रुणा पत्या दोपिदिरदमददिषा गण्डकाश्चण्डकायाः। तत्कादण्डप्रतिभयदइता TAI एते यन्माधुय्यद्रवलवलभः सब्धनामेव TY: | एव्वं कियन्ति दिणाणि वणे वणे चलन्तो विविच-तस्‌-लद्‌ा- सादग्गमणुगद्छन्ता THs TATE अरङ्गोकिदवं (९)। TA BT | गं | संसत CUP TCHS aH MTT ATT | पराक्तनीति बहमानत आसीदन्दनाथमथराजपथस्थः॥ रला | प्राक्तनोनि कोऽथः | ग। अश्र क्खु द्‌ श्रा चउब्भुञ्-ख्च्दावि दु-भृश्च-ङ्ञ्र THRUST WA waif भणन्ति केवि कोवि Vala पुराणो Ways दोस सव्वत्थरेच्नेव क्छ FAT SM MAMTA TOMA (2) |

ud fafa featfa बने वने चलम्‌ विविध-तर-लता-सभा- गघमनग्छहन पनरपि राजपथयम्‌ अङ्ोशछतवान्‌।

खल दवखतुभृज-र्पताऽपि डिमभज-रू्पोा मोपीनायमेव भक्तभजनीयमिति भयन्ति केऽपि। केऽपि भणन्ति पुरातनी चतुभज मूत्तिरेव दश्यते सर्व्वख्यले एव खल्‌ दि-मुज-रूपा गोपी-नाय-मृत्ति परावनोति।

१३२ चैतन्यचन्रोदयस्य

Tat) ते धान्ताः करकादो साक्िगोपालादयेोऽतिप्रा चोना एव ततः। | गं | Sayan द्ण्डवहूवि निपत्य ववन्दे तां साऽपि तमपूजयद्‌ चः | शस्य मूद्विंपतताऽलमकसमाच्छेखरण शिरसः खूलितेन | TH | ततस्ततः | गं संख्ुतेन। तते भगवता सप्रेम किंञ्िदुपञ्चाकितम्‌। तथा हि। न्यश्चत्कपफाणिनमदसमुदश्चदथं तिय्यकृप्रकष्टकियद्‌ाव्रतपोनवक्ताः | ्रारज्यमानवलयो FTAA शोभां विभावयति कामपि वामनाः किश्च। आकुच्वनाङलकफाणितलादिवाधो- SOTA मधुरिमाऽग्छतधारयेव। Masta हितितलं मुरलोमुखस्य wea विलक्षयति दक्तिणवाड्करषः | TH | AAT गं। एणोवि वणमग्गं afar पुणोवि साच्छिगापाल- दंसणत्थं कडञ्-णामधेयं राश्रधाणों TT (९) | रत्ना | दशेनोय एवायम्‌। यः खलु प्रतिमाकार एव वसतु- तस्तु खयं भगवान्‌ | यतः | पुनरुपि.वनमागं wat परनस्पि शल्तोगापाल-दश्ना्ं कटकं मामघेवां राजधानीं गतः।

USE रनाक्षरगङ्यारभिनयः। शद्‌ साजित्वेन ठतो दिजेन स॒ चलंसस्यैव Tare ओमत्कामलपादप्द्मयुगलनारान्नद्‌ न्नपरम्‌। दृष्टस्तेन विवृत्तकन्धरमदा मारेद्धदेशावधि पराप्य प्रतिमात्वमत्वरमनासतचेव तस्थे प्रभः

TARR गजपतिमदाराजेन पर्षोत्तमदेबेनायमानोयं खराजधान्यां VTA: | | गं एव्वन्नेद (९) | CAT | ततस्ततः गं तदो तं आलेोद wT Fear fens पुरदो Halse विश्च AMAT पुणावि तत्य सश्र पविसन्ता faa मुङ्कन्तं ्ासि (२)। dena अथ किंञ्चिद्पश्मोकितश्च। प्रोणस्िग्धाङ्लिदलक्लं माद्यदामोररामा- TAHA FSU चनाभङ्गरिङ्गत्परागम्‌। चिन्माष्वोकं नखमणिमदःपुच्जकिश्जत्कमालं HASTA चरणकमलं पातु नः TAME TAT | ततस्ततः | गं तदा Bape Tea दि हं (द) | रला | कोट शमिव

र्वमिदम्‌।

ततस्तमालाक्य MMA दयता faq पुरतेाऽवद्धितमिव मन्यमानः पृनस्पि aa खयं प्रविश्रच्निव agdareia |

ततः सव्वरोवमेव TT |

२९४ चेतन्धचन््रोदवस्य गं। संखखतेन | वेणुवादनपरोऽपि Sel खाधरात्‌ ्षणमधे। विनिधाय। तेन सा्मिव व्धिंतपूुदरदमोरितकथाऽयमलेकि TAT | ततस्ततः | गं तदो तं feu तत्थब्नेव गण अवरस्िं दिषो सिरि- QUST UAT TAA गुर्द VRE चोणन्त-डि- ara fan afta पत्थिदा (९) | TH | ततस्ततः | at) तदा कमलपुरणामं गामं खम्मिञ्च कि्र-णरै-सिणाणे AMAA SATS पेक्दः अणगदे। गच्छन्तम्मि देवे णि्च-कर- श्चं देवस दण्डं णिच्ाणन्द देए किं एदेण अञ्राण्डूव्चवं BUSY दण्ड़ेणन्ि भश्छिश्च णै -मजग्मि fafa (२) | THAT | ततस्ततः गं। तदे ASA भश्रवदो HRA case afer aarti गदि दवं (९) | देव पश्य Ta siren: किमयं भुवा दिनमणेराकषाणथें भुजः तत्लदिनं wea द्त्वा खपरस्मिन्दिवसे खीपुणरीक-नयनो अद्वय शति cet उत्कगटया घूणित-इदय xq त्वरितं ufwa: | ततः कमलपुरनामानं ग्रामं TT छत-नदी चाने भगवता देव- कुलं प्रितुम्‌ wad गच्छति देवे निजकरस्थितं देवस्य cg faar- किमेतेन खकाण्डापश्वखण्डेम दकनेति vem नदीमध्ये

तता ARN भगवतो naw देवकुलं Ga भगवन गदितवान्‌।

TSF मगवन्मकुन्दाद्यमिगयः। १९५ पालालात्‌ किमु सत्यलाकमयितुं शेषः समभ्युत्थितः |. किंवा नागफणामणोन्द्रमदसां राशिजिंदाणो दिवं दिव्य fag प्रभारिदमिदं देव विद्योतते

Tal | देवि सव्वमधिगतं कथमज विमनायते wall मत्‌ सोभाग्य सेभास्यवतौ भवतो पश्य पश्च | यदथ बद्वाऽशं शिव शिव यद्थश्च मथित- सदीयस्ताताऽसाविति गणितं येन विभुना | Bel Aiea भाग्यं मम हि स॒ दरिसाश्च दयितां परित्यज्येवासत्तरवटङटुम्भी समभवत्‌ तदडि निकरं गत्वेव पश्याव | गं। THATS WETS AG (१) | ति गिव्कानतो प्रवेशकः। ततः प्रविशति परमाक्ि भगवान्‌ परितश्च नि- त्यानन्दादयः। भगवान्‌। Bases जगतां इदयं प्रविष्टः Qa लोचनयुगान्तरमभ्युपेतः सिद्धः शिलाभिरपि यो रसवषंशाली प्रसाद्‌ एष पुरतः स्फ़रमीश्वरस्य इति arenas परिक्रामति। सरव WU AMAT पन्था दौघातिरौषं दव जायते भगवतः किंमच चिग्तयाम। भगवते नीलाचलचन््रस्य

© वथादचितमाययपुचस्य |

१६६ चेतन्यचश्े दयस्य विलाकनं परिचारकाणामेव सुलभं नान्येषाम्‌ | विशेषतः पा- रदेशिकानामस्माकं Tea | विना राजपुरुषसादाय्येन सुलभ भवति AGC: | AUT | sa) | कसतावद से मुक्‌ | अस्यत्र विशारदस्य जामाता साव्वभामस्यावुन्ता भगवतः परमाप्ततमा गापोनाथाचाय्येः। यः खल्‌ भगवते नवरीपविलासविशेषाभिश्ा यदध इव | aaj | तेन किं स्यात्‌| मु तेन सान्वैभोमदारा स्वमेव कारयितुं शक्यते सर्वं | शै नाटविला साधूक्तं तदि तन्निलयः प्रथममन्वे मिष्टः | इति परिक्रामन्ति। ततः प्रविद्रति मापीनाथाचायेः। .. आचायः | खगतम्‌ | दक्षिणं स्फुरति मे विलाचनं सुप्रसादविशदं मना Aa | fey Acq जगदीशद शनं कीदशं सुखमुटौरयिष्यति इति जगत्रायदशनाये परिक्रामति। मुक्‌ | अयमेष गोपीनाथाचाय्यः | fren) मुङन्द शोघ्रं गच्छ गच्छ यावदसे feet प्रविशति | मक्गन्दः | तथा करोति |

वाङ भगवग्भकुन्दाद्यभिनयः। ९९७

ey गोप |॥ ष्यग्रताऽवलेक्धं | ष्ये कोऽयम्‌ | पि eT RAIL भविष्यति | निभाद्य | ये नावदोपः| पुगनिंभा्य | श्ये भगः- वतो विश्वम्भरस्य प्ियसेवको मुकुन्द एव ततः फलितं शकरुनेन। STEM | ददा HASTA | . सुङ्गन्दः। Bae बन्दे गोपी | शपि Horst भगवतः | FG देवागताः प्रसृचरणाः। = | गोपो। सानन्दम्‌ किं वदसि कं छा | शति पुगखूमाणिङति मुक्‌ | तमादाय प्र्यावन्तते। . .. गोपौ | खयसेऽवनेक Hae काऽयं AAT aa | सम्भ quate | WT | साखग्यम्‌। यः बोवलं प्रमरसस्तदाऽऽकोत्‌ सु एव वेराग्यरसेन मिश्रः। खादस्तथाप्येष शोस्तथेव FHA नाऽयं मधुरान्हपरः भकं | उपव भा SA ओ्रजगन्नाथद वनेव भगवन्तमभ्या गमयित प्रतिनिधिरिव प्रहिता गोधोनाथाचाय्यः। भगवान्‌। 3 fafa माटयन्‌। TAT Hla | गेपी। अयमस्ि। स्ति चरणयोः पतवि। भग | खलिङ्ति। PIT | frase yay जमदामन्द्‌"दामेदरो yaaa |

T

Age ~ Serer, ..

FS WT कथमवाधं TA भशगनतो . जग- WT दशनं सभ्यद्यते। ` -

TA | AAAS तथा सेभाग्याद्‌ यद्द्गबति

सर्व तिं विन्नाप्यतां खयमेवदेकः। `. ``

गाधो खामिन्‌ विना साव्यभोमसन्ादां Aare Tet सुलभमिति मन्याम भगवतो वा Ref |

भग | भवदिच्छव AAT)

HA तचिं फलितं SaaS GaN | देव तदित- इतः पदानि धारयन्त भगवन्तः |

भग | आदिश HVT |

WIT | इत इतः | डति सव्व परिक्रामन्ति |

ततः प्रविशति खध्यापयम्‌ सशिष्यः साव्वभाममटाक्ायेः|

HET | कः BST मो जानोत्‌ ओजगज्ाथस्य मध्या- ऋधुपः dee वेति। 7

गोपौ | अयमयं .भदुाचाय्धद्याष्यापभोचरमः सवुत्तः। सम्म्त्यभ्यन्तरं यास्ति तस्वरितमेवोपसपीमि | ति विचायं | भगवश्जिरेव शरं Fait यावदष्दमागच्छयमि | इति सत्वरमुपर्य |. ASTRA काऽपि मडामुभावः SARIS तद्मिगम्य समानोयतामिति।. ` ,

साव्वे। कियदहरेऽसा। sueiod

गोपी | BAT एव | a

सान | उक्छायर{भिगच्डति | भिष्लाखागगब्डल्ति।. |

# wv

Tse भभवन्मकन्धश्यभिनयः। १९९;

नित्या श्र अयमयं were: सारव्वभोमः। अदयं खयमागतस्तददि साधोयानेव ws `

VET उख्य नमो मारायणाय | सति प्रवनति। -

भग | BU रमिः छष्णे मतिः, =

SA | SUH अपूव्बमिद्माशंसनं महीयं पूव्वीखमे वेष्णवेा वा भविष्यति।

शिष्याः सरयन्त | | |

साववे। खामिन्नितः | डति भगवकमादाय serenade खयमयप्यपविश्रति। aa saad नाटधन्ति। ` “4

साव्यं | WAT अयं पर्ाशमे MAR वा |

TMA | भडाचाय्य परव्वौश्मे sagan नोलाम्बर- SALA ददित जगन्नाथमिशपुरन्दरस्य तनुजः |

yes | SHUT शरदा भीलाग्बरचक्रवन्तिने हि मन्ता TIAA | मिख्रपरन्दरख HHA Ay |

TTT | ओीजगन्नाथदरशमसासभ्यमेषामुदेष्यमस्ति | `

ea सव्वयेब तहावि करः ओऽ मे Seat चन्दने- रः | प्रविश्य सलरम्‌ चन्दनेरो भगवन्तं प्रयम्य पितरः प्रणमति

BT | चन्दमेश्वर ओपादस्यानुपदं गच्छ | यथाऽयं सुखेन

परलयं यथाकामं Mes. प्ति तथा स्रव विधेयं यथा ` केनापि बाधा क्रियते। अयं मदीयो मान्यतम इति |

"वन्द | GMSMA ओचरणाः। =,

साव्वे| खामिन्न्धोयनाम्‌ |

१४० ` वैतन्धचण्ोादयस्य

aay | ` निलागन्दादिभिः सड चन्द्नेरमादाय निन्कानतः।

साव्यं | ्राचाय्य GAA | |

गापो | wlan रव HHS CHM VA प्राव sufawta|

साव | AMAA अमुमासाक्य सेदशाकतारल्यं जातम्‌ |

मोलाम्बरचत्रवर्िसम्बन्धादयमपिव लेदाखयदः नः! शअरसोयसि वयसि तुरीयाश्रमे TE कथमनेन

कसावदस्य महावाक्यापदेष्टा |

गाप | कशवभारनो।

सार्व | इन्त कथमयं भारमीसम्म्रदाये प्रवन्नितवान्‌ वा। `

गपो | नास्य तथा वाद्यापेला केवलं ल्याग TAT |

ares | जिं तावत्‌ वाद्यम्‌।

गापो | BATALI |

ara | PATA नोच्यते | STATES वाद्यम्‌।

TA केवलं गोरवायेति बाद्ममेतत्‌ |

AA) WAU PAT सन्भयेवं भण्यते भद्रतर-सा- eRe: पुनर्यागपडं Aes वेदाग्तश्रवणेनायं संस्करणोयः।

गापो | Baas) भङाचाय्यं ज्ञायतेऽस्य महिमा भवद्धिः। मया तु यद्यदृष्टमस्ति तनानमितमयमोश्वर Ta दूति |

निब्यापितमसि भवता |

मक्‌ | खगतम्‌। साधु भे ्राचाग्य साधु | दग्धं मे ओवितं

[ fe = = ee a ee =

Bey भगवन्मुकुन्दाद्यभिनयः। ६४१.

शिष्याः | कन प्रमाणेन ईशराऽयभिति च्चातं भवता।

TIA | भगवदनयदजन्यश्ानविशेषेण दयलाकिकेन प्रमा- एेन। ATTA लोकिकन प्रमाणेन प्रमातुं शक्यते अला- किकत्वात्‌।

शिष्याः। नायं शास्त्रार्थः श्रनमानेन कथमोश्चरः सा- ध्यते, |

गोपी | ‡आअरस्तेन साध्यतां नाम | खल तत्त्वं सा- धयितुं शक्यले। TY तदनृयदजन्य्नानेनेव तस्य प्रमाकर- Weare | |

शिष्याः दृष्टं तस्य प्रमाकरणत्वम्‌ |

गप | पुराणवाक्य एव `

शिष्याः | पद्यताम्‌।

गपो | अथापि ते देव पदाम्बजद्यय-

प्रसादलेशानण््धोत एव दि जानाति तच्च WH eA चान्य एकोऽपि चिरं विचिन्वन्‌

विचिन्वन्‌ इति शास््ादिवत्मंसु।

शिष्याः | तदं शास्तेः विं तद्‌नुयदा भवति

गोपी | अथ fa) कथमन्यथा विचिन्वन्नित्युक्तम्‌। ` शिष्याः | विस्य तत्कथमेतावन्ति दिनानि वेव भवता पठितम्‌ |

गापो | शिण्पविगशरेष एव तत्‌।

१४२ ` , जेवग्धचन्ादयस्छ

ara) fea भ्वति तद नयशऽस्ि sara भवता न्यव एव किञ्चित्‌ कथ्यताम्‌ | तत्क थयाविषयो भवति अम्‌भववेद्यमेव भवतिः ASAT तदा AAA TAA | ` ` शिष्याः। खमबम्‌। कथमयमंसाघ्वसमेवानेन We व्वधि- करणं किल्विज्नर्पति अथ वा आवन्ताऽयमिति किञ्चित्‌ प्ररि: SHA | | यापि | wea भवता वदेनमोश्वरमदिभ्छ किञ्चि धिकरणमक्तं॑तेनासदिष्णतया fant न्‌ साव STAR WHA | अश्वा नेष AT दोषः यच्छक्तयो वदतां वादिनां वं विवाद सम्नादभवेा भवन्ति | कुर्व्वन्ति चेषं मरात्ममेदं तस नमेऽनन्तग्णाच भ्यन्ने सार्य | विद्य श्रातं UAT गापो | WAH यद्यस्य छपा स्यादा BAA भषि- ष्यसि | साव्यं | अलं पल्लवेन भवान्‌ गच्छतु AAW MESA तवेश्वरः सगणा seat Waal ममवत््र- सादन निमन््यितव्य् | गोपौ | यथाऽऽन्नापयसि |

TSR MSHS TTT: | ROR WS | ACERT माध्वन्दिनककोणे प्रयामि। इति ate.

ष्या निष्कान्तः | गोपी Hx Ta) रति परिगण्य मो wae Et चाग्यवाम्बञ्चमद्यापि मे इदयं छन्तति यदि परमकारुणिकन भगवता तदुद्धियते तदेव मे मनो re | मक्‌ | PRAM तस्य भगवतः | मशो तदेहि ओजगन्नायदशनाथ प्रयातं भगवन्तमन- सुरा | रवि गिव्कौमतः। Aaa) अष्टा axa | | APT ITT AHH पण्डटोकवरलाचनलच्तिप | रिङ्गलल्पितश्टकचतुर्थ - प्रोतदौधितिकलाधरविम्बम्‌ शपि च॑। कसुकारचिकमार्क्िराङ्गं बरह्मदारूमयमेतदुद्‌ति। RAI स्चिकन्द ल्न्दे | रिद्रनोलमणिदपलदपः ` गोपो। श्रये ओैमुखद ग्नं जालमिव यद मो ere द्या मिथो निव्वयन्ति | पुनस्तचैव | 7 TOOT दा निनिमेषे 7 राजेते जगतः पतो उभयतो निखन्दसव्वाङ्को | दाख्ब्रह्मणि लोयते किमु नरबरह्येतदादा नर- ` were दि लीयते श्रिव fata wea वा टारवम्‌॥ `

१४४ अतन्धचग्दररयस्य

TUN | WE भो भद्रम्‌ एक एव भगवानाखाद्याखादकभा- aq दिधाभ्चत इव | Tess द्विव पृ्धकरुणो जगददिषोषु Slat लाचनपथं जगता जिदाना ्न्तःखयनन्दतनयोऽन्तरवन्निदार्‌- बहति केवलमियानुभयोदि भेदः HIT साध्‌ भो निल्यानन्द देव साधु TATA US भगवता गोरचन्रस्य। तन्मन्ये TATU छता Tear एव Tes |

तदावामपि भगवन्तं ASTM द्रा तरितिमेव पुनरोनावनु सुराव | इति निष्कान्ते |

' ततः प्रविशति प्डरसीकाचद एं नानन्दनिःस्पन्दा भगवान्‌ नित्ान-

ष्ट्‌ाद्‌ यख्छन्द्नमन्छरख।

ववन्द | SS महान्तः सम्पन्नं यथासुखमेव भवतां भगव- eae |

निल्यानन्दादयः। यथामनोारथमेव सुसम्पन्नम्‌ |

वन्द्‌ | खगतम्‌। अद्धा कथमसौ विलम्बते गेपीनाथा- ara: | किंमिदानोमद करोमि किमपि निगदितं तातच रणैः | मन्ये तसौ एव सव्य कथितम।स तत्कथमयमद्यापि नायातः | डति परिताऽवलाकयति।

ततः प्रविश्रति act नाटयन्‌ सङुन्देन सहाचाण्यः।

ATA | एदि मुक॒न्द रतेऽमो गच्छन्ति तदुभयमव VTC मीलाचलचन्द्राऽपि दष्टा दमाचलगारोएऽपि दृश्यते | श्वि

वाङ भमवन्भकुन्दाद्यभिमयः। १९४

सखलरमुपव | चन्दनेश्वर त्वमितो गं गच्छ अतः परः मयेव सव्वं समाधास्यते।

चन्द | यथा भवान्‌। डति भगवन्तं प्रयम्य निग्कान्तः |

गोपौ | sree टवं प्रबमति।

SAT | भगवन्नयमाचाय्यः प्रणमति

भगवान्‌ | वश्देत्तिं नाटयित्वा Wee) इति तमालिङ्ति।

गपो | देव भट्ाचाय्यंण सानु चर एव निमन्तितेएऽसि। लदित एवागच्छन्तु। रति पून्नादिषटाऽऽवासं पाप्य भगवतः पाद- आवनादिकं दन्तधावनावस्ानं सकलमेव परिचरणं wer मिश्रं छखनिविष्े सति तस्मिन्‌ सवेमनस्यम्‌। दव भद्टाचायेणान्यदपिं निमन्तितमसि |

भग | किं तत्‌|

TIN! Vaan: WATE चाद- यित्वा वेदान्तं आवयिष्यति |

भग BATA तेन भवत्वेवं करिष्यामि |

मुक्‌ देव आचार्येण तदवधि तेन THA ATT दन्दद्यमानहदयेन Blas महदाप्रसादाऽपि नाद्य खोकृता- sf |

भग। आचाय्ये बालकोाऽस्ि। यदयं मां प्रति feral तनवेदमवादोत्‌। कथमच दु यसे |

गोपो भगवन्‌ ओचरणेरिदं मे शल्यं इद यादुद्धियते TUS Hae धारयिष्ये | इति रेदिति।

१४१ जैतन्धचन्द्रोदयस्य , भग पुष्डरोकाकषस्ते मनेरथं पूरयिष्यति ! द्‌ामा। भवताऽयं निमन्त्यताम्‌। ` | दामो | यथाईक्नापयसि | इति तमादाय निष्कौमति। ` भग। जगदानन्द भगवतः पण्डरौकाकस्थ रअनोशेष- श्रयनोत्थापनलीला यथा दश्यते तधा यतनीयम्‌ पविष्ठाचा वथ सद | दामे भगवन्‌ यथाऽऽज्रम्‌। मशाप्रसादेन भाजिताऽय- aaa शिश्रमिषुरस्तिं। भग। साधं Vy | ति सम्ब. प्रियसङहग्यया THM गम- af | Huw uifangeafa aq | सचमलारम्‌ श्रा यामशेषेव Al | यदयम्‌ पदेव्याः शयनेल्थिताविव चलत्सव्वाङ्गश्वषाक्षणः , किं वा देवङ्लस्य् वारणपतेश्दं हिं ठंितम्‌। श्रायालेति कपानिधेः किमु छपादेन्या जगत्राणिना- माहानध्वनिरम्युपेति मधुरः ओरपाणिशङ्खध्वनिः WT | ATA अवितथमेव गतेयं रजनो | WIT) Ue सदव पुणड़रोक्राशस्य . श्यनोात्यानावकाशं पश्याम | गोपो | यथाऽऽज्नापमसि | डति तत्मयोचितं कम्मे कत्तु जि- sare: | प्रविश्य सत्वर कथित्‌। कः काऽच भा WATE. कछ Ate चन्तं तज्जनानासि। काग श्चं बद्धः fa aha) आचायः ख-

TSH ममबन्क्म्बाद्यभिगयः। Lag

A . “A निके ay छष्णचेतन्यदषस्य frags! रति। भवतु aaa यामि। इति कतिचित्मदानि गला पुरोऽवजेच्य। NB श्रयमष BAST भविष्यति | इत्युपस्पवि | ततः प्रविग्र्याच्राग्धः। |

आचा | Hal जातप्रायाऽयं समयः WNIT तदच त्वरयाभि भगवन्तम्‌ | पुरुषः | Stem) श्राचाय्ये भष्टाचाय्या विन्नापयति ओ- HUA TSA यथा ` भगवता जगन्नाथदेवस्य TANT पश्यति तथा त्वयेव सङ्ग छारा TTA | TIA | यथाऽऽश्नं करवाणि इति ओीव्येवन्यरेवं ache. तुमुपरसपति | वतः प्रविशति सानुचरो देबः। द्रवः | Fea विलोाक्षतां का विंखम्ब wre | गापो | TASS भगवन्तं प्रनोक्षमाणा भग | ATA WIAA | STAT) तथार्वा भगबखित wa: | इति vast नाटविला AURA | SAT | नत्कालोन्रवारषारनिविनरष्राटे विनिष््ामता गभागारगरिष्ठसेरभभरणामाद्मभ्युद्मम्‌। . ` निद्राभङ्गश्टताससे सुखमिव व्यादाय शेषे ऽनिशो HAMA AAS दूयं प्रासाद्‌ एष TAT अपि च। द्व आश्चय्यमाश्चय्यम्‌। ` टौपाभावघनान्धकारगचनं TMNT NCAT Tat तर्त SATS जयते AMAT AA |

tec चतन्धचश्रोदवस्य

कालिन्दोसलिलोदरे विजयिनो वातेन घूणोायिे प्रोन्भत्षथमरावलोढजढरे सत्पुणएडरोक इव मग | रडश्तम्बस्य पञखचादवस्ाय wae wats HU) चचाय्ये पर्छ पश्च | QUA प्रदीपावलयः समन्ता- HAHA Far ज्वलन्त्यः विलोचनेत्सारिभिरखपूर न्यग्भनभासा लिखिता Lasse गोपी | पण्य TIS | VAIS ATS TAM ITT | श्नु बालभेगलोलां चरिवल्ञभभाग एष तत्यश्चात्‌ It इश्यतामधुना प्रातधपाख्यः पुजाविशेषः भग | खानन्द्ल्तिमित र्व सपुलकाङ पव्येव | STA | भा जगदानन्दादयः पश्यत पश्यत। प्रातधे- पस्य प्रसादान्नं IAS छत्वा कश्चित्‌ मालाश्चकरयोः कत्वा apes समागच्छतः किमेते मदाप्रमवे ्रो- छष्णचेतन्याय ST: | केन वा प्रेरितावेता | अरय वा श्रोजग्‌- च्नाथेनेवं | efor पाव॑दो आषग्यचेतन्यलमोपम्‌ पसपेतः। भग्‌ | Sree मूड्धानमवनमयति। रकः मालां प्रयच्छति। भग | Atedraises प्रसारयति, WIT: | प्रसादात्ं प्रयच्छति |

RSH भगवन्भकुन्दाद्यभिगयः। ९४९ भग Tet छत्वा Award wads सिंह वक्वरितगतिभि- SR |

सर्ववं Wel fara | कथमकस्मादेव देवे निष्रान्तः। नद्‌ गच्छत Hla wala विलाकयाम | इति पु रा्रिष्कुम्य क~ विचित्यदानि गला पुरता विजेक। शद भगवान्‌ स्वावासवत् त्यक्तवान्‌ |

AT | निभाव्य। अये द्‌ामादरादयः साव्वभोमालयं प्रति देवः प्रस्थितवान्‌। ततफलितं Asda सुरतद्रमेण | लहामादरजगदानन्दोा WANG प्रयातं मुकुन्देन सादमद- मासन्नसखल एव तिष्ठामि |

उभा | यथारचितं भवते | शति निन्कन्ते

TIT | एदि yee Tae दितीयकक्तायां Few | हति तथा छत्वा पुरोऽवलाष्। ये रता साव्वभामण्ल्या सवि- समयमितणएवापसपतः। तद पवाय्य fasta) स्ति दारोपान्त fasa:) ततः प्रविशता wer एकः। BSA एसे TAA कंपि मादणएमन्तं जाणादि | Hel भष्टाचालिरए इमिणा weve विश्च किट्‌ (\)।

शन्धः | अले किलिसे किदे (र)

प्रथमः। HAY AMY Gant Ayes भटा-

रो ण्व सन्यासो किमपि मेहनमन्नं जानाति। Tat WET चायाऽनेन यदग्रस्तदव Wa: | अरे MSW He |

१४९ : बरेतन्वचक्रोदयष्य

नचालिए एसे AHS सञ्रणधर दु श्राले गदे तदो TATU aed | भटाचालिश्र urea sale vale से स~ सासो MWA | तदो धसमसिश्च HETafar sey THY VAG पडिए तदा इमिणा AeA Taree ea कद भङ्गत्ति गदि दबन्ता। तदा we Tea Ca विर अरकिश्च-विचाले तक्छणमेन्ेण तं भक्तं गिलिष्- वन्त श्रकिद-सिणाणेऽणेव अकिश्च-मु-प कहवासणेञ्जेव | गि- fara sare विश्च कषटद्र द-सथ्यशङ्गः णअण-जल-त्थिमि- द्‌-वसणे घग्धल-कंण्डसे अवन्हाल-लोश्च-विवसे धिश्च भवि मदोदले लण्ठदि किं Sais श्राणेग्ह (९) |

गोपी | खक्ं। मुकुन्द श्रुतम्‌ |

मुक तवामुमापेनेव देषेभेद मभ्ययकितिम्‌। = . ` ` SS) रच्छ अन्हे TMU Arata (२) दति नि्म्तो।

act नानासि ्ग्यातोऽनल्थिते र्ब मटाक्राय सति रणाईक- समात्‌ शयनरहद्ारे गतस्तता वटकेन कथितम्‌ भटराचाय भटदाषायं उत्ति उशन्ति स्द्र्यासी खगत रति तदा weafafawe act VTA Sala खस्य चरके पतितः। ततोऽनेन जगन्राथस्य् प्रस्मद- Wa WH Bet wea गदितवान्‌ | तदा GHA उन्मत्त rq quafamcerquasa aga गिलितवान्‌ aacaa र्व च्यष्ठतम्‌ खपच्चालन cq गिलिल्वा saa इव nacfaarearst नय- नजकल्िभितसव्राका चचर-कर्टश्ब्दाऽपत्मार-सोग-बिवस इब त्वा महोतले लठति fa भविष्यति जानीमः

WAS खावां गपीगाचाचाये माग॑म्राव।

वराङ्ग भगवन्मकुन्दाद्यभिनयः। २५१

गोपी | भद्रं भो WA! यदाभ्यामद्ं cei तदित स्थित्वा दामाद रजगदानन्देः प्रतिपालयाव। इति तथा कुतः | ` ततः प्रविश्चति विस्मयं नाटयन्‌ दामेाद्रः। दामे। विना वारो बद्धा वनमदकरीन्द्रो भगवता विना सेकं खेषां शमित दव SIS ea | यद्च्छायोगेन व्यरचि यदि पण्ड़ितपते HSC वच्चादप्यग्डतमिव चेताऽस्य सरसम्‌ | | HA उपर्व दामोदर किन्तत्‌ | दामा | अस्ति Teel कथयिष्यामः | किन्त मया wae

मितं अगतम्‌ | दारान्तरण निष्क्रम्य लव्धाऽऽवासं भगवन्त- मनुसराम। इति चयः कतिचित्पदानि परिक्राम्ति।

| दामा | जिनां वारोजित्धादि पठिता सव्बेमेव कथयति।

गोपी | Baas सव्वं मिथः कथयतोसतद्घत्ययोः प्रमखतः।

दामा। तवेव प्रसादादिदं तस सोभाग्यं तदेहि शीघ्र भगवब्छमोपमनसराम | यदयं भट्ाचायाऽपि aah जागतप्राय एव इदएनीमस्याशया गम्यः | तदिद्‌नों वार्षप्र AACA TA | सूति परिक्रामन्ति | |

ततः प्रविश्रति छतासनपरिग्रद्धा भगवान्‌ freee जगदा- मन्द | . #

भग। जगदानन्द कासो TNA ALT | जगदा | अयमयं दामोादरमुङन्दाभ्यां त्वरमाण ATA |

१५२ चेतन्धचन्द्रोदयस्य

गोपौ | उपव जयति जयति परमकार्णिकः | FN | अदा AAATAAAT HAR व्यादारविलासः। गेषो | खल्‌ भवतामेव aay) स्युपदटव्य प्रबमति। Row | खामिन नायं पव्थाः चीजगत्राधालयेपसपंडाय | भगवान्‌। WIG षाक्ख ज्ञायतामाचाय्यं किंमेतत्‌। गापो | नेप्थाभिमुखमवलेष् | WT WA अयमयं भ- Se: | ओजगन्नाथमदृष्ेव भगवच्रणापस्पणार्थमाग- चति | दामो। प्रेव ज्ञातमसति। ति खन तम्भुखमीच्मागक्तिङन्ति। ततः प्रविशति faa trea: aaa | साव्वं। खगतम्‌। अदा अवितथमेवाद गोपोनाथाचाय्यः | अस्माकमपि चना यदोदशमजनि तद यमोश्वर एव इषि ेतण्ठं परिक्रम्ब | HET TAH MSAS पुरं तद्यावत्‌ प्रवि Wis | इति waa नाटयति। STA | उत्थायामिगच्छति | सा्व्वै। Wasser | आचारय विं कुर्व्वन्ति खामिनः। श्राचा। इत दत आगच्छन्तु भवन्तः | साब्वं | Stes भगवन्तं दग्डवस्म यम्याञ्नलिं बद्धा नानालोलारसवशतया Fal लाकलीलां ˆ साक्ात्कारेऽपि भगवते नेव तन्तत्त्वबाधः। Wet WATTS पुमान्‌ शनात्‌ NTE! यावत्‌ सख्पशा्जनयतितरां Veal Sa

वाङ मगवण्भकुन्दाद्चभिनयः। tus

अपिच। खंजनशदयसंद्मा नाथ पद्माभिनाथे

भवि चरसि STMT पद्मनाभः | HAAS TTR TTA प्रकटभनुभवामो चन्त वामो विधिः

भगवान्‌ षा पिषाय। महुवा मवदाल्षल्यपा मेगा

तत्किमिदमुष्यते। खगतम्‌। अशो ददानीोमस्म्माशयः परोषणीया प्रकाशम्‌। WUT मचाशय निर्ष्यतां कसताषम्‌ शाखा VET | Sate war! भगवन्‌ |

«fas!

Wet नानामनमपि तथा कश्पितं खखश्श्था नेचेकेषां कथमिव मिथः खण्डने पष्डिवलम्‌। ` तजेहैश्चं किमपि परमं Alaa भुरारे- निष्कामो यः स॒ हि भगवतोऽनुथरे शेव श१य।। बदाः पराणानि भारतश्च

aati मन्त्रा श्रपि सव्वं एव।

aaa Te प्रतिपादयनितौ

aracea Rrareafa qed एव

यस्मिन्‌ वचत्त्वाद थघरंदणत्मा-

ATT सविशेषतायाम्‌ |

ये मिर्विशेषत्वसुदोरयन्ति

तेनेष तह्साधयितु समर्थाः

लथा fa, दयशोषंपश्चराचम्‌ |

या या शरतिजंर्पति निर्विशेषं v

que ` चैतन्धचश्रोदयस्य

सा साऽभिधप्ते सविशेषमेव | विारयेोगे सति दन्त तासां प्राया बलोयः सविशषमेव लथा हि | Maratea खल्विमानि wena जायन्ते AT मन्दनेव जातानि ओवन्ति Bre प्रयन्ति अभिसंविशन्ति दूत्यादिकया शरुता श्रपादानकरणकम्मादि कारकत्वेन विशेष SAT: | एवं “यता वा इमानि भतानि जायन्ते"इ त्यादिकं या “स VIA’ TANT सोऽकामयत" ताद्‌ STAG पय्या- लोचनं कामः Vee | दूत्याभ्यामपि विशेषवत्वान्न तावज्निविं- शेषत्वमुपपन्नं भवति। Maa विशेषे ङपस्यापि विशेषाद्‌- यातत्वं तु तद्रपं प्राक्ततं ज्योातिश्चरणाभिधानादिति। ज्योतिषो eta यथा साध्यते तथा तस्य ख्पस्यापोति | केवल नि विशेषत्वे परएन्यवादावसरः प्रसज्येत | तेन ब्रह्मशब्द मुख्यणएव AVA भगवान्‌ ब्रह्मोत्यवशिष्टम्‌। तथा “ब्रह्मेति परमा- तमेति भगवानिति श्यते" खपक्तरक्षणय्रख्यद्िलासतुमुख्याथा भावाभावेऽपि लक्षणया निद्पयितुमशक्यमपि निविंशेषत्व ये प्रतिपादयन्ति तेषां दुराग्रदमाचम्‌। वस्तुतस्तु | श्रानन्दो दिविधः प्राक्ता मूत्तामृत्तप्रभेद्तः। AMAA मूत्त TMA TAT मतः॥ BA परमात्मा MATIZ निगणः | SSSI कूटस्था ब्रह्म चति सतां AAA

ANCA

पअम्तमत्तयाभेदा नासि ATTA: |

FSF भगवन्भकुन्दाद्यभिगयः। ६५५

भेदस्तु कर्पते वेदेर्मणितन्तेजसेारिव इति दयश्ोषपच्वराचम्‌। तथा कपिलपच्चराचेऽपि अगस्य प्रति कपिलकाक्यम्‌। | ब्रह्मणो तु विज्ञये TATA | मृत्तामृत्तस्वभावेऽयं ध्येयो नारायणे विभुः इति पाञ्चराचिकमतमेव निग्प्रत्सरम्‌। केवलनिरविगेषब्रह्म- वादिनस्तु अरम॒त्तानन्दमेव ब्रह्मेति निद्पयन्तः खवासनापार्‌- श्यमेव प्रकटयन्ति नतु ते निविशषत्वं स्थापयितुं शक्रुवन्ति | पाच्चराचिकमतसीोकारे तु “चानन्द ब्रह्मणो SIA’ एकमे- वाद्वितीयं ब्रह्म" इत्यादि सिध्यति | ्पत्वेन ariel मणित- ्तिजसोरिवेलयुक्तेनादितोयत्वं तेन भगवानेव ब्रहेति सर्व्वशा- स्लमतम्‌। वासना वेशिच्चादेव मन्तानन्दे भगवति सीलावि- श्दमिति मन्वाना अमृत्तानन्दमेव HRA कचिदाडः। पाश्च राचिकास्वविमोतशिटा भगवदुपासकल्वात्‌ तेन तदाचरिते- जेव Fae अनमोयन्ते। तथा च। शाखाः सदलं निगमद्रुमस्य प्र्यस्सिद्धा समय एषः धराणवाक्येरविगोतशिद्य- चारश्च AAMAS TAS: लच पुराणवचनानि | यथा यन्मिजं परमानन्दं Te ब्रह्म सनातनमित्यादि | Te इपवत्मन निविगरेषन्ु ब्रह्म अपं मीडपमिल्यथेः।

Lud ew wirera

frag सात्नतास्तेषां सतम्‌। “MAASAI SAT वासु- देषपरात्यरमात्मनः THAT ओव इत्यादिः ओबयति ओवं करोतोति Nel तु खयं Nt! स॒ चाहमा शब्दब्रह्म परब्रह्म | ममेभे शाश्वती तन्‌ इति तदुक्तेः तस्मादेव जीव ङषटिरिष्यथैः। अले मुक्तानन्द शव छष्ड दति शासलाथः। ` भगवान्‌ साधु साधु तदिदानीं पुण्डरोकाखूदशमाय -साधय | भहा | यथाऽऽन्नापयति SA बति दामेत्सर-जगदागन्दा ए- ऋष्वा fase: RU) कथमयमेते THT गतः | अहि मिगृढम्‌। निम्तु देव स्वायं WETTED - WANT | ALAA भवतः VTS SET | मोषो | विशस्य एदभव - अरः परिग्रकऽप्रकौच्चेपेब दामाद र-ज गदाएदन्शे | दामादर-जगद्‌ानन्दो | देष भार्येण TEs Ae TAS भगवव्नगन्नाथभुक्तामथिष्ट TIAA | भगवान्‌। AFTON | az | पद्यदय पश्यासि डति वत्वदात्‌ पजिष्धमादाय खगतं aware | वेराग्यविद्यानिजभक्तियेष्रा- FER: पुकः पुराः | RAPS]

सप्रमाङ्ग सावंभामनराजादयमिनयः। १४७

arg tage प्रपद्ये AAAS भक्तियोगं निजं चः परादुष्कन्तुः छष्णचेतन्यनामा | MIATA पादारविन्दे गाढं गाढं Saat चित्तर्छङ्गः इति वाचयित्वा भित्तौ विजिस्य Zawe ददावि। भगवान्‌ arate विदारयति। TN देव RUNS आतस्तदुत्तरकरणीयाय TEM भवन्तु ACT | . eel इवमेव | इति निव्कान्ताः }

सान्वेमोमानुयदहा गाम बङोऽइ

VHaTR |

ततः प्रयिश्रति साव्वैमीमः।

साव्वै। अदा कषमदासमय एव गजपतिना समानस तदुबिनमुपसपितुम्‌ ! रुपस्पंति।

तवः ufanfe राजा खभितख पसेवाराः।

साजा कः RSH भोः aM मह्मचाख्छः | STE

HEU VACATE |

TIT | SS CTA |

VET | wifed wqunreaawre |

१५ चैतन्धच््रोदयस्य

TIM | भट्टाचार्य श्रुतं मया काऽपि म्ाप्रभावः परम- कारणिके यतोन्रः सम्मति गेडादागताऽस्ि। ` भटा | अथ किम्‌ | राजा | कथं मया तस्य चरणबन्दनं क्रियते| HEL इदं त्वतिद्र्धटम्‌। विरलप्रचाराणां तेषां निष्किश्डने- नेव दशनं लभ्यते। तचापि दिनकतिपयान्यद्य दक्षिणस्यां दिशि चिताः सन्ति| ` राजा | किमिति जगन्नाथमदाप्रभोः समोपं विदाय चलि- तवन्तः | भदा | Magara तोथानि खान्तस्येन गद्‌ाग्डता इति सामान्यानामेव मदतामयं निसगः। अयन्तु भगवानेव खयम्‌ | राजा। स्वियम्‌। भट्टाचार्य भवन्तशचेदि दं ब्रुवन्ति तत्स त्यमेवेतत्‌। तद्‌ किमिति यलनपुररसरं भवताऽच ATTA | WET | महाराज | ब्रह्मादय लाकपाला AAA A: | बिना खकरुणादेवों पारतन्व्यं सोाऽडति तथाऽपि। कति विदितं सोतं काकुः कतोड कश्िता कति रचितं प्राणल्यागादिकं भयद शनम्‌ कति रुदितं धुत्वा पाद्‌ तथाऽपि जग्मिवान्‌ प्ररतिमचतां तुल्यो स्यातामन्मदनिद्डा राजा | THIS पुनरचाऽऽगमिष्यन्ति | ET | अथ किम्‌। सङ्गिनस्लच TH

Sry सा्व॑मोमराभाधभिनमयः | १५९

राजा | कथमेकाकी चलितः |

भटा | NEU कथमेकाकी। तथापि मय Baran विप्राः सङ्ग नियक्ताः सन्ति |

राजा | कियदर तावत्‌ | ` . भटा Mead यावत्‌ ते यास्यन्ति भगवांस्तु सेत्‌बन्ध- पर्यन्तं गमिष्यतीत्यनमौयते।

राजा ब्राह्मणासावदरं किमु प्रेषिताः |

भटा | तस्याननुमतेः। गादावरोपय्यन्तन्त्‌ रामानन्दानुरा- धात्तेषां VS | RAT 1 कंसतावत्तस्यानुरोाधः

Wl गन्तव्यमिति निश्चये छते मयोक्तं reac रामानन्दो FHT सोऽवश्यमेवानुयाद्यः |

राजा | कथं तस्येदं सेोभाग्यम्‌।

भटा | मंदाराज खलु सदजवेष्णवेए भवति पूर्व्वमय मसाकमुपद्ासपा्मासीत्‌ सम्प्रति भगवद नुद जाते तन्म- FRA ना STAT | -. राजा अतोऽस्ति मया त्वयि यादशसतस्यानु्यदा STA `

VST | भगवतप्रभावे दि खतः प्रकाशौ | Sez

Jafar | Hera wafer विप्रा गेदावरोतो निवन्तिता भवन्तं DATTA | - AST उत्कण्ठते राजा प्रवेश्यन्तामिद्ेव | दोवा यथाऽऽन्नापयसि रति पुनल्लानादाय wf

Leo केलम्दचन््रोदयश्य

VST अरा अआगच्छतागच्छत विप्राः उषद्डन् खाजानमा- Whores eel प्रयमन्ति।

राजा। उपविश्यामूलं कथयत | सनं उपमिन |

भटा एकतम एव कथयतु | एकः | इतस्तावदालाननाथदेवमवलाक्य स्तुत्वा. भद्ाम- त्तकरोन्रवदनद्ुश-क्शलगतिकुशलस्लरया रयातिशयेरप्य- साभिरनुगन्तं दुःशकः शकलमिव सुमेररोदीच्येन प्रबलत- रमरुता विभज्य चालितं निरवधि भगवन्नामसङोत्तनविक खर-खरपरभागाधरोकछत-धाराधर-धारणि-धोरध्वनिरध्यनि वतेकमनेाऽभिगोच्यमाणा जनेधोयसा काणेनेव कुरखेच- yen |

Area | एतदभ्यन्तरे PT ANIA |

विप्रः। ARIS |

SU wale: किं छतम्‌।

fa! अस्नामिसतु यथालाभं किञ्चिद शित्वा इश्यमान एवायमनुगम्यते। ततस्तचैव क्रे FASS परणम्य RET TTA दिजवरस् TEMA | समनन्तरं तेनैव नि- मन्तितः HARTY यदन्यत्‌ छतवान्‌ तदप्यङकतम्‌।

HET! कि तत्‌

fae | aaa कश्चित्‌ वास॒देवनामा AN गलत्कुष्ठः Be छमिनिकरकरम्बित-व्डल-र्धिर-वसापूयक्तिननसष्वाङ्गः दाचित्‌ पनीपत्यमानान्‌ छमीनुत्धाप्य तजेव aa AEE

SHAE साव॑मोमराजाद्यभिगयः। १९१

भव्ग्रमना इव केनाप्यक्थिताऽपि खयमेव भगवताऽप्रापि। अनन्तरमविल्बेनेव चिरकाललब्धपरमसु दिव गाढतरमा- यताभ्यां भुजाभ्यामयं तथाविधे एव पर्थरभ्मि समनन्तरं तेन fare | कां दरिद्रः पापोयान्‌ छष्णः ओनिकेतनः। त्रह्मबन्धुरितिसराद बाडभ्यां परिरम्मितः दति vada सद्याऽतिद्योतिप्रक्लतसुम्दराङ्गः समजनि तदनु पनस्तनाक्तम्‌। भगवन्‌ कथमयमोदृशा मं निद्दः aa: | तथाविधेन मया श्रामयाविना विना दुःखं निर्देगेन feet सम्मतिसम्मनिपद्य- मान-मानतया सव्व एव AAA उक्तिष्ठयुः | भगवमा- WH! ब्रहमन्रपुनसते भगवदनुखररणमन्तरेण मनसा वाद्य व्यापारा भविष्यग्ति तद्‌ लमुदगेनेति राजा। HERS सल्यमेवायमोश्वरः। अन्यथा ्दक्षरुणा जीवस्य घटते कुष्टद्ारितवम्तु योगीद्धस्यापि सङ्गच्छते | ` साब्वे | ततस्ततः ` faa | ततश्च नृिंदक्तेचमुपगम्यागम्यानुभावा भगवन्तं नृसिं cal स्तुत्वा प्रणम्य wafer प्रतस्ये | काच्चनाचलमरौचिषीचिभि- भीरयन्‌ किमपि दकिणां दिशम्‌। दर्शनेन कर्णातरङ्किणा द्रावयन्‌ जनमनांसि सर्व्वतः ||

LER चैतन्यधन्नोदयस्य

AGS) HU HU जय HM छृष्ण दे | | BUY छष्ण जय छष्ण छष्ण | TU FU जय AU TUS HU छष्ण जय क्ष्ण पाडि नः 1 त्थमम्बुदषिकस्वरसर- स्िग्धमुग्धवचनाग्डतद्रवेः। wea श्ुतिमतां गुतिद्यं चिन्तमष्यपद्रन्‌ जग्मिवान्‌ सार्व सत्यमेवात्य तस्येवमेव प्रछतिः। ` > fax तनो मोादवरोतीरमासाद्य विदितविश्रामे जगञ्जन- मनाभिरामे निरूपमकृपाभिरामे प्रेमसोभगवति भगवति नक केनकोपवन दव परिमलाऽऽमादितदिग्बलये सकलग्‌- एनिलये खयम्प्रकाशिकया ततप्रथया कोऽयं कोऽयमिति छत- समदः BATE क्ोणिसुराणां तच मिलितवान्‌ | Praha केनापि | समनन्तरमनन्तर्स्ये सर्व्वतः VACA जनचयश्र वणकान्ते ATT AAR इव यरदग्रद्दोत दव विसमयचम- त्कार विकारविसंघुल इव रामानन्दरायः समुपेयिवान्‌ | राजा | रामानन्द धन्याऽसि धन्धाऽसि। यच्छ ते नयनविषं MIT AA: | -_ faa | समनंन्तरमागल्येव चरणकमलपरिसरे सरोरीय- माणा निपतति स्म खयमेव रये त्वमेव रामानन्दाऽरोति भगवता AFTRA eh अथ किमिति VR) तदनु भगवः

cA. SHAH सावभामसजाद्यमिनयः। १९

ताऽपि QTR CTA भवदालाकनमभोष्टं ममेति मयाऽच रणमवस्थितं तत्सुविदितमेव विदितं भवता यत्‌ खयमेव समु- पसेदे तद्च्यतां किञ्छिदित्यभाणि सतो यद्यपि रामानन्दो दि काऽयं किन्नामा किं महिमा किमाशयः किं तत्व इति किमपि भगवदिषयकन्चानविशेषानमिन्नस्तथापि चिरकाल कलित-सतत-सख्यसुख-सुभगम्भावुक इव निःसाध्वस्‌ एव किमपि पटितुमुपचक्रमे। मने यदि faferd किममुना तपस्यादिना कथं समनसा जयो यदि चिन्त्यते माधवः | किमस्य विचिन्तनं यदि दन्त चेताद्रवः वा कथमा भवेद्यदि WIAA IA | भगवान्‌। वाद्धमेतत्‌। काविद्या- ` रामा | इरिभक्तिरेव धुरन्वद्‌ादि निष्णाता, भग | कीत्तिः का- रामा | भगवत्यरोाऽयमिति या ख्यातिने दानादिजा। भग | काओ- रामा। तल्ियता नवधनजनद्यामादिग्रयिष्ठता, ` भग। किंदुखं- रामा। भावत्मियस्य विर दा ना दद्णादिव्यथा भग | AA! के मुक्ताः | | रामा। प्रत्यास्निदरि चरणयोः सानुरागेन रागं प्रतिः प्रेमातिशयिनि दरोभक्तियोगेन योगे

१९४ चैतन्धचन्डोदयस्य

श्राया तस्य प्रणयरभसस्योपटदे्े FSS यषां ते हि प्रतिसरसा न्त मुक्ता मुक्ताः IF भग। भवतु | किं गेयं - रामा ।- व्रजकेलिकग्मय- भग ।--- किमिद ta: रामा- सतां ay, भग | किं सर्व्य- रामा ।-मघारिनाम- भग ।---किमन्‌ध्येयं - UAT | मुरारेः पदम्‌। भग। खेयं- रामा।- व्रज एव- भग | —-fai अवणयारानन्दि रामा | —— बरन्दावन,कीडेका भग ।-किमुपास्यमज- रामा | —— मदसी ओछष्णराधाभिपे भग भद्रम्‌ उच्यतामच्यताम्‌। रामा | SAU दूतःपर किं वक्तव्य प्रशरानु्पमृदितमेव अधुना यद्क्तव्य तेनास्य सुखं भवति वेति जानामि | इति waaftfare प्रकाण्म। निव्वाणनिम्बफलमेव रसानभिन्ञा- ` शुष्यन्त नाम रसतत्वविदो वयन्तु

RMP साव॑मीमराजाद्भिनयः। १९६५

श्यामाग्डत मदनमन्धरगेापरामा- नेचा्जरोचुलकितावसितं पिवामः ` भगवान्‌। पुनरन्यदुच्यतां समानाथंकमेतत्‌ | रामा इतः परं प्रतिपाद्यमेव नासि किमन्यदक्तव्यम्‌ | इति मनसि Faure प्रकाशम्‌ | नोचानेव पथश्चकारयुवमोयुथेन याः कुवते स॒द्यः स्फारिकयम्ति रल्नधरितां याः पादपोटवलोम्‌। याः प्रत्तालितग्ट्टयेजंललवप्रस्यन्दशङ्ाङ्लत- सताः कृष्णस्य Tees Vaasa rea FAC पान्त नः॥ भगवान्‌। RATATAT पुनर्च्यताम्‌ | रामा | wa fata | MAGS कास्तुभस्य रमादेव्याञ्च गदाकयो राधापादसराजयावकरसो वक्षःस्थलस्थेए चरः | बालाकंदयुतिमण्डलोव तिमिरेग्कन्देन TaN कालिन्द्याः पयसोव पोवविकवं शाणात्यलं पातु नः॥ भगवान्‌! इदमपि तथा | गामा | चस्य रला सखि स॒ रमणा नादं रमणोति भिदावयारासते। प्रमरसेनोभयमन इव मदने निष्पिपेष बलात्‌ SAA | WS कान्ता कान्तस्वमिति तदान मतिरभ- कानेवृत्तिरसप्रा त्वमदमिति ने धीरपि WAT भवान्‌ भत्ता भाय्याऽदमिति यदि दानीं व्यवसिति-

१६१ VAT ARICA

सतथापि प्राणानां स्थितिरिति विचितं किमपरम्‌ साव्वे | तता भगवता किमुदितम्‌। fam: | तदा यदवलोकिंतं तदाकलय | BART दव भागो ATTA गान ` तद्दितमतिरत्याकणंयन्‌ सावधानम्‌ | व्यधिकरणतयाक्‌ वाऽऽनन्दवेवश्यता वा परभुरथ करपद्मेनास्यमस्याप्यधत्त राजा | भट्राचायं कोऽयं सन्दभः। भद्रा। ATCT निरूपभि fe प्रेम कथञख्िदप्युपधिं स्ते दति पर्ववद्रं भगवतेः छ्ष्णराधयेरनुपथि प्रेम रत्वा तदेव पु- RHA Sl भगवता मुखपिधानश्वास् तद्रदस्यतवप्रकाशकम्‌ | विप्रः। तद्‌ा चिक्कुरकलापं द्विधा छता तेनेव तञ्चरणयुगं वेष्टयित्मा निपत्य गदितम्‌। मचारसिकशेखरः सरसनाव्यलीलागुरः 7 इद येश्वरस्वमसि मे किमु at Be | सादजं विविधश्रमिकासोकति- ने ते नयति भमिका भवति नोाऽतिविस्मापनो इति fat weamnae टत्वारदप्रासीत्‌। मध्ये aw fafexcte a | श्राकस्िका नु विधिना निधिरभ्यनायि vg: किमिन्दु रग्डलस्य यदष पातः | Wren Barge इष्टं यदेव तव देव UAC fares II

सप्तमाङ्के सावभामराजाद्यभिनयः। १९६७

भगवन्‌ यथेवाद्य मया GH ee तथेव साक्तादपि | ति qacfa पादो टला रोदिति। भगवान्‌ गाए परिष्वजते। अतः पर निमन््रयित्वा विप्रवरेण समागत्य STATI जात दलयुक्तो भगवान्‌ माध्यन्दिनिकं- खणे चलितवान्‌ वयमपि तच्चरणारविन्दं प्रणम्य तद्‌ रेव प्रत्याजिगभिषवः Gi: | are | ATA विश्राम्यतां भवद्भिः | विप्राः। यथाऽऽज्ञापयति भवान्‌। राजा | पारिताधिक ददाति। विप्राः| सादरमादाय निब्कन्ताः। ततः प्रवि्रति दोवारिकः। rafter: | देव कणीटपतिना मदाराजेन प्रेषितमुपा- यनमादाय ATH मल्लभडनामा पण्डितराजेा दवारम- ध्यासते। साव न्नायतेऽसे मदापण्डितोा भवति। राजा प्रवेश्यताम्‌ | देवा 1 यथाऽन्नापयति दवः | इति fase तमादाय परविशति, साव्वे | गच्छन्त VST: | Fears नाटयति। | मल्लभटः | राजानमग्रौभिरभ्यय | yg किमिदं क्रि यते नाद तवाभ्युल्यानौयः अथवा सदेव तुङ्गः किंलकाञ्खनाचलः सदेव गद्मीरतमाः पयोधराः |

१६० जतम्बचनशोदयस्ल सदेव धोरा बिनयेकथषशा aed: प्रकत्येव जनेः WA

राजा | इदमासनम्‌।

मल्ल | यथाऽऽन्नमुपविशामि | रवुपविश्रति

राज्ञा | अपि कुशलं कणाटपतेः |

He यस्य भवद्विधाः सुट दस्तस्य सततमेव तत्‌। किन्त साग्मनमधिकमपि |

राजा कीटश तत्‌।

मल्ल मदाराज एतस्माज्जनपदतः सतोधयाचाव्याजेन AMAA AAS Risa यदवधि wa दक्षिणाशां सम्पराप्रसद वधि साऽपि sara |

साब्वे। सेकण्डम्‌। भदा; कथयन्तु कथयन्तु |

राजा। कथमिव |

aa | यथोत्तरमेव दक्षिणस्यां दिशि कियन्तः कर्मनिष्ठाः कतिचिदेव न्नाननिष्ठा विरला एव सात्वताः प्रचुरतराः पाश्टु- पाः TARE पाषप्डिनः। तेन तेषामन्येन्यवादविसंघुला- नामु चावचनिव्वैचनचातुरखधुग्याणां खखमताचाय्येवग्याणां प्रसङ़ेन MAL AAS एव ना AAAS: |

राजा | ततः।

aa तत आकस्िकप्रमेशमा चेफेव तस्य यतिपतेर्दिभि विदिशि सानन्द चमत्कारं VAST आावालबदतरुणेषघु STAG दिदक्योपनतेषुं पण्डितमण्डलेष्वपि परमनयनसभगया aT

सप्तमाङ्के सीर्वभोमराजाद्यभिनयः। १९९

aed प्रकरीछतं afer विनोपदेशेापि कर्व स्याम इति तत्कालसमुदित्वरवासनाविगेषेण जआातपुलका- खवः सव्यं एवं खसमतप्रच्यामेम त्पथप्रविष्टा PIF: तस्य परम्पराश्रवणेन लब्भपरमानन्दोऽखन्नरलाकपालसतदिशेष-

चरितमवगन्तु गूढवेशेन ब्राह्मणान्‌ प्रत्य यावत्‌ सेतुबन्धं

1 ततः प्रत्यागमनावधि तस्यालेकरिकचमत्कारं सन्तन्मखाद - मुभवन्‌ भव-द्व-द्‌ दन-श्चालामेव PHA |

राजा | WATE WSS यकदीयो महीपालः |

साव्वं। निं किं खतं किन्चित्‌ कथ्यताम्‌।

राजा | अमात्य कथ्यताम्‌।

मल्ल waa Formas विगलदिलाचनज- लसकल-धौत-कलभोतशरीर रोमाश्वसश्चयेन मुक्लाऽऽह- लायमान-कदम्बभरूदाकरं भगवन्नामसद्धोत्तन-सगङ्गदखरः स्वरसा खानन्दवेवण्येन वत्मपरि्याभावतोऽपि waa चलन्तं भगवन्तमालोक्य पाषण्डिनो वेष्णयोऽयं भवति AR! गवत्‌-प्रसादनाकनेवेदं Tea तदेतद न्नमेनमाशयाम द्रति अभाजनयोग्यमश्एचितरान्नं स्थाल्यां निधाय पुरो गत्वा खा- मिन्‌ भगवत्मसादमिमं दाणि शरावयित्वा समूचिरे चिरेण!

भगवान्‌। VAR भगवत्मसादनान्ना तत्यागमसद- मान पाणे गत्वा तत्सदितमेव पाणिमुद्गम्य चलितवान्‌। समनन्तरमेव मता केनापि विदगेन चच्चुपुटे Hal तदन्नं भगवत्करतलतः समादाय VASA |

ree येतन्यचश्ोदयस्य Gra | अदा मोदस्य मदिमेषां | MUTI मूढधियो BALM सुषनेशवराः | MANE AAA चुद्राणामयमुद्यमः It मक्ल। WAY कुचापि ब्राह्मणणददे यच्छयापगतस्तं ae कवलं रामरामेति नाममाच्जपपरायणं ट्टा गत- बान्‌। प्र्यागमनसमये THATS A तचेव TNE तमेव कष्ण AU छष्णेत्येवं जपन्तं दृष्टा GSAT! ब्राह्मण कथं गमनसमये राम राम TASS जपन्‌ भषानालाकि | अधुना कृष्ण HU HUAI HATH तत्कथयास्य तत्वमिति तदा स॒ ऊचे भगवम्‌ तवैव प्रभावाऽयं यतः ओेश्वावधि राम- नाममाच्रजपपरायणेऽदं भवहशेनमाचेण छष्ण BT छष्णो- वद्नाज्निःसरति | बलादण्यदमेतन्निषननयितुं शक्रा मोति तवेव दशंनदोषोाऽयं ममेति। ` राजा। ASNT काचं सन्दभः। ` ME महाराज यद्यपि समानाथंमुभयमेव | रमन्ते योगिनाऽमन्ते सल्यानन्दचिदात्मनि दूति रामपदेनासे परं ब्रह्माभिधौयते TH छषिभ्वंवाच्कः शब्दा wy निव्रतिवाचकः। ` तयोरेक्यं परं ब्रह्म कष्ण इत्यभिधोयते , दति THATS समानमेव तथाऽपि रतिमतां रामः a कुमारस्फृन्लि- COM रघुनाथस्पृत्तिः। FU CYR AIAG Ve

सप्तमाङ्ग सार्वभोमरानाद्यभिनयः | १७१

रिति | ओहृष्णचेनन्धदेवस्य AUIS छष्णस्णा- fata स्फरतोति रदस्यम्‌। | रपि च। सदखनामभिसतुल्यं रामनाम बरानने। . सदस्ना्नां पुण्यानां चिरावृत्या त्‌ यत्फलम्‌ It CHT तु छष्णश्य नामेक तत्‌ प्रयच्छमि दति रामनामतः छष्णनाम Se

मल्ल सत्यमेतत्‌ Bay पालस्य सद सौद मेव निरणायि एवं दक्षिणस्यां दिशि ये ये विष्णभक्तास्ते किलं रघुनाथभक्तिदयारेव वनवासे पच्चवव्यादिषु रघूनाथचरित- व्वासस्थलद शंनात्तचेवानरक्तिस्तेषां खाभाविकी सम्प्रति यतो- RAS TUT एव TG: | एवं कचन स्थले कमपि ब्राह्मणमतिमुखंतया शब्दाथाववाधविरद्ेण WEA fad भगवद्गीतां पठन्तं प्रायशः wats विदस्यमानमथ MAAS तावदव पुलकाश्ुविवशं विलोक्य अदा श्रयमुत्त- मोाऽधिकारोति भगवान्‌ तमवादीत्‌ ब्रह्मन्‌ यत्‌ पद्यते तख कोऽथ TA प्रलयूचे। खामिन्नादम्ं करिमपि af अपि तु पार्थरथय्थं तेचपाणि तमालग्यामं ओष्ण - यावत्‌ पठामि - anaes विलाकयामोति | तदा भगवताक्तम्‌ उन्तमाऽधि- कारी भवान्‌ गतापाटण्येति तमालिलिक्ग तदनु स॒ खलु गौतापाठजादानन्दादपि प्रचरतरमानन्दमासाद्य खामिन्‌ एव त्वमिनि भ्रमे निपद्य प्रणमन्नतिशयविृले बभव

Brea | उचचितमेवास तथा wre निरन्तरभगवत्‌सम्ति

YER चेतन्यचन्तरोद यस्य aT TAM FAUT भवति aa | vaaareracfa विचारितमसि | एवमननेव वि- चिचा कथा FUT Sea: कथिता कति कयनोया भवति साव्यं | एवमेतत्‌ | राजा | TMT न्तं कड्‌] भगवान्‌ वोकितच्यः। नेपथ्ये | इन्त वीच्तयसममराऽयं wee Frwy | राजा। SLE WEA यथाऽयं यथा प्रस्तावमेद जग- ज्ञादशनसमयं प्रजेति था मन्ये | ओष्ण चेतन्याऽप्या- गतप्रायः। - भद्रा HET THT दाज्ञा। RET अयं पुर्वेत्तमः पृरुषोत्तमक्तचस्य Genii क्रिमपि भविष्यति wane किल बचन एवानन्दा- हरा MI! नोलाचसचनदसप Set सोभाम्भविद्चपोऽपि भविष्यमि। खार्यं सल्ममेतत्‌ Tena दि नर देक Satna wa तेन भवतां मनसि ASMA तदेवं सत्रम्‌} WT न्न नेः सव्यं सत्यम्‌ | TIM! FER! अद्यापि तथेव वाक्‌ शकुनम्‌ ATR यतां RISA | VET AAS सुद्‌ जगन्नाथदभनेत्वाण्डां प्रपच्चयलि प्रषिष्ड Srna |

अङ्माङ्गे व्यचेतन्यसावंमोमा्यभिनयः। LOR

देव अविसत्वर धावमानाः कतिचित्युङ्षाः समायान्ति राजा ज्ञायतां निरस्ाः सास्रा वा AT | ` दैषा। frogs णनः ufos देव निरस्ता एव सर्व Te | BA MTT स॒ एब देकः मुनर्गेषश्ये सम्भूय इरि बद शरि वदेति कालाइलः। -. साव्वे अवितथमेव भगवान्‌ प्रत्यावृत्तः tam) away सकलेषु तया a eth. काताऽस्य खत्वरमतः WAAWa सः। प्र्ाययो कशयजङ्मरलसानु रनाकरस्य सिधेः समुखे विधिनेः॥ AA | महाराज यदयं FTAA: सदधेमालपति तदयमागत एव भगवान्‌ तददमुपरूपामि | राजा। त्वरतां त्वरताम्‌ सक्ञभङ्‌ त्वमष्यधुना विरामं BR MIA नाय्यविशेषाय गच्छाम | रति निम्बून्ताः सन

तीयेएटना नाम BHAT:

SORTER तत, प्रविष्ति साव्बभोभादिभिदलादर-जगदानण्दादिभिखान्‌- गम्यमानः ओ्रीकषचेतन्धः | ` ओय ered tes एलाषदर पय्धटितं wer कोऽपि इष्टः केवलमेत ामानन्दरायः। HSH एव भवति | area | देव अतव निभेदितं शोऽवष्येष द्रव्य इति

१७४ चेतन्दचन्डोदयस्य

Aree | कियन्त एव वेव्णवा दष्टासेऽपि नारायणापासका एव। अपरे तत्ववादिनस्ते तथाविधा एव | निरवद्यं भवति तेषां मतम्‌। HAT तु MAT एव TSA: | पाषणड़ास्तु मदाप्रक्ल- wate एव | किन्त भङाचाय्य रामानन्दमतमव मे रुचितम्‌।

QA} भवन्त एव WARIS तस्य मतकठता। खा- मिन्नतःपरमस्माकमष्येतद्‌व मतं ASAI सव्श्णष्लप्रतिपाद्य- च्चेतदिति।

गोपोनाथाचाययः। WEA भावलोाऽवखानस्थानं चि- न्तितिमस्ति।

भदा अपवा्यं राज्ञेव चिन्तितम्‌।

TIA | गनान्तिक्म्‌। Hest तत्‌ |

भटा। काशरोमिश्रस्यालयः। गेोषपी। साधु साधु सिंशद्ारनिकरवर््तौ भवति यतः सकाशात्‌ सुखेनेव जगन्नाथदशंने भविष्यति रषि wang लात परषेात्तमम्रानं विश्रन्ति।

ततः प्रविशन्ति भगवव्नगन्नायप्रसादमालापाग्या जगत्रायरेवप- HUMAN: काश्ोमिश्ः परोच्ामडहापाचश्ु |

Vea | अयमयं ओकछृष्णचेतन्यः खामो | इति Seaway सपन्ति।

साव्वं | भगवन्‌ एते भगवतः ANITA: | एष काशेमिश्- नामा एष सव्वाधिकारी प्राद्धिवाका भगवतः |

RTM AOAC | उपव casters: | ,

अरमा ङ्गे Mapa ayes avez: | १७५

पष्पालकराः |. मालां was दत्वा प्रबमन्ति।

` भगवान्‌। अदा किमेतत्‌ भगवत्याषंदा भवन्तो ASTRAY एव कथमयोग्यमेतन्‌ कियते | डति सन्वन्‌ प्रणम्याणिङ्ति | WISE | साव्वभोम भगवतो दिवाखभ्रसमयः सम्मति- तः किमिद्‌ानों तचेव गत्ना खामिना स्थातव्यं किं वा विश्रम्य MANS Heal समागन्तव्यम्‌ | ` Vet) MeN देवद शनं कन्तव्यम्‌ | SATE: | तदित Ua | शति खालयमपसारयति। wa) भगवन्निद्‌ खलु अद्येव मिस्य पुर ओओोचरणानां छते शोधयित्वा स्थापितमस्ति | तद चैव प्रविशन्त भगवन्तः शति प्रवेष नाटयन्ति। पञपालादयः प्रयम्य निन्कन्ताः। | aa प्रविश्रन्ति बहव र्वेत्कलवासिनेा महाशयाः | Sher t तद्‌नोमसमाकं समजनि तादक्‌ सुभगता TATA परमकरूणानेक्तणपथम्‌। ददानो ना भाग्यं समघरत यञ्नङ्गममिमं खयं AA वत IATA TT डत्धपसपन्ति। साव्वे | भगवन्‌ अयं भगवताऽनवसरकालाङ्गसेवकाऽन्त- रङ्गा जनाद्ननामा। अयं ANIA THe: छष्णदास- नामा। अयं लेखनाधिकारी शिखिमादातो भातरो away अयं TIAA ACA मद्ानसाधिकारो। एते निसर्गभ- क्ताः श्रोजगन्नाथस्य | दर चन्दनेश्वरमरारिसिंदेश्वरा ब्राह्म-

Log चेसन्यचन््राद यस्य

QA राजमदापाजाणि खमभावबेष्यावाः | अयं प्रदरराज- ARTS परमा BTM: | अयं Teale | अयं विष्णु- दासः। इमे रामानन्दरायःसादराः। FMA अयं वाणै- नाथपट्नायकः | अयं तस्य जनका भवानन्दरायः। इमे चान्ये गाडात्कलवासिनः सर्वव AAT HRSA दण्डवत्‌ प्रणमन्ति। CATA ASAT TT ATT EH

भगवान्‌। AAA एवामो कथमेषामाद्मोयत्वं fasta जगस्नाथसेवकाः।

सार्वं | भगवन्‌ जगन्नाथस्य भवतश्च छष्एचेतन्यत्वमवि- शि्टमेव तथाप्यस्ति AGRE: | HAT THANG] भवान्‌ नर-

अद्ध | भगवान | का पिघाय। EAC तब AAT तनोति कामं ATA कटुत्वम्‌। ear डि गोडस्य रसस्य पाक सिक्तल्मायानि चेति seat

AS | भगवान्‌ गोाडदे शस्य TIS पाकः सुरस एव यत्रा- विरासीद्धगवान्‌।

Maes | विरम विरम aa पर ओपण्डरोकाचदश- मस्य समया जातः।

Gal | एवमेव तदुपसपन्त्‌ ATT: | इति भगवन्तमये We घरिकामन्ति। नेपथ्ये |

~

EAP खीरग्णचेतन्यसावंमोमायभिनयः। १७७

श्चयमेष SMT रसायनं परमानन्दपुरीश्वरः पुरस्तात्‌ दमनार्चमपोघकारिणां छतदण्डः समये wafereia | Va | TMG! अद्धा अवसरः dan एव देवस्य यदयं प्रसाति। | MAUS | खगतम्‌ अद्धा परमानन्दपुरोश्वरसलावन्‌ म॒नो- नद्रमाधवपुरोश्वरस्य शिष्यः | यच खल अग्रजस्य विश्वर्पस्य समय्रमश्वर तजः प्रविष्टं स॒ एव वा समागतः। भवतु देवं वि- लोक्य त्वमस्य ज्ञेयम्‌, साव्व | दयं पुरो भगवतः परमानन्दपुरो तदेनां प्रविशन्त। डति aay भगवता ay श्रीजगन्नाधदद्रंनायै निव्क्‌न्ताः। ततः प्रविशति परमानन्द्पुरो। धरौ | सोत्वण्ठम्‌ ` HAG द्रष्टव्यः स॒ खल्‌ भगवान्‌ भक्तननमा- निति प्राढात्कण्डाविलुलितमद्ा मानसमिदम्‌ | चिरादद्य प्राप्तः स॒ खल्‌ फलकाला मम पुन- ने जाने Heed जनयति फलं भाग्यविरपो सति परिक्रामन्‌ भगवन्‌ ओजगन्नायथ ज्ञम्यतां त्वामना- लाक्य यद्ये तमुपसपामि तत्तादृशेमुत्कण्ठां TaN जान- न्त्थेव | पुरोऽवलाक् अद्धा Tea भवितव्यं भगवता तेन। यतः

१७८ चैतन्धचश्रदयस्य

जगन्नाथद्ारादपि बह्लकोालादलक्षतां UTR लाकानामिच्च सरति नेवापसरति | अता मन्ये धन्ये धरणि तव पुष्येम मिलितः एवायं टेवः कनकर्चिर चेव भविता सद शमुपसपामि | Kereta | सतः ufawfs परिननेः are खीजगन्नायदश्ंनानन्द-निस्पन्दः आीङरष्यचेतन्यः। Hay | खतिमभिनोय wey परमानन्दपुरोश्वरः सा- स्मतमागमिष्यतोव लच्छयते। यतः। भगवदशेनसुखमनुसुखान्तरं किमपि साग्रं भावि। श्रासन्नशर्माशं सो प्रसाद आकस्मिक मनसः इति सोत्कण्ठं विति | परौ | अयतेऽवजेष्य अदा VARA | जयति कलितनोलशेलचन्द् लणरसच्वव्वणरङ्गनिस्तर | कनकमणिशिलाविलासवक्लः- सलगलद खमजखरोमदषः HMA | अयतेऽवणक्ष Aaa यदि माकस्िकमा- गमनमिददेतस्छ | सव्याय wae) सामिन्‌ पुरीशरोाऽसि। पुरै | ससम्भृमम्‌ भगवन्‌ त्वद्शनाथमेवायमदमुत्कप्टितो वाराणसोत ATA | ओचे। ATTA |

Wey ओीरष्णचेतन्यसावंभोमाद्भिनयः। १७६

उपर HTS Hea! | खामिन्‌ दतं इतः | शति विज्रामयति। ara | at खामिन्नेदमतिचिचम्‌।

ये केऽपि याः काञ्चन स॒प्रवादा

नद्‌ाञ्च नद्यश्च भवन्ति भमो |

RAG रल्ाकरमन्तरोण

कुचापि नास्था सन्निवेशः

नेपथ्ये, हा रसकलावता भगवता रसाचाखैकं यरहीतुमिव quat धित भिच्तुवेषं बपुः। यदेतद वनीवलखे सकल TF दामेादर- स्वरूपमिति भाषते तदप्रथकषतया प्रेमतः | aa | अदा साकानामच भगवति नेसर्भिंकी रनिः। यदि दं परो्ञेऽपि स्वं भगवन्तामेवास्य शायन्ति। Ma | खुतिमभिनीय | अदा दामादरखड्पमिनि नामा- कर्णितं कचिद्‌ यमपि समागमिष्यतोव ae | TTA | खामिन्‌ प्रायश भवदवतारे केचित्‌ Ta केचित्‌ GATS WAT एव स्वै BIG | समये सर्मवैरव मिलितै- भवितव्यम्‌ | श्रत एव QUART दयु क्तम्‌ | | ततः प्रविश्रति दामादस्खरूपः। दामोदर SST | आकारे ल्यं बद्धा देलद्रूलितखेदया विशदया प्राकोलदामेदया शास्यच्छास्लविवादया रसद या चित्तापितोादया | शगकतिविनेद्या समद्‌ यामाधुय्यमय्याद्या

१८० चेतन्धचन््रोदयस्य

ओचलन्य दयानिधे तव द्या भूयादमन्दादया II इत्धपस्पति गोपो | एुरोऽवलेाक्छ खगतम्‌। YY Wel मया चंतन्यानन्द्‌- शिष्यः परमविरक्त WTAE AISA कश्चिहामाद ररपं नाम | यः खलु गुसणा बहतरमभ्यथिताऽपि वेदान्तमधोलया- ध्यापयेति तच्च क्तवान्‌ अपितु

VATA तुरीयमाखम जग्रा ALAA HAT | ओक्कष्णपाद्‌एलपरागरागत- सतुच्छोचकारेनमदा वदन्नपि स॒ एवायं तद्गगवते निवेद यामि | kere" भगवन्नयमयं WAT दामेादरखद्धपः।

भगवान्‌ क्र सक्त S | इति सोत्र्डमुपसपंति।

we | SEs पादयोः प्रणमति।

Ha | बाङभ्यामुल्याप्यालिङ्ति |

नेपथ्ये, LAC fsaacs: खतः छषाभक्तख |

अयमेति विश्रादष्दयोा विरक््िमाम्‌ सकलविषयेषु॥

साव्वे | भाक्ण HY भगवत्य र-परिचारकः काऽपि समा- याति। कावद सौ | परीक्तामद्ापाचस्य प्रतिनिधिवो नासो तथा विरक्त |

DS | अदा TAT सकाशात्‌ कश्चिदायातीव ` सव्वं | Sasa) जानम्‌ | इति निरूपयति |

५० > तन्यसार्वननीमाद्यशिनय 2 SCAT खीकष्णचेतन्धसावंभोमाद्यभिनयः। १८१

लतः एवि शति गोविन्द्‌ मामा कञ्ित्‌ | गेविन्दः। aT प्रिताऽसीश्वरपुय्या मदाप्रभोः सविधे एव Wea | STAG तदिदमथोा वेद्धि निजभाग्यमदि- मानम्‌| Karem sarees बद्धा | wala | दृष्टं मया प्रथममस्य यदेवद्हपं तेनेव निद्ैतिरदा मम नान्यवेषम्‌ ! पश्यामि तं त्वमुपयाहि तमित्यदं ते सम्मरेषितश्चरणरीन्नि पुरोश्वरोण Sa | Af तयेव मयि तेषामखण्डमेव TGA ` सात्वं | त्वं तस्य परि चारकः | गोावि। अथ किम्‌ QF | खामिन्‌ RIAA ब्राह्मणतर ACT AAA दोतवान्‌। AN | NEVA मेवं वादः | रोः Saag छपाऽपि तद - दत्ते सा जातिङ्लाद्यपेन्ञाम्‌। सुयोाधनस्यान्नमपेद्य दषा- SHITE देवे विदुरान्नमेव साव्यं | एवमेव | ओचे। भवतु यद्यपि पुज्यानां परिचारकण खपरिचय्धा कारयित यज्यते तथाऽपि ACTH तथव कत्तव्यम्‌ | डति तमनग्हाति। sfa सत्वरम्‌

१८९ चेतन्धचन््रोदयस्य

मकुन्दः। खामिन्‌ ब्रह्मानन्दभारतो भवन्तं दि दक्तमाण STAR | यद्याश्चापयसि तदिद्ेवानयाम | ओच। शान्तं AT: खलं भवन्त्यमौ तन्भयेव गन्तव्यम्‌ | सव्वं। अलाकिकानामपि लाकिकत्व- मलेोकिकत्वप्रथनाय TAF | भुवः प्रयाणं किल विष्णुपद्या दिवं नयल्येव TORT इति भगवन्तमपरे wen परिक्रामन्ति। ततः प्रविशति चम्भाम्बरो ATA: | ब्रह्मा रोऽवणेक अयमेव HRCA: तथा दि। कनकपरिघषदौघंदीर्घबाङः स्ण़टतरकाश्चनकतकोदलाभः। नवद्‌ मनकमाल्यलाल्यमान द्य॒निरतिचासगतिः समुन्निदोते yy | Suwa तमवसेाक्यापि अम्भेचेलत्वमात्छनोाऽनभिमतमिति बोधयन्‌ सावहव्यन्‌ मुकुन्द कासा | AG | अयमयम्‌।

Bre! नदि स॒ चेदभविष्यत्तदा कथं Waseda वाद्य वेषावेशवशत्वमस्याभविष्यत्‌ |

ब्रह्मा | खाक खगतम्‌। Bey Wel wae राच्त दव मवति चि।

दम्भेकमाचप्रथनाय केवलं

SCAT श्रीष्णचेतन्धसावंभोमायभिनयः। १८३

चम्म्बरत्वादि वस्तु साधनम्‌। चलद्धिर्वो्जुनेव वर्त्मना सुखेन गम्यस्य समाप्यतेऽवधिः

किमेते मेति wy reveal |

Ha | दामोदरं निरोच्ते।

द्‌ामादरः। Kees बुद्धा eae वहिवोसः प्रयच्छति।

Hall | पररिदघाति।

ओचे | उपव प्रबमति।

Fel | ससाध्वसादस्म्‌। खामिन्‌ लाकशिक्ताथें यद्यपि भव- तामिदमुदितमेव तथाऽपि नोाऽतिभयजनकमेतत्‌ तदपरं नेत- दनष्टेयम्‌। पश्य पश्च |

मोलाचलस्य महिमा fe मादशेन शक्यो निरूपयितुमेवमलेकिकत्वात्‌ | एते चरस्थिरतया प्रतिभासमाने ब्रह्मणी यदिद wala MATS

SM | सम्प्रति शब्दस्य वन्तमानत्वादचिरागते भवत्येव WAM नामेकदे Ta MAM METAS |

Tal | व्याप्यन्यापकभावत्वमेव तदनमोयते | व्याप्यत्वश्च PHAM BATA |

साव्वे। सम्यगाडः MATTE: |

ब्रह्मा | साव्वभाम पश्च पश्च |

bes

सुवणवणा CAF वराङ्गश्न्दनाङ्गदी।

१८४ चेतन्यचश्रोदयख

दूति नामान्यनेनेव सान्बयत्वं प्रपेदिरे चन्द नाङ्कदित्वं खप्रसादचन्दनाक्तडारेणेव भगवद्भिः ओ- जगन्नाथदेवेरेव क्रियमाणमसि | प्च पश्च भगवद्रपमाचस्य परमानन्दप्रदत्नं किं पुनः खयं भगवतः Maw | अदे चिचम्‌। आनन्दानभवेकसाधनमद् रूपं घनानन्दचि- दाद्यान्तःकरणेोम्भिवृत्तिविरदस्यापादकं पश्यताम्‌। दित्वानन्दथलब्धये इदि निराकारन्ल्‌ येशचिन्त्यते मन्ये तान्‌ VATS भगवतो सा काऽपि दुव्वासना श्रपि च। श्म्तत्वं तत्वं यदि भगवतस्तत्कथमद्ोा मदादयादरौनामपि भगवत्तत्वगणना | मृन्तामूत्तत्वे भवति नियमः किन्तु परमो आनन्दो AAT स॒ IM मम मतम्‌॥ aa | खामिन्नेवमेव। अ्ानन्दमयोऽभ्यासादित्यच व्या- CAAA | खयमानन्दः परानप्यानन्दयति। यथा प्रचर धनः परेभ्याऽपि धनं ददाति इति Weare मयडिति किन्त तत्‌ छपा Seah तद्‌] निराकारभावनातोऽपि पनः ओविद्दमा- yar एव निपतति | SATA | अद्रेतवीथोपथिकेरूपास्याः खानन्दसिंदासनलब्धदीक्ताः। शठेन कनापि वयं Usa दासोक्षता गापवधूविटेन इति

SSA आओीरष्णचेतन्यसावंमोमाद्यमभिनयः। १८५

Sal ब्रह्मानन्दं प्रति ओपादा मया निमन्तिताः तदिद्‌ानौममन्तरकरणोयाय गच्छन्त। ओच | खामिन्‌ एवमेव यज्यते | ब्रह्मा | यदमिरचितं भवते। इति दामेदरादिभिः कतिभिः aw freq: | ओचे। WTA त्वमपि गन्तमर्दसि। साव्वं दव किच्िन्निवेदनीयमसि | ओचं। किं तत्‌। साव्यं | खामिन्‌ अभय्चेदौयते तद्‌] निवेद्यते | MY | असाघ्वसमेव HANA | Ue | ANS AAU समुत्कण्ठते। यद्य THUS AL तमानयाम। AS we पिधाय सार््वमोम भवताऽपोदमुच्यते। निष्किच्चनस्य भगवद्गजनेोग्मखस्य पार पर जिगमिषोभवसागरस्य | सन्द शनं विषयिणामथ याषिताच्च दा इन्त इन्त विषभक्षणतोऽप्यसाध साव्यं | खामिन्‌ सत्यमेवेतत्‌ किन्वसो ओोजगन्नाथसेवकः। ` ओकचे। श्राकारादपि भतव्यं wut विषयिणामपि। | यथाऽदेमनसः STA तस्याक्ततेरपि यद्येवं पुनरच्यते ACSA पुनरहं REE |) ` साव्वे | Tat तिनि

2A

Ta

१८६ चेतन्यचन््रादयस्व HS | ASTANA अतिकाल VIA | QA | यथार्चितं स्वामिने शति निष्कान्तः | AA Hac मयि द्िणस्यां दिशि गते सति श्रीपाद नित्यानन्देन कं गतम्‌। | मुक्‌ | WS) THAIS भगवदागमनसमयमनुमाय पुनः सर्व्वरदेतप्रमखेः VE मयाचागन्तव्यमिति | AA! VA देराज्यादिकमपि नासि। पन्धाञ्च सुगमः। US MAA नेदोयसी | तदागमनसामथ्ी सव्ववासि। किन्तु खामिनां प्रत्यागमनवानत्ता तावदहरगामिनो चेद्भवति BAT छतं सन्द दन। ध्वान्तं विधूय किरणेरदितस्य भानो- न्द्रस्य वा जगति कं कथयन्ति वान्तम्‌ | ARIAT किल वस्तुन एवं सेयं TA खयं खममितः प्रकटीकरोति ARCATA जगन्नाथदेवस्य सायाहधेपसमयो जातः। यद्य- नमन्यसे | स्बडात्ते साध्वसं नाटयति। DS) ATTA गम्यतां धूपावलाकनाय रदमपि पुरोञ्वर- SIVA स॒ TRAN गच्छामि स्ति भगवान्‌ निव्कुन्तः। गोपो | अहा निष्क्रान्त एव भगवान्‌ तद दमपि wd दृष्टा पनस्तचेव मलिष्यामि | शति कतिचित्मदान्यादधाति | aay) way रथविजयऽखिलेखरस्य

प्राप्ाऽयं ucfaufa: प्रतापर्द्रः।

चखट्माङके राजासार्वमौमाद्यमभिनयः। १८७ weiss वतिदटषभस्य Tea प्रत्यच्तोकरणक्ते mame स्यात्‌॥

WA) अदा अयं भटाचाय्थे्यालापः श्रूयते तन्मदोपालेन गजपतिना समागतमिव। भवत्यपि अ्रभ्यक्षाऽयं रथमराद्छव- सद दं ओजगन्नायमालाक्य यावदागच्छामि | श्नि faye aa: प्रविशति भदुाचाणयः।

HEME | आगमनसमकालमेव यदष्माङताऽसि ग- जपतिना तनान्नोतं ओक्लष्णचेतन्यद्‌ शनाथमयमुत्कण्डते इति परिक्रम्यावलाक् च। अद्ध अयमयमवमौपति | यावद्प- सुपामि। श्न्ुपसपति। |

ततः प्रविश्व्यासनस्धोा साजा महापाचाणि च।

राज्ञा | सोत्वरमात्मगतम

WTA चेष्टा मम राज्यचष्टा सुखस्य ANY VII TT |

, अतःपरं चेत्‌ Shed at धारयिष्ये वत Saaz I

ares | अन्तः सचिन्तित दव लच्छते महाराजः | यदपन- तमपि मां गोचरोकरोाति तत्‌ खयमेव परिचोये जयति जयति मदाराजः। |

राजा। खबधानं नाटयिषा। कथम्‌। HEPAT TB द्धि | इति प्रणमति।

leq |. खाणीभिंरभिवन्योपविष्ति।

^ 2

१८८ VaR TT

राजा। भड्ाचाय्य निवेदितं भवता भगवमे ओओछष्णचेत- न्याय | ara | अय क्रिम्‌ राजा | किमान्नाप्तम्‌। area | किं कथयामि | | राजा। खविषादम्‌ तदेव मया ज्नातमस्ि यद्भवता खयमु- पेत्य सषाक्ञासं कथितम्‌। डा fra श्रदशनीयानपि AINA Tea चार्‌ तथाऽपि ना माम्‌, मदेकवजं छपयिष्यतीनि निर्ण fai साऽवनतार देषः wa विचिग्य | मये यताम्‌ | maa तस्य किल सल्यगिरः प्रति VHT क्रियत एष मयाऽपि पक्ः। प्ाणस्यजामि किमु वा किमु वा करोमि तत्यादपङ्जयुगं नयनाध्वमोनम्‌ इति सवाष्यल्तिषटति। सात्वं खगतम्‌ TA गतेऽयमस्यानुरागपरभागः किं करोमि | ` | CATA ब्रूयाम्‌ तदिदं नेव घटत स॒ निव्वन्धस्तस्य द्रदिमगरिमद्राधिमघनः। सुदुव्वारोाऽप्य् प्रथितपटिमप्रोदिमवद

USAF राजासार्वभोमादयभिमयः। १८९

मद्ारागः कञ्चित्‌ कमपि विजेतु प्रभवति

तदधुना युक्तिः Prat) पकाण्म्‌। मदाराज समाश्वसिहि समाश्रसिदि YTS: काऽपि भवन्मनेरथतरोः फलप्रसवाय।

राजा | जानासि चदच्यताम्‌।

साव्वं | यद्यपि भवतोाऽयमनुरागदूत एव तद्सक्गमस्य का- रयिता तथाप्यकषदयक्तिवत्तनो जोवनेापायो भवितुमरति |

राजा | उच्यतां का AL |

weal जनान्तिकं केवलमनुरागमेव दूतं छत्वाऽदितीय एव राजबेशं fae कनाप्यविदित wa भगवता जग- न्नाथदेवस्य THA नुत्यविनाद्रममपनेतुं विजनमा- राममवगादमानमानन्दाखाद्‌ ATES HAH ATTA विलोकयन्त भगवन्तं भवन्त दति दतोऽन्यथा तद्रटते।

राजा | साखासमपवाय्ये। एवमेव किन्त यथेदं भवन्तं विना कोऽपि जानाति तथा विधेयम्‌ |

BET | एवमेव | प्विश्छ दावारिकः।

दोवा। देव राजधानोतः कश्चिदेकः सत्वरमुपसन्नऽसि प्रणिधिः।

राजा | प्रवेश्यताम्‌

ara | सत्वर निब्कुम्य तमादाय प्रविश्य 2a अयमयम्‌ |

राजा प्रणिधे कथय Way कारणम्‌ | प्रणि | देव WAR: THAI पारे

tes चेतन्धचन्ोदयस्य

चिनोत्यलं ये मनुजाः समूढाः। fa तेर्थिकास्ते परचक्रजाः किं त्वेव कालादलमागतोऽस्ि

AS | तेर्थिका एव अन्यथा पुरोव वात्ताऽभविष्यत्‌ तदनु- मोयते MSN Tas भगवतः Marware प्रियपाषंद्‌ौः। भवतु मदत्येवासा मधुरगेष्ठोगरि्ठानां भविष्यति भगवता सष काऽपि गेष्टो |

HUW | कलकलः

Wet | महाराज सत्यमेवामो नरन्रसरसीरं समायाता यदयमानन्दकालादलः अयते |

राजा | सत्यमेवेतत्‌।

Wel | मदाराज यदि राचते तदा वडमोमार्द्य पश्यन्त कोतुकम्‌।

राजा | यथारचतं भवत। शति बडभोमार्द्य पन्थानमव- नेक च। साव्यभोम एष्‌ भगवन्निमाल्य-मालामादाय त्वरमाणसतेर्थिकानामभिमुखं धावति | |

साव्वं। Bs दामोदरो Ansara प्रियपाषदः। भग- वता Wee MIPS श्रुत्वा भगवत्मसादमालया Gaia तानेव समानेतुमयं प्रेषित इव wee |

राजा। एवमस्ति | काऽपि तच भगवच्ेतन्यानुयदपाचम्‌ |

साव्वं। अथ किम्‌। अन्यथा कथमेवं स्यात्‌ तदान्नापय गेपोनाथाचाय्यीहनाय | तेनेव सर्व्व परि चोयन्ते

A GVSAH राजासावंभोमाद्यभिनयः। १९१

प्रविष्यापटौक्तेपेग। APTA एषोऽदमस्ि तदाज्ञापयतु देवः किं विधेयमिनि। राजा। Baa आदिश। साव्वे | भवताऽमौ सव्वं परि चीयन्ते तद स्मानपि प्रत्येकां परिचाग्यन्ताम्‌। ` - गोपौ वाटम्‌ | इव्यपविशति नेपथ्ये इरि सङ्गगेत्तनध्वनिः। ` ` साव्वं | Seva | सुद्रोत्तनध्वनिरयं परता विभक्त WETS एव TIDBITS | WTA तदनन्तरमन्यद्पा लब्धाथं एव पुनरन्विधो DI .राजा। निरूपय Fest कीर््तनकोशलं कापि दृष्टम्‌ Wet | इयमियं wrasse: | राजा। आचाय्य यस्मे भगवन्मालामयमपिंतवानयं कः। TNA | कथयामि प्रत्ेकम्‌। अयमदेतः। अयं नित्यानन्दः | area | अयं परिचोयते | ` राजा कथमसे किचिव्ननेः Te एथगायाति साव्वं | सव्वाटतत्वादन्यसङ्ग नेते | गाप | अयं MAS | अयमयं AHA: अयमाचाय्य- रलः | अयमयं विद्यानिधिः साव्वं | बाल्ये मया दृष्टावेता | गापो | अयं इरिदासः। अयमयं गदाधरः। अयं मुरारिः |

VER चैतन्धचग्द्रोदयस्य

दमे ओवासस्य VEST: | श्रयं गङ्गादासः | अयं नसिंा- TE | दमे चान्ये नवदोपवासिनः। एते AAA | श्ना चेद्भवति AST न्नात्वाऽऽगच्छामि।

राजा | तथेव क्रियताम्‌ |

गापो | यथार्चितं देवाय | शति eat परि कम्ब नेपथ्यस्य at त्वरितं पनः प्रविष्य च। Baa रष आचाय्पुर- न्दरः। रष SUE: | एष TAT | एष नारायणः। एष कमलानन्दः | रष RMIT | एष वासुदेवा FAs ज्यायान्‌ | रयं शिवानन्दः। एष नारायणः। एष TH | एष ओकान्तः | किं बहना सव्वं एवामो ओचेतन्यपा्षद्‌ाः नैकाऽप्यज AL: |

TIM | RIAA जगन्नायालय FSC सत्वा अग्रतश्चतन्य- कछष्णालयमेव प्रविशन्ति

सार्य | एष एव नेसर्गिकस्य परेम्णा मद्धिमा

राजा। पुनरन्यतोऽवलक। अये कथमयं ATS ANAT रामा- नन्दानुजः सत्वरः प्रचरतरोमदाप्रसादान्नादिभिरूपसरति |

al इद यन्नाऽयं ओेतन्यभगवतः तदनृक्त एव मदा प्रसादेश्पचरितुमेतानुपसधति |

राजा | VETS |

“मुष्डनच्छापवासश्च waters विधिरिनि" वचनमुक्लङ्ष्यामो अद्य मदाप्रसादमुरोकरिष्यन्ति Va | MEH स॒ SHY TT | सा तु भगवतः

अङर्माङ्ग रानागापीनायाद्यभिनयः। १९४

UIA BN इयन्त सा्ात्कारिणो तजापि भगवता खदस्तेन प्रसादीक्ियमाणं जगन्नाथप्रसादान्नम्‌। अच का विप्रतिपत्तिः | तथा यदा यस्यानुग्छाति भगवानात्मभावितः | जहाति मतिं लाके वेदे परिनिष्ठिताम्‌॥ इति।

अपि च। तत्क इरितषं यदिदयुक्तरस्य तेष रएवैषाम्‌- देश्ये AMAIA फलम्‌ |

राजा। एवमेव | किन्तु कथय रथयात्रा कदेति त्वद्प- दिष्टा मन्त्र एव मे दि लद्मः। तद निमिषमाजोाऽपि काल HUA इव A |

साव्वे। UTA: |

राजा कः BISA Ae आङ्यतां WTAE का- fay

भविष्य afew! देव यथाऽऽज्ञापयसि | शति fron लावादाय पुनः vine च। टव | सम्माप्रावेता |

राजा। मदापाच जगन्नाथदेबस्य ATU भगवश्ेतन्ध- STINT काशेमिश्रेण यद्यद्‌ादिश्यते तदेव मदादेश इतिं wet व्यवदन्तव्यम्‌ |

HAT | यथाऽऽज्ञापयति देवः

राजा | fra त्वयाऽपि भगवश्ेतन्यचिन्तानुबृत्िर दर दरव RTA |

मिखः। मदोयममीटमेवेत्‌

१९४ | चेतम्धचशरोदयस्य

राला | शपि AM यावन्तो गाडाः समायाताः सन्ति तेषामपि यथास्वाष्न्शोन भगवहशंनं भवति तथा विधै यम्‌। BAT | ASS देवस्य | इवि निन्कृन्ते ` राजा | भङ्टावाय्य Vase विलाकयेदमन्धेन्यसम्भाषण- कोटम्‌ | सति तादथेऽधिकारे . मयेव तादश्षपरमानन्द- भोगादग्िनेन कथं भवितव्यम्‌ | अहमपि भवषिष्यद्र थविजयका- -य्ाकार्य्यपरिकलनायावदिता भवामि शति निन्कण्तः। area | ममामोष्टमेव नरपतिरादिष्टवान्‌। तदधुना तथेव करेमि। स्ति गेपीगायाचार्येव कतिचित्यदानि गला ऋद्धा पुरतः। आमन्दडदरगमोरघोषे इषानिलोज्ञासितताण्डवेोग्धिः | TARTAN दरिभक्तिसिन्धु- अलः स्थिर सिन्धुमधः करोति तदुपसपाव सपः ततः पविद्रन्ति उक्तप्रकारा सर्ववं दैतप्रमृखाः। चदे | पुरोाऽवलेक | दामोदर पुनमालान्तरं THEI का- ऽयमायानि। . दामो। अयं eee गोविन्दः। परमिध्व सत्वर गाविन्दा मालामपयति। अहे | सादरं reife |

SEAT ओजव्यचेतन्धादेता्यभिनयः। १९५ Sal | इदमिदं काशोमिश्राश्रमपद्‌ं तत्‌ प्रविशन्त्‌। अद-

लादयः wan गाटयन्ति। QA | अदा WANA | युगान्तेऽन्तःुन्तेरिव परिसरे THATATTA सब्बे ब्रह्माण्डकसमुदयाद्‌व वपुषः यथाखानं लब्धाऽवसरमिद मान्ति शतशः weed लोकानां वत लघुनि मिखराखमपदे युराऽवजक | अये अयमसे | | ओतैतन्धाखतजलनिधोरिङ्तीवेोत्तरङ्गः | प्तीनन्दऽप्ययमविज्ृतः शश्दुञ्वैरखण्डः BUSS HAAS WIA पष्टिमेति aa: प्रविश्रति surfates: sae: पुरीश्रखरू पादय | ओने | stem नित्यानन्द प्रबम्यादेतं परिव्वजते। aig | प्रतिपरिम्बजते। ara | trea प्रमारण्यकरीन्रयोरिव मिथः प्रेम्णा मदोद्सिक्तया- रन्योन्यं करघडूनाचटुलयास्तारखरं THAT अन्योन्यं गलदश्चदानपयसा ससिक्तयारतया- रन्योन्यं परिरम्म एष जयताददेतचेतन्ययेोः Ga | डतत्तता भुवि दब्डवन्नमन्ति।

भगवान्‌। सन्मानेवालिद्धमसम्भावणदणश्रंमादिभिरनुग्टहति। 28८2

१९९

| Peewee

sig | अदृ पूव्यान्‌ परिचाययति |

ओचे | खटृङपुव्बौगपि ताम्‌ खयमेव नामाहं सम्बोधयति |

गोपी | wet अतिचिरम्‌ |

पि ष।

ओचे।

सेमं ते राघव मनु शिवं वानुदेव प्रियं ते

SAT नारायण ननु शिवानन्द कल्याणमास्े | val दे शूर न्‌ कमलानन्दकाशोश्वरो वां भद्रं ओकान्त तव कुशलं खस्ति नारायणस्य इति Frater मधराद्रंया शने- रदृ्पूब्यानपि THAT प्रभुः

ATTA किमोशताऽथवा

Fala वा प्राक्तन एष स््वैवित्‌

अद्यायं मे समजनि AUNTS: शवः परा वान्यो नीखाचलशशधरस्योत्सवा THUS UTE | तुल्यो यद्यप्य्‌ दयानन्द निख्यन्द देल यचादेतप्रकरनमसावुल्छवो प्रमादो

डति प्रत्येकमदेतादीन्‌ भगवव्नगन्नायप्रसादमाकाचमन्दनाभ्यां भूष- यित्वा stwea प्रसादाघ्रं किथित्‌ किबिरदाति।

सावं। मयेदानोमुपसन्तव्यम्‌। ATTA रसान्तरं भवितुमरति। गतप्रायमेवेतदिनदययं याजायाः सामग्रोसम- वधानाय रान्ना fama तद्‌ धुना तचेव गच्छामि SA त्वमेव तिष्ठ | रति Frege: |

गोपी | उपर्य जयति जयति मद्ाप्रभुः।

अट्माङ्ग ओीखष्णचेतन्धादेताद्भिनयः। १९७

MR) कथमाचाय्धाऽसि Ue प्रणमादेतम्‌। गोपौ | वचा कति, He | Wifes जानामि भवन्तं विशारदस्य जामातारम्‌। MA | खत एव ACMI | AT | वाणोनाथेन सद युक्तया सवेषामवस्थानं करप्- ताम्‌। गोपी | यथाऽऽन्नापयति भगवान्‌। इति Frege: ओचे। वासुदेव यद्यपि Fare मे maaan! त्वमद्य दृष्टोऽपि अतिप्राकप्रियतमोऽसि | वासु | STAAL! भगवन्‌ HTS वराको AHH तवानु्ट- @a एव चिरं तेन श्ररानुयचकालस्य जन्मतया कनी STATA मम ज्यायानेव | ओचे। शिवानन्द HAVA HATCH AA जानामि। शिवा। निमञ्नताऽनन्तमवाणवाग्त- fara मे कूलमिवासि लब्धः | त्वयाऽपि लब्धं मगवन्निदानौ- मनुत्तमं पाचमिदं दयायाः इति wat निपतति। ओचे। राघव त्वमतिप्रेमपाचमसि मे। राघ | खनु ्तरेणेव vaca प्रणिपतति | A SEL यद्यप्ययं MST दामादरानुजस्तथाऽपि मे। Kwara दामोदर fadqaa |

tex चेतन्धचण्द्रोदयस्य

दामा नाथ ममेदमतिसोभाग्धमेतत्‌। अयं समाप्यतां वाकशेषः |

MA | TIS सादरः Ve | अच तु निरक्करं |

प्रेम | तद्यमजेव waa तिष्ठतु | गोविन्द त्वयाप्या- TRS विधेयम्‌ |

Sal | यथाऽऽन्नापयति देवः | प्रविश्य सत्वरम्‌ |

TIN | खामिन्‌ यथाऽऽन्नमेव सव्य सुसम्यादितं विशेषता गदाधरस्य यमेश्वरस्य समोपे समोचोनमेव खसं सावेका- faa जातमसिि |

ओचे। Bea अयं द्वितीयो मुनीन्द्रं इव पुरीश्वरः | यः किल तव गुरोः प्रियशिष्यः | तदेनं प्रणम

अहे | तथा कराति। wa तथेव प्रणमन्ति |

MA | Waal अयमयं खद्पः। खं पमस्थासीति निर्क्तेरविक्लत एवायं मम इद यमेवायमिति जानीयाः |

ae | एवमेव | शति प्रजमति सर्व प्रबमन्ति

गापो | भगवन्नान्नाप्यताममोषां विश्रामाय -

ओचे। आचार्य्य खयमेवाच्यतां .यादोति मया कथं वक्ता व्यम्‌।

अदेताद थः | रङ़ितं बद्धा निव्कुन्ताः। `

AS | खामिन्‌ पुतोश्वर प्रणयिन्‌ Sea अर्या Ge ऽस्मि

खड खामिन्‌।

USAT -यीडङष्णचेतन्यारैताद्यभिनयः १९९

TAT सेन TRISHA पारषदेरेव पूर्यते | Geshe रजनीनायो रिक्तं एवाप्एभिविना

TST गच्छन्तु AAR जातः भवन्तमन्तरेण पुरीश्वरोप्य HARTA एव |

ओचे | एवमेव | इति निव्कुन्तः।

tog) शवटतिरपि एति हीनः सङखमयनोऽपि परमान्धः।

नीलगि रीन्दु AAT aa a AAT I

TAT | Wee अद्धा Faria गतं दिनद्यम्‌। यद्यं TAM HASTA प्रयते तन्निभालयामि | शति farex गत्वा Spey FTAA |

RAS इव वेदाः TAT नयनानि तिख इवामरसरिता धाराः पुरतो रथचयी स्फ़रति॥ पनमनपण्ये | ायाताऽदय स्थोत्सवस्य दिवसो रवस्य नीलाचला- | trend पुरो नटि व्यति निजानन्देन Te इरि | विभाग्तिंमटनावसानसमये wits जातीवभे WUT मनोरथः TIAA यास्यत्ययं ATU:

THA | अरा गजपतेमद्ाराजस्यालाप इव शूयते तद्व- धातव्यमवश्छमिद्‌म्‌। शति निरूपय स॒त्धमवायं भटाचाय्धणं सद WHATS ATT | Taf का विलम्ब जगन्नाथरथारोणस्य | सति प्ति Faas Arwenfefaetre: |

TIT | निरूप eT |

eis चैतन्यचदरोदयस्य

इद यमिव मदः समाधिभाजा- मुद यगिरोरिव शोषमुष्णरश्मिः | अयमखिलदशां रसायनओं- रथमधिरोति नोलशेलनाथः qafied | अदेतादयेरखिलसुदं मण्डलेर्मप्ड्यमाने Tae: कनिभिरपरेः MSTA | ACH RASTA EAL यिष्ठबन्धुः सिन्धुः परम्णामयमिद नरन्ति गरा BA: | नपे कलकलः | गपो | वश्वम्‌। गोडाख्येरथ कर्षिभि्जनचयैरादाय वामे करे देलोल्ञासितपोनरख्नुपरटली सद्षंणव्याजतः AMAA HATTA धावल्यमन्दं कचि

दावधावमदा स्थितः सिरतरं खेच्छावशः स्यन्दनः॥ पनमनपश्य सङ्गेन काषाषलः |

गोपौ | बालाक सक्तातुकम्‌।

प्रचलति जगन्नाये गोरोऽपसपंति VST Reale जगन्नाथे गोरः प्रसेन तत्पुरः | अतिङ्तुकिनावेवं देवो परस्रमत्सुकी

कलयत इव क्रीडां NII KAA पमनिभाव्य | Sey |

weary आओीटष्यचेवन्यसावंमोमाद्यभिनयः। २०१

स्थितवति बख्गण्डीमणडपस्मोपकष्डं भगवति STAT MAGA BAN उपवनमनुगच्छन्‌ Nee: प्रेमवह्ि सद्जयति नितान्तश्रान्तितो विश्रमाय

ASTM नरपतिनाऽपि गृढवेषेण तचाभिसन्तव्यमिति WET चाय्येस्ेङ्गितिन Wea तद चमपि सत्वरमुपसपामि।.रुष सपति। .

ततः प्रविषतिषटलागन्दानुभवनिस्यन्दो निमीलितनयभेा गयनाभि- साम उपवनमद्डपमध्याख परसाग्यमाबजेल्रयकमकनारदखयुगक्ता Teer: साक्तादिव परमानन्दः मष्यकैवन्धः प्रति- तगमुलमेकेकमुपविद्ाल््णोकाः widens | भगवान्‌। च्रथात आनन्द दुं पद्‌म्बुलं

SM: अयेरन्नरविन्दलोचन |

ति क्षोकाञ्ंमेव war शवः प्रमोकितनयन खव पठति

HA | weer अद प्रमानन्दाखादमदिमा देवस्य! AGIA नुत्यकालीनभगवत्‌कृष्णसाक्षात्कारानन्दस्य ब्र- MAA चमत्कारकारणत्वं चर््वणयाखादयति। अये- ति उच्चावचशास्लसक्रलप्रतिपाद्यावनोधपरिसमापरी अत इति TOUTS चमत्कारकारकत्वा्‌। साः सारासारविषि- चकचतुराः पादम्बुजं AIT! कुतः भ्रानन्ददुघमिति खा- नुभ्तानन्दमााग्यङ्चनमिदम्‌। VERSA अक्षि इतं समने परमममवताः तथा चि 1

Row चेतन्धचश्ादयस्य

निःछन्दमुज्वलस्चः BUS सुपरण- सेशासमः्यक्लतः प्रतिश्ाखिमूलम्‌ | SIU शामनदशास्त इमे मान्ता ` निबातमङ्गलमशेोत्सवदोपकल्पाः भवतु अनैव क्कापि निर्टतमुपविण्य Tie: प्रवेशं प्रतिपाल- यामि | डति तथा करोति | | ततःप्रयिश्रति ्क्षराजवेशष्ः परिद्डितधेतवसमयुगला राजा | राजा | सोतय्छम्‌। उत्कण्डा भयतकयोबलवलाराच्छादनं FAA AHSCT TAA चरणा दाधिक कथं GA | SA टेवपरो्तयाद्य भवतः प्रायः परोक्ता मम प्राणानामपि भाविनो नदि मम प्राणेषु काऽपि यदः इति wa: wa: परिक्रामति। गोपौ | राजानं नि्॑ण। sper चिचम्‌। RUA AHS AST धोरो रसः GI वायमग्र श्ानन्दशङ्धाभयतकंमिश्रः aru विन्यस्यति पादपद्मम्‌ परितः स्वै आत्मगतम्‌ अद्धा मङ्गलद्धचमुद्रितकरोऽयं राजा प्रतापरुद्रः कथमयं गर रीततपसखिविप्रवेषाऽकस्मादृप- सर्पति खामिनामुदरेगो AA) तदवलोकयाम किमयं क- रोति इति।

a

SVMF जीरव्यचेतन्यसाव॑मोमाद्भिगयः। ९०३

` राज्ञा शनेरि तसतताऽवलेकयन्‌ सहसैव परत्य दोालायमानं भगवश्चरशकमलयुगं परिघदीधोभ्यां Frat टत्वरमालिङ्ति। सर्ववं लाक अदा मद्ानयमनर्थः। निमोलन्नयनकम- लेन खानन्दवेशविवगेन भगवताऽयमलक्तिति णव AEA TSCA दधार तदस्य विद्मः किं भावि | भगवान्‌ | खानन्दख्य ण्व निमीलिताच्च वानिभाशनेनेव we ufcaeq | को नु राजन्निद्धियवान्‌ मुकुन्द चरणाम्बुजम्‌ | भजेत्सव्वताग्टल्युरपास्यममरोत्तमेः॥ इति पुनः पुनः पठति। गोपी | अदा कातुकम्‌। # सासं गुणाय कल्पते कापि दूषणतया सिष्यति। सादसेम यद कारि भुजा तत्तपोभिरखिलेच माऽऽप्यते It यमनिभाल्य। ACARI प्रकरसुजवक्ष.खलतरौ- ` विनिष्येषेद्धग्रासिभिरिव fay विकलता सु एवायं माद्यत्करिवरकराक्रान्तकदलीो- तर्स्तम्भाकारो भवति भगवद्रादलितः - ` Aqwy कलकलः |

2c2

Roe चेतन्धचश्रोदवस्य भगवान्‌ | सानां पटिबज्व ततकलकलाककितरचप्रखयागसतवरः qaiamufceaa तथाविधसागन्द्खय रव निष्कौामति। | सुं | यथायथं तमनु निन्कामन्ति। गोपो उपक महाराज जगन्नाथद्‌ शनार्थे गतो देवः सम्मति भवन्तोऽपि वलित्मष्देम्ति। श्ागन्दतच्जितं रानान-

नादाय निष्कान्तः इति निव्वान्ताः सर्ब |

प्रतापदजानयहा AATTATSE:

नवमा |

aa: प्रविद्ति कित्ररमिचुनम्‌।

परुषः | प्रिये गतागतेभ्याऽपि WAVY खल जगन्ना- थस्य गु्डि चोत्सवः परमरमणये दृष्टः |

स्तौ | कथम्निञ् (९)

पुर्‌ Maree तु मूर्तिमतानन्देनेव कनकगिरिगारेण यनीनद्रवेषधारिण्णा भक्तावतारेणए शओरोछष्णचेतन्येन मदेत्सवो ऽयं सुरसत्वेन परमरमणोयो विदितः

Mi इदो दरो अदं कधं सङ्गे पीदा मणएद्इण धारिद्‌ (२)

पर्‌ प्रिये अआगामिन्यन्डे द्‌ शनोये भवल्या

कथ्यमिव। 2 दाधिक हा धिक्‌ ae कथं सङ्केन नीता। मया KS प्राप्तम्‌।

wag किद्ररमिथमस्याभिनयः। Roe

Ql) arenfafy we sx wel दाह (2) | WG) इतः rafal तेनाचैव खातव्यम्‌ |

स्ती। णय का णिश्मोा (२) |

पर्‌ | जानामि तत्वम्‌ सती | कधं STMT (8)

पुरू परसरं कथयतां तव्ननानां तब्ननानाञ्चितचरिच- fact कथयेव |

SA | RTA सा कडा (2) |

Ge प्रिये शूयताम्‌। अरस्य चिविध एव लाकानुदप्रकारः।

A | BTS तिषविद्दा (५) |

UR | एकः सा्तात्कारी | (Sty परडदयप्रवेशलक्णः। ठतीयश्िन्तनमाचा्विभावष्पः। |

सती विवेद श्च केहि (९)

Tal ये खलु पुरुषोत्तमक्तेचाममनसमथासेषां साकात्का- री तथा हि प्रतिस॒म्बत्छरं सरसा नानादेशतः सव्वं जग- PACMAG ACMA ACCT श्रशरुतपुव्वाः परसदखाः प्राणिन उपिष्ठन्ति।

गामिनि खब्दे यदि रवं भवति। ` २? चका निवमः। | कथं Waa | 8 कीटशो सा AUT | aicutefes: | faze कथय,

= o> * ,

Rog | चेतन्धचन्तरोदयस्स

समी | तदो तदे (2) | पुर। तत्तेषु गोडोयाः प्रिया गोडेयानां मध्ये येऽतिप्रिया MAN द्टवन्तस्तेऽप्यद्टवत्तोऽपि प्रभाद्वन्ता यथा श्रमी | नररिरघुनन्दनप्रधानाः कति खण्डभुवाऽप्यखण्ड- भाग्याः। प्रथममिममदृ्टवन्त एते vance परषोन्तमं RT | a कुलीनय्ामोणा अपि गुणराजान्वयसवो जना रामानन्द प्रतय दमे SATET | AMMA MATA उपचतप्रमसरसा मदाविदं सोऽ प्रतिशरद्माचोपगमिनः _ भगवन्नाम न्यायाचाय्यस्तु पुरुषात्षम एव भगवच्वेतन्य- MATH यावल्नीवं खितः। एवमेषां साक्तादनुय दः आगमनासम्थानान्तु TAMALES क्रियते इद यारोचयोग्यासतु अदरेतनङुलब्रह्मचाय्थाद यः। समी किञ्चि कधेहि (२) | पुर | अदरेतारादवान्ता तुः प्रथीयसी तत्क नं Twas साध्यम्‌ | नकलब्रह्मचारिइद यारादः ATA | ` स्तो HAPS ्रवद्धिदम्हि (९) रू | असि कथित्‌ WTA परमवेष्णएव AST ततस्ततः

a fates | कथय wate at fa |

नवमाङ्क स्नीकित्रर्योरभिनयः। २०७.

चारौ नकुला नाम। तस्ये कस्िन्‌ दिवसे यदयसस्येव कस्या- मपि द्शणयामुत्यन्नायां ्ानन्दाश्रपुलकनिभरस्य दशनमा- चेणेव सर्वषां दयकुदरे ओोचेलन्यावेशाऽयमस्य जात इति प्रह्ययमुत्याद यत एव कतिचिद दाराचा गताः | . A तदा तदो (९)। qa | तदन्‌। गारत्िषा कपिशयन्‌ HI: समन्ता- द्‌ानन्दभागपरिलापितवाद्यवत्निः। अवालबदतरूणेरथलक्सङ्खये- STATI प्रणयिभिः परिपूज्यमानः स्तौ तदा तदा (र) | पुर्‌ | ततो SAHA काले तचागतेन भगवचेलन्यपा- घंदेन शिवानन्देन तमुद्‌न्तमल्यन्तसन्दि द्यमानतयाऽऽत्य दि- क्षणा मनसि छतं Ber किमेतस्य दशनेन Breed मया दृष्टोऽसि भगवान्‌। तद्‌ा लाकसुखसदशं किमस्य दशनेन भविष्यति सुखं नेवेति निवर्तमानेन पुनर्मनसि छतम्‌ अदा यद्ययं सव्वलाकवदिवत्तमाने मां खयमेवाह्य खसमोपं मीत्वा मामकमिष्टमन्तं प्रख्यापयति तदा सत्यमेवाच तस्या- वेश जात इति चिन्तयित्वा प्रसारिणा जनसमुदस्य वदि खितवति शिवानन्द यावदावेशं aul सिताऽप्यसे कः का-

TAMA | R AIA |

Roc चेतग्बचन्दरोदयस्य |

ऽज भो दूर THe: शिवानन्द TRINA निदेशमाचेण धाबद्धिरेव कतिभिरितस्तना amare विचिन्बद्धिरतिदूरे सितं तमादाय तन्निकटमाययेो | श्ननम्तरश्च मेन शिवानन्द भवता मनसि विन्रारितं यत्‌ actual भवदोय इ्टमन्त- चतुरश्रो ओोरगेपालदेवताकः | इत्याकलय्य तेन निर्यं सत्यैवेयं प्रयेति

A | अश्नक्न WH करिसा (९),

Ce) ठमीयस्तु चिकनमाजाविभावेा यः सोऽपि श्रूयताम्‌ | एकदा waa शिवानन्दस् भागिनेयः ओकान्त एकक रव प्रथमं MURATA WATT ददश अ- सन्नेव समये कात्कवशात्‌ पुरोश्वरखद्पादि समलं भगवता किच्छिष्नगदे। अगटेकबन्धुना ओकान्त श्रसिन्नन्दे अदेता- दओ CATT वक्तव्यास्ते TN नायान्ति मयैव तच गन्त- व्यमिति श्रपि शिवानन्दाऽपि. भगवन्मातुला. amar पोषे माधि तजोपसननेन मया भवितव्यम्‌। तच जगदानन्दो- ऽस्ति जेब Arn कजन्धेति Fada ओकान्तेन भगकवतसन्देशे कथिते सति सर््वैडेताद यश्चलनेद्यमाच्छिथिलोबभवः | गि- वानन्दस्तु भगवदागमनमभिनिलपिघुभगवद्धिक्तायामिंद्‌ ल- गिष्यतोति कृत्वा भगवत्परियत्वेन वास्तुकवास्तकदलोगन्भी- त्याकनिशादि सामग्मोसमवधानाय स्थितवान्‌।

GIT Sata: कीदशः |

नवमाङ्क स्मीकित्नस्यारमिनयः| Rod

- स्तो तदो तदो (A) | ` पुरु। ततो देवाद्‌ गादावरीतः समायानेन रामानन्द रायेणापबेोधितो भगवान्‌ गन्तुम |

SA | तदो तदो (र) |

पुर ततोऽसौ शिवानन्दः ओओनुसिंडानन्द ब्रह्मचारीति प्रथितं परमयोगीन्रं साक्तान्नसिंदमिव प्रदयुखनत्रह्मचारित्वेन पुव्वख्यातावपि भगवनव नुसिंदापासनासिद्वत्वेन नुसिंदानन्द इति कारितसश्नं समये समुवाच खामिन्‌ आआयास्यामोति क्त्वा भगवान्नायातः। वासतृकशकमक्लाक्य मनोदुःखमेव जायते |

स्तो | AST तदा (ई),

पुर्‌ ततस्तेनाक्तम्‌। मयवानेतव्यो दिनद्वयमपेक्ततामिति तत्मभावन्नाऽसा तथेव Bed! स॒ नुसिदानन्दा नसि नन्दोाऽपि तं समयमारभ्य समाधिख्धो दिनदयान्तरे शिवान- ART श्रये भगवच्वेतन्य राघवालये समानोतोाऽस्ति। प्रातरचागमिष्यति मयेव THe मिक्ता दातव्येति श्रुत्वा तस्मिन्नपि aga सति खयमुषसि aera: भ्एचितरोा श्रत्वा पाक प्रवृत्तः Se यथेषटमेव पेचिवान्‌ | अनन्तरं तस्मिन्नेव समयं Dear जगन्नाथस्य नुसिंदस्य पथक्‌ चयो भोगा विभज्य निष्पादिताः। अनन्तरं TAA सम्य

--- ९. TAWA: | Q TAA: |

4 ततस्ततः | 2D

४१० VATA

afinda निमोलितचक्षुरान्तरेण aT पश्यति चीनेव भागा- नेक एव भगवान्‌ BH | अनन्तरं सच्ानमदानन्दा ATS धारः ALAS प्रणयामर्षहताक्ेपमिव भद्रं भे भद्रं जग- न्नायेन VE तवैक्वमते जगन्नाथस्य भागो भज्यतां नाम मम afew भागः कथं भुज्यते नृसिंहः मयाऽयमुपाषित इत्यु शरा कन्दज्‌ शिवानन्देनोक्तं खामिन्‌ कथमाजरु्यते दति

समी | तदा तदा (९)।

पर | ततसतनोक्तम्‌। तब गेखामिना चैतन्येन भागचय- मेव भुक्तं नृसिंदस्यापवासे जात इति।

A | तदो तदो (8) |

Te | तलः शिवानन्देनाक्तम्‌। खामिन्‌ नृसिंहार्थमन्या भोग- सामगो कर्तव्येति | तथाक्कते खस्था ब्ववेति स्थिते शिवान- न्दस्य संशयो जातः | किमनेनावेशवशादेवोक्तमथवा सत्य- मेवेति मनसि Hel Gace Gage पुरूषात्तममासाद्य भगवश्ैन्यसबिभे गतः। प्रसङ्गतो नसिंदानन्दस्य तखदिमिकथ- karat पाकक्रिया तस्यातिसमोचोनेत्यपि बदति भग- वनि सर्वषु सन्दिानेषु मया गते TET पोषे मासि तख भिक्षा छता | तच A पाककोशलं ज्ञातमिलयुक्तं पुनः सर्वे सन्दिग्धा एव feat | शिवानन्दस्तु freee बभ्यवेति व्याख्यातस्ते चिविधोऽनुयदप्रकारः।

TAWA | 2 ततस्ततः |

Tay स्नोकिद्नरयारभिनयः। RL

A | Was safes | ला एदपि Rafe रामाण- न्देण कं सन्य गन्द्‌ पिसे्ाकिदोा (९)। ` पुर्‌ प्रिये स॒ ताब्गबतोऽनिप्रणयो aes we | तेन तदुपरोधान्भथुरां जिगमिषुरपि वरषदरम्रमब्यश् दमि क्षता विलम्बिता भगवान्‌। | स्लो अद्‌ वरं Tessa aeale wea asc गमिः fe ()। पुर | प्रिये धुना लु विपमनुभोय aaa रामामन्दं तेना- नृमतं गोडवत्मन्येव गन्तुमुद्यताऽसि। ` स्लो | WASH पणा एत्य WAGs (द) Ge | अथ किम्‌ A | एत्य WS VTA | जदो AST क्व रदस्य पि- अटाण (2) | पुरु! यद्यप्येवं तथापि ara प्राणिन seater नीलाचलेन्दोरतिभारमेनम्‌। खधुकरिव्यन्‌ पुरुषा्मस्यो aA भावो पुरुषाक्तमेऽयम्‌

खख्यमाख्यंम्‌। तदिदमपि कथय। रामानन्देन कथं तच गंत निषेधः कतः |

तः waa स्थास्यति अथवा मथुरां गमिष्यति

g Wars पनरचागमिष्यति।

8 अच अलि सन्देहः | यता aver खल चस्य पिवसथानम्‌ | ` 29०2

RL चेतन्यचग्त्रोद यस्य `

समी शां Ue एवं चाद (९)।

नेपथ्ये | भद्राचाग्यं wa रामानन्देनाक्िम्‌ कम्मखि छताऽनमतिः।

ga! प्रिये श्रुतमिदं यदभिहितं मया तदेवाधुना तदिच्छ- देविधरो गजपतिरपि सान्वभामेन सद ARATE | त- द्‌ावामपि भगवन्तं नीलाचलचन्द्रं गानेनापस्धातुं गच्छाव | इति निन्कान्ता।

प्रवेशकः | ततः प्रविशत्यासनस्यो राजा ATTA

राजा | AEA रामानन्दस्याग दपाशयमन्धिशेथिल्येनेव भगवान्‌ Ale: |

ara | ata ae किमधिकेा टः. कत्तं शक्यते | तथापि वषद्यमेव fale: |

TIM | भडाचाय्यं रामानन्देन मे मदानेवापकारः छतः | तथा fe |

AAA राजधान्याः पथि पुरूकरुणः कारितं चक्षणं मे

स्पशः पादास्नजस्य व्यधित मम दुरापाऽपि सम्यक्‌ सुखापः।

वाक्पीयुषश्च सानु्यदमतिसधुर पायितं AAI

यन्नाभ्ूरियननखदजनि सदसा एन्यमन्तस्तथाऽपि

सान्न | महाराज रामानन्द हि भागूवतात्तम एव तथा हि। प्रणयरसनया धुताङ्घ्निपद्मः |

स॒ भवति भागवतप्रधान SA |

श्चांभवति र्वं भवति।

HAMS ाजासान्व॑भोमयोारभिनयः। २९३

तेनास्य भगवान्‌ वश एव अतस्तद्परोधेन भगवता त्वये तादशाऽनु्दः छतः |

राजा रामानन्देन कियहूरमनुबजितव्यम्‌ |

VEL! भद्रकपय्यन्तमिति BAA |

राजा। खामिनः सङ्गे कियन्त्चलिताः।

साव्व पुरीश्वर-दामेादर-जगदानन्द-गापीनाथ-गावि- न्दाद्याः पञ्चषा एव |

राजा। SAY

यदपि जगदधोगो NANT नाथः प्रकटपरमतेजा भाति सिंदासनखः तदपि भगवच्छीछृष्णचैतन्देवे ` चलति पुनर्दोचों दन्त एनया चिलाकी

साव्वं | राजन्‌ निरूपधिप्रेम्णा दोटशः प्रकाशः |

TIS | WALT काऽपि गतः प्रभारनुपदम्‌।

Ua | राजन्‌ परम्ेवेद मुष्यते क्र तस्य त्वटीयजनापे्ता। तथापि तवाधिकारं यावत्‌ तव ेखमादाय पूव्वेमेव कशचिद्गता- ऽसि करिष्यति स॒ एव सव्वसमाधानम्‌ | |

प्रतिवसति नवोना वासमय विधाय प्रतिरदमुपचारेर्भरिभि पूरयित्वा | HAMA SGA तचामियुक्तं पद्‌विद्रणखेद्‌ं धुन्वते ते विशन्तः

भगवांस्तु रामानन्दस्य छृतिरियमिल्ये जानाति। Hf

RE TTT CTT

दोषारिकः। देव रामामन्दरायो हारमधितिष्ठि। राजा | त्वरितमानोयताम्‌ | दोवा | यथाश्नापयति | इति free तमादाय धविश्रति। राज्ञा | Trea प्रमति | मारा। सादसरमुपेष्। कथय fat भवाननुगला- देवम्‌। रामा। इत दतो निवर््तखेति प्रतिपद मुक्तोऽपि भद्रकपय्ये न्तमनुगतवानस्ि | ACCS SIA हि व्यवद्दारमागः। यतः तमपि परमदीनेद्वारिकाङ्प्यसिन्धुं शिव शिव परिदाय त्वह्वियेवागतेऽदम्‌। कथम जातस्तच मे ZENA: दुलिशकडिनमूत्तेदा यतेऽदं निवृत्तः इत्यु जि qefa | साव्वै। रामानन्द त्वमतिधोराऽसि कथमेवमुन्ताम्यसि ईश्वरो fe तथाविधंसील एव | Asse विषाय मथुरां गतः युनस्ततेऽपि दारव्यां पुनश्तोऽपि कचित्‌ कचित्‌ तचा; कथं Gere तद्विरदम्‌। द्यपि दःस एव भगवदिरद- ASG `एव तं सादते तद्‌ लमनृशचनेन | राजानमधुना सान्लयितुम्दसि पुनः खखेद प्रकषटनेन खेदयितुम्‌ | राजा | कथय। रामा | भवद्धिकारं यावद्गवदोया एव गक्छन्ति तदू इं मदोयाः पयि OM एव Ties याबद्यास्यन्ति केचिनलेषां

AIF राजासार्वभोमपुखवादयभिमयः। २१५४

कियद्रत रत एवागमिष्यन्ति केचित्‌ दूरतरं याख्धन्ति।

पवि STR | देव मदाप्रभुमनुब्रजन्तो ये रायस मनुजाश्वरिताः सन्ति तेषां कियन्तः समायानाः।

राजा प्रवेश्यम्तामविचारोणेव |

दवा | तथाकरोति | प्रविष्य ।.

परुषाः | जयति देवः रामा। कथयत रे कियदूरं भगवम्ता गताः |

पर्‌ | कुलियाग्रामं यावत्‌ |

TTS | सान्वैभममुखं निरीच्वते।

साव्वं। दव नवदोपपार पारे गङ्ग कश्चन तन्नामा ग्रा मोाऽस्ति।

राजा | आमूलं कथय |

पुर्‌ | द्व इता दवाधिकारं यावन्तावन्तव प्रभावेनेव नि- व्वादितवत्ममसोकय्या अचङ्कमणेनैव सर्व्व गतवन्तः | ATE सोन्नि TAS चयः पन्धानः। दयं रुद्रं एकस्तु HIST: तमे- वोदिश्य चलिते सति तद्मीमाधिकारो तुरुष्कोऽरुष्कोष- कार इव स्वेषां ममा मदामद्यपो दुञ्त्तचक्रचूडामणिः | इता द्‌शाद्‌ ये गच्छन्ति तेषां दुगतिः क्रियते दति शरुत्वा सर्वव षामेव भयमुत्यन्नं AHS काऽपि aaa | असरत्पीमा- भिकारिणिक्तम्‌। अज कियान्‌ विलम्बः कियतां यावन्मयाऽनेन सन्धिः सन्धीयते इत्येतावत्‌ कथनसमकालमेव तस्यैव कित्‌ अस्म्योमाभिकारिणः समोपमागतः | ` राजा ततस्ततः |

२१९ VaR CTA

पुङ। श्रागल्य कथितम्‌। यदि त्वमनुमन्यसे तदा भवद- शादागच्छन्तं ओओढष्चेतन्यद्‌ वम विलाकये | राजा ततस्ततः।

पुर। APIA AA! जिचतुरेषेदाया तदायातु नामेति श्रुत्वा तथेवागता भगवत्पाद समोपभचमा निपतितश्चिरं प्रण STA | AA: TARA | भगवन्नस्य सादाय्येनेव सुखेन गन्तु saa | एनं प्रति छपावलाकः क्रियतामिति तदनुराधन प्रति छृतदकपाते भगवति थवनः पुलकाश्ुगङ्गदखरा भवन्‌ arene इव जातः AAT गोधोनाथाचा््धेणोाक्तम्‌ | अयं मदाप्रभुरयं सुखेन कथं चलति |

राजा | ततस्ततः |

Ge | ततसतेनोक्तं कियदहरं भवङ्गिगेन्तव्यम्‌। तदनु गोधो नायेनेक्तम्‌। गन्तव्यं तावत्‌ पाणीयददारोपय्यन्तमिदानौम्‌

. राजा ततस्ततः . पुरू ततः। प्रफच्नरामा गलदशरुधारः सगद्गद ASST जगाद | अदा Aa मदेव भाग्यं देवस्य सादाय्यविधे भवेयमिति सकलसव्नननाविमैवीद्यमाना ANA ACA ATE

लिमो पनः प्रक्षालिता कषणेनाधिनदि समानायिता | अनन्तर SRI खयमप्यार्द्य भगवन्त एनामधिरादन्तिति निग

नवमाङ्क राजपुरषाद्यभिनयः। RLS

दिते देवेन सद सवयं तामाररद्धः। अथ एव जलचर- दस्युभयनिवारणणय STATA रत्वा HAI पिच्छनद्‌ाय्ामपय्यन्तमागतवान्‌। मिवत्तिसमये भगवता जग- क्नाथ-प्रसाद-मनादराख्यमोदकाः VATS aa: तानवाप्य दरि वदेत्याविष्टो भूत्वा मद्ाभागवतद्‌शमापन्नः। राजा विस्मयं नाटयति, Va | एवमेषेश्वरस्य लोला | तथा डि अस्थानेऽपि प्रथयति कछपामोश्वराऽसो खलतन्त्र स्थानेःऽप्पु्धेजनयतितरां नूनमादास्यमेव | रामा देवः स॒ गुदमकरोादत्मनीनं सखायं क्ष्णः Cita: प्रणमति विधो दन्त मेनो VT ततः। पुर्‌ ACTA भगवत्कीत्तनं कव्वन्तस्ते नाविका- स्तथा तरणिमवादयन्त WTS TUT समु- MA सः राजा | तच को THA | साव्व। राघवपपिडितः। Ge | तते यदमभत्तदाखय्यम्‌। राजा | कथमिव | पुर देव। . Maa सुरसरितस्तीरसोमानमाप्त- स्तावत्‌ Vat जनमयमथद्वन्त किं तद्‌ HAA | किं TATA AS धरणोधृलये लाकद्पाः

२१८ चेतन्धचश्ोदयस्य

किं तारा वा मनुजवपुषः पेतुरुव्यां नभस्त: एवं NASA BHAT तद्वारोमभ्यायये SA | राजा | ततस्ततः | ge) ततस्तां Coit तजैव गमयित्वा परेद्यवि aaa चलितवान्‌ | TAT अविद्छिन्नप्णभप्रवादा निरन्तराया चपलाग्धरंदस्ता | निरन्तरं विष्णुपदावतारा गङ्गेव SVS जनपङ्किरारीत्‌॥ ततः कुमार शरोवासपण्डितवाटोमभ्यायये | तच गङ्गातोरादयारोपर्य्यन्तगमने यच यच पदमपंयतीशसतच पा- दरजसां TEMA प्राणि-पाणिपतनेन पन्धा इन्त गत्तमय एव बभव | AATMG एव भगवति जगद्‌ानन्दः शिवानन्दा- लये भगवद्‌ गोचर एव गतवान्‌। तच तेन चिरमेव खित- मिति AIIM भगवानचानेतव्य इति रचनावेशिश्मपि क्तवान्‌ | अथ पराचीरस्योपरि विटपिनां सर्वशाखासु walt रथ्यां रथ्यामनु पथि पथि प्राणिषु प्राप्तवत्सु | उच्चेर्चरवद दरिमिति MSG देषो राचीशेषे तरिमंधि शिवानन्दनोतः प्रतस्थे तते जगदानन्देनेभयेोः TIAL: HATTA HT

मवमाङ्गे राजपुरषयारभिनयः। २१९

कुलदौपावलिभिः सुरचनाविशेषेण शिवानन्दवारीपय्येन्तम- भिमण्डितं aaires: सितसमधुरवदने जगदानन्द क्तमिति मन्यमानो वामे वास॒देववारौपथमपि तथाविधमालाक्य कि fast गन्तव्यं किमिति इति सन्दि दाना वासुदेवेनोचे। भगवन्नथतः शिवानन्दवारीमेवालद्धव्िति तथा FATE गद्‌ानन्देन धारितचरणाग्ब॒जसदोयभगवद्ग इं प्रवि्टः। अन- न्तरं तच्चरणादकं गदपटलोापरि किंञ्छिदिकीय्ये कियद न्तः- पुरे परिजनेभ्या जगदानन्देनेव दत्तम्‌। अनन्तरं AT यित्वा वासुदेववारीमागत्य कणमवस्छाय पुनस्तरणिमार्द्य चलितवति भगवति चरणजलग्र दणाथमाकष्डमय्रानां जनानां यद्रेयय्यं जातं तदवलाक्य भगवतसतथा करूणा जाता यथा MATA BUTS WTA | ततस्तरवर्तमनेव WAST वलिता केऽपि निववृतिरे। राजा | ततस्ततः | पुर्‌ | ततोऽदधेनवाटोमभ्येल्य दरिदासेनाभिवन्दितसथेब

तरणिवरत्मना नवदोपस्य पारे कुलियानामय्यामे माधवदास- TAU MUA | नवदीपलाकानु्ददेतोः सप्तदिनानि स्थितवान्‌। तच नवददौपात्‌ पारगमने। `

आतरः काकिंणिकेकमाच

आसीत्‌ प्रतिव्यक्ति सतु करमेण)

वंदोयसीष्वप्यथ AG VATA

काषापणानामधिकाधिकोाऽपि.॥ .

E 2

RRe WAAR ICTS

अपि च। ai बघ्नाति वंे्टतरविपुलेमाधवे यन्निशायां नत्मातश्चणभावं ब्रजति AMSA SAA क्रमण | Buea व्यजनि जनिमतां दर्शनेोत्काण्यभाजां VES यच देवः खयममरधुनों ल्लातुमोशाऽपि नेशः॥ एवं सृप्रदिनानि तच स्थित्वा पुनस्त वत्प्मनेव चलितवान्‌ स॒ यच यचोपससार Sat SMT: प्राक्‌ तत एव लाकाः। AAA श्वरपि way विशिष्य विस्मापयते फणीन्द्रम्‌॥ श्रुतश्च गोडश्वरस्य राजधान्याः पारे गङ्ग चलता भगवतः CMG THAT शलन्तो लोकघरामालेक्य ASAT गङ्गातरघरमानेपकारिकामाश्ढा विस्मितः किमिदमिति यद्‌ VAT तदा कंशववसुनान्ना तद माल्येन कथितम्‌ | CAT MAUI नाम काऽपि मदापरुषः पर्षोत्त- मान्भथुरां प्रयाति तदद्या भ्रमौ लाका: सच्चरन्ति दति। नतस्तेनाप्युक्तम्‌। AAA भवति यस्येवंविधं लाकाकषण- fafa) अतः परश्च श्रुतम्‌। ततः fared गत्वा पुनः प्रत्या aml तेन पथा मथुरां गमिष्यति अपि तु पर्षोत्तममागल्य वनपथेनवेनि जानीमः सत्यमसत्यम्बति | मेप | सत्यं भोः सत्यम्‌। QAI सहसा स.रकका

NSN fi ° नीलणेलतिलकं विलाक्छ च|

aay राजकाशौोमिश्रा्भिनयः। २२१

लाकसङ्कलभिया वनाध्वना नितः मथरां जगाम च।

राजा। स्षिकयम्‌। काशोमिश्रस्य खर इव श्रुयते ACTH यताम्‌। _

प्रविश्य सत्वरम्‌

ATMA | देव अयमयमनाहत एवागतः

राजा | कथय किं तत्वमिदम्‌।

काशौ | सत्यमेव लाकमिया ततोऽपि निव्रत्तः। तताऽपि कनाप्यर्विद्त एव चलितवान्‌ | |

राजा | साव्वभाम BHA समः पन्थाः विच्छेद दुःखस्य तुल्यफलत्वात्‌। एकाकिनसस्य निव्वादः कथं भवत्‌ |

ATM भिक्तायाग्याः कियन्तो विप्राः प्रेषिताः aia) भग- वता तु तन्नन्नायते |

राजा। साधु मिश्र साध किंमण्युक्ता गतम्‌।

काशे | अ्रागतप्रायाऽदमिति।

राजा | तत्किं दिनं भविष्यति |

भदडाचाय्थैः जङगजोविनः कियन्त गच्छन्त यथा भग- वतो arent प्रापयन्ति

साव्वे | उचितमेवेतत्‌।

राजा | काशोमिश्रमद्ापाचं चन्दनेश्वरं AeA समा-

दिश यथवं करानि |

VRE चैतन्यचनद्धादयस्य

काशे | देव परोरमदापाचं निवेद्य मयेव तथाकारित- मस्ति कमिचिदागतप्राया एव |

प्रविश्य

दवारिकः। देव MTA ATCO दारि वत्तन्ते।

राजा प्रवेश्यन्ताम्‌।

Sra | तथा करोति

प्रविश्य

वान्नादारिणः | जयति जयनि देवः राजा कथयत किं जानो | SPATS | सव्वमेव जानोमः। पर्यावृत्त मधुपुरते CSIC TAA: TS TS तरणितनयाकूलतः HAA: | गत्वा वद्धं नगिरिवरं कानने कानने भान्ा aren दिनकनिपयं वत्मनोशे व्यलोकि राजा | अरे ब॒न्दावने किं किं छतं भगवता तन्नानासि | वात्तादा। अथ किम्‌। aS समागतानां केषाच्िह्वाग्य- भाजां मुखतः श्रुतम्‌ | राजा | कथ्यताम्‌ वात्तदा | आविभावादवधि स॒ निजानन्द इन्देककन्दो Ure: प्रथयतितरां तदिकार प्रकारान्‌ | वृन्दारण्यापगमसमये दन्त ते ते तरङ्गा द्धं प्रापुयदुपरि वचश्ित्तयोना निवेशः

नवमाङ्के राजवान्ताशारिणऽभिनयः।

तथा fel क्रचन यजुनावनान्तलच्ही-

मवकलयत्नन्‌रक्तिमुक्तकष्डम्‌ | विलपति परिरभ्य anwar: प्रतिलतिकं प्रतिशाखि साऽखिलेशरः

अपि च। नेचिकीनिचयवोकषणमेाद्‌ा-

SU खवलितवान्‌ गलद खः | स्यन्दमानसुरसिन्धूरिवासौ- RAAT इव मेरूतरान्तः

राजा | ततः। ~ वात्तादा ततस्तैः कथितम्‌।

अपि च।

मदम॒दितमयुरकण्टकान्त- aaa कुतश्चिद्प्यकस्मात्‌ | wah ZA वेपते विरोति

द्रवति विषीदति इन्त मूच्छतोशः कापि वल्छकलमुच्चलपुच्छ धावमानमनुवोच्छय वनान्तः, कण्टकावलिनि वत्मनि सद्यो वोक्ताङ्गमभितः BINT

राजा | ततः! वान्ताद्ा |

कुच्सोमनि कदाऽपि यदव्छा- मृच्छया निपतितस्य धरण्याम्‌ |

RRR

RRS

REG |

रपि 4 |

चेतम्यचन्डादयस्य

शालिनि हरिणामुखफणा नापिवन्ति शक्ना नयनाः पतयालरसावुपल्यकाया-

मपि गोवदहनभ्रधरश्य SF | अनुरागसुधाग्धिमध्यममग्ना

नदि भग्राऽपि बदिव्यैथां विवेद्‌ ATA TANT

wala विभावनुरक्तिमुक्तकण्डम्‌ | qualita लताश्च शा खन दविजग्डगराजिरभाजि मूच्छयव It विलपति करुणस्वरेण देवे जलधरभोरगभोरनिखनेऽपि | चिरमनृविलपन्ति वाख्यकण्डाः क्रचन लास्यमपास्य NAAT

एवमल्यनुरागवेकल्यादीश्वरत्वनव धाय्यमाणद AAT साकयद्गिः पुण्यवद्भिलभद्रभडाचाग्धादिमिरद्ा अनथाऽय- मापतित इति चिन्तयद्धिबेलादिव बन्दावनान्निष्कासिता भग वानिति चिरकालावस्थितिस्तच तस्येति | ततञ्च यः प्रागेव प्रियगुणगणेगाढबद्धाऽपि मुक्ता गेदाध्यासाद्रस इव परा मूत्त एवाप्यमूक्तः प्रमालापेदटतरपरिष्वङ्गरङ्ः प्रयागे तं Sed सममनुपम नानुजयाद दवः

MATS राजसव्वमेमाचभिनयः। `

राजा। सात्व॑भोम WSR कथमसे खल्प- मेव कालं AAAS | साव्वे | जगन्नाथेन तदिरदमसखदमानेन VATS इव | अपि च। fired दयितखश्पे . WAST सदजाभिद्पे | निजानुदपे प्रभुरोक्पे ततान SY खविलास्पे राजा | ततस्ततः | वान्तादा। ततख वाराणस्याम्‌ न्द्रशखर इति प्रथितस्य AGT भवने AIA: | प्राक्तनैः GRATE प्रत्यपद्यत AST AA राजा | ततस्ततः | SATE | तदानीन्त्‌। तमेत्य पश्येयनुरागपू् विश्वेश्वरो विश्वमिव sare | कुलाऽन्यथा तावति LA तुल्यक्रियः VASAT बभूव It आपि च। ब्रह्मचारि णदिभित्तवनस्था याज्ञिका त्रतपराख TANT: | मरे कतिपयैयतिमुख्ये-

arg वेतन्धच््रोदयस्य `

रेव तजन गतं A AEE II राजा | साव्वभाम किमिति तथाविधानामपि तादश मा हरम्‌ | QA | महाराज AHA जये। भवति तावदेव भग- मी मल्छरलता किचिदपि asia | राजा | ततस्ततः | वान्नाा | ततश्च | गाडन्रस्य सभाविभ्रषणमणिसत्यक्वा wat भियं STATA एष एव ARMY TIAA द्‌ धे अन्तभेक्तिरसेन पृणषदये वाद्धोऽबधूताछनि Tae: पिदितं मदासर दव प्रोतिप्रदस्तदिदाम्‌ | राजा | ततस्ततः | AAT | तं सनातनमपागतमद्णे- दंष्टिमावमतिमाचदयाद्रः। anifafag परिघायतदोभ्यें सानुकम्यमथ THAT राजा | कथमिव | तस्य दशनं जातम्‌ | aT | श्रुतमिदं तस्भृखादेव | राजा | कथ्यताम्‌ | वान्तादा | | चओत्कण्येकयुरःसरःः प्रथमता ये यान्ति नाथाय्तो निषकामन्ति दै शनामनिरताः साखा; सरोमोद्रमाः।

‘\

~ CUHS AWA AIT is WaATy ¦| RRP

यातायातवनां कमं विगणयन्‌ तत्पादधूलीन्छुषन्‌ स॒व्वन्नेन वदः स्थित भगवता HCAS नायितः॥ राजा | ततस्ततः वात्तादा। AAG मे प्रि्रख॒तुर्वदील्यादि पटित्वा स॒त्वर- मवतोय्धायं seat परिरन्य दति। राजा | ततस्ततः | वान्लीदा | तत्तवैव काऽपि किंवद न्तो श्रता | राजा | ISAT | UATE पुरुषेात्तममेल्य 'पुगगेमयिषमा कतिचिदिनान्यपि | रमिते प्रभुनेव तर्गिरोप्यथ बम्दावनमेव गंस्यते राजा। जिं देषेन सदव वा किं पश्चात्‌ वान्नादा। पश्चादेव भविष्यति | यता वाराणसीत एकाकि-

नेव भगवता वखितमिति दृष्टम्‌। sata aa किमपि

FAR : साव्यं) किं तत्‌| | वात्तादा। कालेन बरन्दावनकेलिवाक्ा शप्रति at ख्यापयित्‌ विशिष्य | कछपाखतेनामिषिषेष देव- | सतकन ENA समातनच्ख |i रामानन्दः। समुचितमेवेतत्‌ |

. ` भप FCAT गथजयल्युखेः कालाइलः। ` 2८2. |

` कचैतन्धचश्रोदयस्य

सर्ज | MUS श्रये समागत इव भगवान्‌ MASA | AAAS एव RTS: श्रयते | qaqa | GOSS सपशमभवच्छन्म TT तां ear: सपदि विरता निरतिं प्राप Ba: | fH Bt HAT बङलमपरः पल जन्भान्तर aT RAC TARTU नीखशेलं यतीगधः राजा। किमपरं ae aaa गच्छाम इति सव्व नि- BRT: | ततः wifes आरीरव्ययेतन्यस्तत्कालापनतो परमागन्दपुरेखरूपे "परिता fee Sree: आा्रीमिभादयख | MA | Teac परति खामिन्‌। Raed यदपि Tears Hare: RATATAT पुरतः कलषापद्दारि | Mace किल तथाऽपि मान्त एव WENGE हि सुखाय तेन II sat fe त्वादृशं सङ्गसीथाम्तरसेवनादपि परमा रभ्य दति शघ्रमेवायातम्‌ | erat: | असि तादशं ना भागधेयम्‌। यद तिकालं भगव- दिरड-दव-दषनेन दग्धाः सः। सलरमपरणटल सा्ममामरामानन्दे दरवलमयमतः मीैतन्धः ता- aifayta |

AMAA | खामिन्‌ जगन्नाथवल्लभावकाशानन्तरं ओ-

UAH वेदेशिकगन्धर्वयारमिनयः। BRE

जगन्नाथः शिशयिषुरपि भगवन्तं प्रनीक्तते तत्त्वरितमेव तमव- लाकयन्त्‌। ओचे | ae पुरोश्वर ule | इति सर्वैः सह निन्कून्तः | xfer निष्कान्ताः सरन इति मथुरागमनो माम नवमोऽङ्कः

दशमाद्धः। ततः प्रविशति कश्िदैटशिकः।

वेदेशिकः। श्रुतं मया Verena गुण्डिचासमये अदेता- चाय्थाद्‌यः सव्वं ओक्छष्णएचेतन्यदशनाथं गच्छन्ति। तषामभि- भावकतया शिवानन्दनामा कथित्तस्येव भगवतः पाषदा व- त्मनः कण्टकायमानानां agua घड्देयादिनिघ्नविन्न- निवारक अआचाणड़ालमपि प्रतिपाल्य नयति तद चमपि तमनु- VMN यथा तस्य सङ्ग एव गम्यते | इति कतिचित्यदानि गत्वा श्ये पुरतोाऽयं BAA जन अआलोक्यले तद्‌ यमेव Yea: | xavauta | ततः प्रविशत्दतसेवकः कि दृन्धव्व मामा | Te: | अये नियुक्ताऽस्ि खामिनाऽदेतेन | यथा AAA पुरुषोत्तमस्य गमने कालः Wass वयं यामः सत्वरमेव सम्प्रति शिवानन्द स्वया भण्यताम्‌ | प्रानस्य दिनं विधाय लिखतु कोकच सर्वव वयं गच्छन्तः सदसा भवेम मिलिताः TTA

द? , चैतन्बचरोदयस्य

ATH Ga पै | इति परिक्रामति।

ae | STEHT भातः यासि |

Joy | Wars इत्यादि पठति।

32 | swear: यत्‌ श्रुतं मया तदवितिथमेव। तथाऽपि vena) प्रकारम्‌ भातः ्रपरिचितं प्रतिपाल्य किं नयति।

गन्ध | भातः THAT तेन प्रतिपाल्य नोताऽसि कि पु नमानुषः

वेदे | भातः कथय कीदशं तत्‌ |

गन्ध | भगवता मथुरागमनात्‌ पव्वंभेकसिन्नब्डे स्व परस्यदखेषु लोकषु sere afar sees रापितया- इच्छिकंच्छः श्िवानन्दनिकरे चलितः। शिवानन्दोऽपि सङ्ग सङ्ग चलम्तमालोक्य सरद्मेवानुसन्धन्ते | प्रतिवसति खमये- ऽनुच्छिष्टमेवान्नं वसी प्रयच्छति | यच नद्यादि पारं तच लद पथक्‌ यथेष्टमातरं दत्वा नावमारोयति | सोऽपि तदनुपदः- मेव vere चलति | एवं व्मनस्तिभागपर्य्थन्तं गते कु जाग दिवसे anand वित्य ल्येन दन्नं पशान्नमनयस्सक्य रदा अद्य WA we दन्नमिल्यनृतपता alfa नामय्माइमाहयताऽपि तस्य दशनं लब्धम्‌। तदवधि Te घान्नमपय्यन्तमेव दृष्टः! पश्ामननःकषटतरमेवाख्य जातम्‌। तदनु देवगत्या पुरषोत्तम BMG तमेव श्रानं अलधिती- रोपक्रण्डमेकाकिन उपविष्टस्य WY TA दा

द्मा पदेशिकमन्धर्वयारमिनयः। RRL

शिवानन्दः सापराधभिवे प्रणम्य दूरे सथिताऽवलाकयति। भगवान्‌ जगन्नाथप्रसाद-नारिकलशस्यं खण्डशः प्रलिप्य ददाति कृष्णं Tafa वदति स॒ एकेकं भक्षयति HU छष्ण-छष्णेत्यपि वदति तदपव्वमालोक्य | श्िवानन्दः waa प्रणम्य खापराधं मापयति स। पनस्तदवधि साऽपरं नं ANAC | मन्ये तेनेव शरीरेण STAC लब्धा लाका- न्तरं प्राप्तः |

az | धातरद्य मे श्एभे दिवसः। यदियं ओछष्एचेतन्य- कथा RAAT | देवः PACA भगवन्नाम ग्रा यामास तस्य TET प्रति यत्‌ छपा भविष्यति तत्‌ किमुत agra: परथि गच्छतामषां वत्मकण्टकश्चता घटपालाः कीदशं BTC | RT | भातः WAAL

प्रभावादेव देवस्य प्रलयन्दमनुगच्छताम्‌। यातायातसुखं wit सव्वषामेव fafa

तथा कचनान्दे HEY भवति। |

ae | कीदशं तत्‌। 4

गन्ध कचनान्दे Tay मदोश्रप्र्टतिषु परसदसेषु जनेषु चलितेषु सकलजनाभिभावकेन शिवानन्देनापि सपरि- करेण चलितम्‌। स॒ एव प्रतिघट्ं मदीश्वरादि गणवज्न यावन्तो गच्छन्ति. तावतामेव Teese Wasa भत्वा खयमेव जनं प्रति यत्र यल्ञगति तस्य निणंयानुद्पं परिच्छेद्य दत्वा याति।

RRR चेतन्धचन्रोदयस्य

लकाः SS गच्छन्ति। एवं गच्छतस सत्सु रोमुणाजनपदे घड- पालानामधिकारी कित्‌ गजपतेरमाल्यो गजपतिमदाराजे दक्षिणां दिशमोयुषि खलन्त्रः सन्‌ तजेवागतः। सेन दुरात्मना लङ्धितमथदेन करं TS fae प्रत्येकं जनान्‌ विगणय्य गता- नामन्दानामपि तत्‌ AWA लेखयित्वा WRIA शएत्करमा- दातुं शिवानन्दः काष्ठनिगडेन ब्धः | तइन्धने सव्वं एव मदी ATLA: ACHAT AAA एव तस्थुः | ` वेद्‌ | ततः।

गन्ध | तता राचेयामदये गते तेनेव TACT शिवानन्द यष्टिधारकेण केनविदनुचरोणाऽऽजुङवे तदानीं परमोदिग्र आसीत्‌ | कदाचिदयं प्रदरतीति चेतन्धचरणं खुत्वा वल्लभेन ततयुरत श्यिवान्‌। अनन्तरं सुपतोल्थितं दौपिकाधारिभितं भिः परिवृतं Tea विभयाश्वकार | अनम्तरं AAT FE! | ` श्रये त्नं सपरिकरः समायातोऽसि। TAHA | अथ किम्‌। पुनः ऊचे। त्वं कस्य लाकः। अनेनेक्तम्‌। योछष्णचेतन्यस्य ! पनसतनाक्तम्‌। लनं दैतन्यस्य अद्ध जगन्नाथस्य जगन्नाथचेत- WN का AMA! अनेनाक्तम्‌। मम तु छष्णचतन्ध एव मदान्‌ TSH MRA सुमुखा श्रत्वा सापराधे दव अये मया खन्ना दृष्टः MAUI AMAT ACA लाकं RAM बद्धाऽनित्वरितमेवमुख्यतामिति तद यमपराधो मे चन्त- ar) तव किञ्चिदपि दातव्यं नास्ति सुखेन प्रातरूत्थाय सरमः सद गम्यतामिलयुक्वा दोपिकाभारिणे उक्तवाम्‌।

RUMAH वरेशिकमन्धवधोरभिगयः। दश

अस्य परिकरो यच वर्तते तवायं स्थाप्यताभिति तथा याते तदा सव्वऽसदीश्ररादय ASHANTI | ` वेदे। अदा विचिकेव Saray करुणा प्रभाव Tz य्यच्च | ` गन्ध | लं कुतोऽसि) IS | अद्मुत्तरराढतः। गन्ध | कथमकाकी t * ae) नर्दरिदासादिभिरं ier: .--; ; ` गन्ध | किमथम्‌ क, TS | MASA पुरुषोत्तमं गन्तेति MN) ` गन्ध तदि रेव मदीन्वरालर्थनिकटे तिष्ट sass जात्वा समागच्छामि | अन्ये कंचिहशजना भवानिव तच लन्तो मदीश्वरणेव Wilden मयेव सद्‌ ययं Brea इति ` वेद्‌ | कथं तषु भवदीश्वरस्य तादशानुयद्धा जातः।. . . ~ गन्ध | तेव्वेकः प्रममधुरो लोकलोचनरसायनमिव Al नवया रमणोयद्पः। सदजावतोशंश्रोष्णप्रेमरसवाद्यान्तर- सरसः PANAMA दिजकलवन्द्रसमतिलभनोयं CHI मदी अरः परमं पिप्रिये | उक्तच्च मया रसि ओष्ष्णचेतन्यं भवान्‌ द्‌ शयिष्यते माऽन्यसङ्गे गन्तव्यमिति | एदतसदनुरोधेन मा- समारभ्य शानामेव JAA करोति। वेद्‌ | भवत्वदमिद्देव स्थित्वा भवन्त HAN | गन्ध। Beal शिवानन्दमनसपामि। स्ति उभ निन्काना +

RES : वैतन्धश्रन्रोदयस्य

Gear: | ततः प्रविशति शिवानन्दसततसङ्गे यियासवः किय- म्ताजन्छे च। शिवा | वेशं प्रति अये त्वं Baa | सः। मरात्मन्‌ गेवर्दनदासेना त्वत्समीपं प्रेषितः शिवा। श्रां ज्ञातम्‌। रघुनाथद्‌सोदेशाथं गमिष्यति भवान्‌। स्‌ः अथ किम्‌। शिवा | किं तदुदृशन | अन्यः | महाशय स॒ त्वया परिचीयते | शिवा | श्रयताम्‌ | MAA यदुनन्दनः समधुरः ओरीवास॒दे प्रिय सच्छिष्य रघुनाथ TRAPATT: प्राणाधिके माडश्णम्‌। PIAA ATTA: SSAA ्रेराग्यस्य निधिम कस्य विदिते नोलाचले तिष्ठताम्‌ श्रपि च। यः सव्वैरोकेकमनेाऽभिरु्या सोभाग्यभ्धः काचिदछृटपच्या | यजायमारोपणतुल्यकीलं ATMA फलवानतुल्यम्‌ : तथाऽपि श्रागच्छ मयेव प्रतिपाल्य नेतव्धाऽसि यावद्देत- Sara लभ्यते तावदेव विलम्बः | रति पिन्वति ततः प्रविश्ति गन्धव्वः | | गन्धर्वः अये श्रयमयं शिवानन्द | तद्यावदुपसपामि |

अत्धपसपति।

दश्रमाङ्क-शिवानन्दगन्बवाद्यमिनयः। २९४

शिवा परोऽवलेश्च। अये पुरताऽयमाचाय्यगाखाभिने IQ टव BA | ARE जातं यदं चिन्त्यते तदेव सम्पन्नम्‌।

STEM गन्ध ARTA ANTI भगवानदेतगेखामो भवन्तम्‌। . `

शिवा | अषरिताऽसि कथ्यताम्‌। ` . गन्ध। आयातः | Karte पुगः पठति

शिवा | दमपि aerat प्रतोत्तमाण एवासि | | . गन्ध | विशेषः कथिदसि।

शिवा | कोाऽसै। |

गन्ध | Alas VA द्रष्टव्येति |

शिवा। अभोषटमेवेतदखिलस्य तत्साधय wa eer ग्ताम्‌। अयमं दिनानि Pers चरणाभ्िकं Teale | तावददं ओवासपणिडितप्रटतिभिनिष तं त्र गच्छामि त्वम- पि साधय | र्ति निष्कन्ताः।

, वतः; प्रभि्रवपट्रोष्वेपेब साव्वमौमः।

QUANTA: | यद्यपि भगवताऽसिन्नथं नानमतिजता तथा- ऽपि ददेवादं वाराणसीं मत्वा भगवन्मतं ग्राचयामोति चट- देव तच गच्छन्नस्मि जाने किं भवति। यद्यपि भगवत इच्छाधीनेव कर्णा तथाऽपि करुणापरतन्त्त्ं तस्येनि कदा- चितं कर्णाऽपि Bara भवतोति करुणाया एव सादाय्येन यद्भवति aca भविष्यति | रति परिक्रामन्‌ Usa | अदा यदमो एकच समुपदिता अनेकश नानादेशौया जनाः प्रतो

RUE | ` चैतन्धक्रश्रोदबस्य

दृश्यन्ते दमो Af एव wine oa ख्व एव Tea | hea) अयमयमदेताचऋय्यः। अयमयं . नि- -त्यानन्दाबधूतः | अयमयं DATS | अयमयं SCTE: | श्रयं गदाधरदासः। इमे गोविन्दघोषादयः। एष FAC ध्वजः | एष्‌ काशेनाथः। एते नरदरिप्रमखाः-। एते कुलो

नद्यामोणा रामानन्दादयः। एते नित्यानन्दपाषदा गारोदत सादयः। कि बहना सब्बे Veal शव समागच्छन्ति तद्खद्मेव जातमद्याचेव स्थित्वा प्रत्ेकमेते सम्भाष्याः

इग्युप्सपति। ततः प्रविशन्ति भगवदग्र॑नाथ प्रसिता खदेतादयः। ~v ~ Tale = A 0 -` अद श्यं परत सान्बभाम TQ दृश्यते कोऽथः | | साबव्ब | suena प्रणमति carafe, द्रे इर्दिासं विलो | कुलजाल्यनपेक्ञाय दरिदासाय ते AA | Scere: | दरेऽपसपंम्‌ ससाध्वसं प्रणमति दे | साव्वभाम भवद्भिः कथं ओक्लष्णचेतन्यपद्‌ारविन्दख विच्छेद soa: | | - साब्वे। वमेव | डति सव्वं कथयति . SS दा ्रद्याचेव स्वै ard versa we TTS HTT | AC 9 9 e कुन्बेन्ति , सव्वं यथार्वितं vagy | इति यथायं वासं कुबन्ति। ओकान्तः | ्िवन्दं प्रति। भो मातुलमददाशय WE अग्र यामि यदि वोऽनुमतिभेवति |

दश्रमाङ्क महप्रसुजीकरन्तयोरभिनयः। RRS

` शिवा arse साधय | . . ओका | axe निष्कामति।

अद्र | Ue भड्ाचाय्य डि वासं Hel समये सन्नं सत- व्यम्‌। डति निव्कोन्ताः।

ततः प्रविशतः खरूपगो विन्दे | |

खर | अतं गाडतः WHATS समागच्छन्ति

गोविन्दः | सन्ति तान्‌ मश्यबत्मनि परित्यज्य ओकान्तो- ऽधुनेव ख्मायातः |

GE | कासा |

गावि। मदाप्रभुना सद्‌ THAT |

SE | तदावामपि Vaya | Karas

ततः परविश्रति उखोपविष्टः पुरीजश्ररेब सद महाप्रभुः fare? SAAS |

मदा | ओकान्त कथय के के समायान्ति।

ओका प्रभा सव्वं एव त्वदीयाः | Bae काऽपि तच वत्तते। अदृष्टश्रोचरणाश्च कचित्‌ |

खर | उपय जयति जयति मचाप्रभुः। मदा। रोदि weg | इति खसमीपमुपवेश्नयति

ओका | खरूपं प्रणमति। ` मदा ओकान्त ततस्ततः कं तेऽद्टपूव्वाः

ओका | Wi अद्वेताचाय्यस्य Far विष्णद्‌ासमगेपालदा- VE | अन्यश्चाद्रतसङ्ग कश्चि दखिलजनप्रियः ओनाथनामा।

१8; चैतन्धचश्रादयस्य

मदा | कथमसे शिवानन्द सङ्ग लक्ता तद्ग श्रायाति ओका | data मया निरते भवान्‌ महाप्रभाः समोपे नौत्वा तदिशेषानुयदं य्ादयितव्य इति तदाश्रासेन। Heal | fava खरूपं प्रति | यताम्‌ | अदेतापायनमिद मतिखादुभावीति कायं Dates किमपि भवताऽप्यच मेचीखद्पे | AUG] शङ्रसुमधुरः ATARI: सर्वषां दि प्रछतिमधुरा दन्त तुल्येन ATT I उभो | यथाऽऽन्नापयतिं देवः | मदा | पनः Bh | ओका | AIA मातुलस्य TAT | . मदा ते इ्टपूनवा | ओका | RNA यः साऽदृष्टओचरणणः। मदा | TPR पति खामिन्‌ तव STS: | ओीका। प्रमा एवमेव | मदा | ततस्ततः | ओका | रामानन्दवसारपल्यं एवमन्येऽपि। मदा | खामिन्‌ Wha दा Bey असिन्नब्दे एतेष क्षते खल्वमी ASU TAT | Bal | SA अदा कः सन्दभाऽस्य TI | भवतु खयमेव स्णारिष्यति। . AG | अस्िन्नब्टे भपालदशनमाचाय्यंस्य भविष्यति |

SUA महाप्रभखीकान्ताद्यभिनयः। २३९.

ओका। देव मया दू रादेवागतं तेन तदनमिनोापसि। GRRE | खगतम शरा अवगतं गतेऽन्दे अरेताचा- AY BRUTE: सम्भ्राषितस्तेन CAAT भगवता मनसि जागर्ति | मदा | पुशश्वरबाखदेवचरितमेव मे रोचते | पुरी। भाग्यवानेवासोा यस्य TT भगवन्तः प्रशं सन्ति मप कलकलः | परौ | खाक्ण। देव उपसन्ना एवामो | यदयं कोलाहल अयते। मदा | गोविन्द भगवत्मसादमालां Blast seq भवान्‌। गाविन्दः। यथाऽऽश्नापयसि | इति Frere | प्वि्ठ aria: | प्रग््यान्नलिं बद्धा दव मदाप्रसादा- Maa भगवतः ओओजगन्नाथसय | ` मदा! AMAT साधु समयक्नाऽसि यदधुनाऽदेतादरीना- - मागमनमाकलय्येवं छतवान्‌ यावद्गाविन्द एति तावत्‌ als समावेशय | वाणो | wat करोाति। wine काशोमिश्चः। भगवन्‌ शः खलु भगवतः स्लानम- STE | - मदा। श्रां जानामि। जिन्त भा मिश्र यथासिन्नन्दे आपा-

२४० | चेतन्धचश्डरेदयस्य

HEMT: TA ` प्छन्ति तथा काशो | खामिन्‌ भपतिनाऽऽदिशऽसि safer मदी यावयोधादयः केऽपि Saad द्रच्यन्ति। ते यच HITT परि स्थित्वा get देवल्लानं पश्यन्ति तेव सर्व्व गाडेषा आरोदणीयाः मचा | खस्ति तस्म | पमगेपथ्ये सङ्गोत्तगध्वनिः। ORL खामिम्‌ चारगणेशं प्रप्रा अमो) मदा | BSI त्वमग्रताऽभिगच्छ पश्चादद्मपि | | BIS यथाऽऽक्नापयसि। रति Frege: पुरो | खगतम्‌ | ्राक्तपाऽपि ASAT प्रकटितः सम्म्रत्ययश्चाद्‌ रा भ्यानेव विकाश्यते भगवताऽदतं प्रति सिद्धता | सोदा्दस्य स॒ एवमेव महिमा देव खभावाष्‌ सता- Sagat गुणदाषयेरपि गुणे दृषटिनं दोषदः मदा | पुरीश्वर उत्तिष्ठ वयमप्यभिगच्छाम | GO | उत्तिष्ठन्तु गेाखामिनः | इति पुराद्युपगच्छन्ति। ततः प्रविशति भगवव्मसादमालालम्भनलव्यद्दिगणदयी न्टघान- न्दनिर्भ॑सऽदैवः परितः attire अभितः शिबानन्दादयश्च | रेतः द्‌ रादागच्डन्तं महाप्रभुमाजेक्छ नृलननेव wat पतति)

- fear) खतमयं प्रति eae चावचित्ा | पश्य पश्य अयमयम्‌।

दश्माङ्के म्ापभ्‌ खरूपाद्यभिनयः | २४९

विदयुदामद्युतिरतिशयेत्कण्टकण्टीरवेनद्र- जीडागामो कनकपरिघषद्राधिमेादामबाड्धः। सिंदभीवे नवदिनकरद्योतविद्योतिवासाः ACE: स्फुरति पुरते वन्द्यां वन्तं भोः डति aad at say पुनयावदुसिष्न्ति ताबरश्वादैतगेोपविद भगवन्तं पुनर्दिग्िभिरन्वेवयन्ति | शिवानन्दः | frre अदेतयेतन्यदृटापगदने कोऽपि किंश्चित्‌ परिषेत्‌मोश्वरः | SAQA जना- arg चैतन्यमितोकते क्षणम्‌ पश्यत भेः। अदेतमग्े विनिधाय देवो दिदृच्लया तस्य गतः पुरस्तात्‌ | प्रवेशयल्येव निजाश्रमान्त- विलम्ब्य सर्व्वं कमलो विशन्त ति सव्वोधनिवाग्ये कमात्‌ प्रवेशयन्ति। महाप्रभु रपविश् प्रत्येक Hema. वथावयमालिङ्नसम्भावडावजकनादिभिरानन्दयिला भगवत्‌प्रखादात्रं खी हस्तेन मृषप्रपुरः ददाति। weed यथाक्रमं wets | भगवान्‌। भे अद्य नापरं भोक्तव्यं HASTA Baca रजनौभुखे समारोदन्यं यथा सुखेन MAA GA TA | सव्वं | यथाऽऽज्नापयन्ति | इति निन्कान्ताः।

२४२ चे तन्यचश्रोदयस्य

SE | भगवन्‌ खयमपि यथासमयाह्िकं क्तम न्ति भगवान्‌। यथार्चितं वः। श्वि पुरीखामिमा awe निव्कान्तः। SE काशोमिश्र UNA राजधानोतः सास्मतमागन्ता fa गुष्डिचानिकरे | नेपथ्ये | Gara: | काशो | गोखामिन्‌ यथाऽयं HAA तथाऽऽगत इव लच्छते। खड्‌ | तर्दिं लानद्शनं सुखेन भावि। काशो। Tea जानामि | इति निष्कान्तः WE गोविन्द Uy भगवन्तमनुगव्छाव | रति निष्क न्तः | ततः प्रविशति बडमीश्ये खाना पुरोहितच्। राजा। प्रादित Bae मया इद स्थितेनेव Sa ZORA | अन्यथा भगवतो गोराङ्गस्य सद्धाचेा भविष्यति, पुरादि उच्वितमवेतत्‌ | TTS | कः HSA AT अहयतां AAA: | परविष्व काशोमिशः। श्रयमस्ि आज्ञापयतु St | राजा | मिख। ये MA भावतः पाषदास्तन्जना वा तेषां ये वा तदनुगमिने इन्त ये वा VATE | सर्व्वऽखतस््लोतनयसु Sal यच यचापविश्य खानं पश्यन्त्यतिततखममो सन्त TATA: | AM | ACL भावद्‌ान्नया पूव्वमेव तथव amie a

CUA राजमहिव्यारभिनयः। R88

TAM | सुविहितम्‌ प्रविश कश्ित्यदातिकः RTA देव can विन्नापयन्ति। HCA द्रष्टमागतं TALIA | राजा कथं ने भविष्यति इदेव feet ताभिरपि द्रष्टव्य पश्यायं तत्मरकारोऽस्ि BTA: | काशे | देव पश्य पश्च | खानालयस्याभिमुखं Tary- AS गताश्चद्धकराभिगुक्तम्‌ | देवा waa विलसन्ति भक्ताः aaa नभोामध्य इवापविषटाः राजा। साधु प्रवेशिता इमे श्रोछष्एचेतन्धपा्षदाः | तद्‌- धुना साधयतु भवान्‌ जगन्नाथ-विजयसमये नेदोयानिव जातस्तदचितकर्रणे नापर FATS | काशो | यथाऽऽन्नापयति। सति Frage: | ततः प्रविशन्ति महिष्यः, मदिष्यः। जयद्‌ जयद्‌ ASTI (९) | राजा। श्वी she एडि देवि एदि छनार्थो कुर जनुः | ति सश्चाघमृषवेश्य | देवि पश्य पश्च TA चेतन्यदेवस्य TEST विश्वपावनाः। कियतैव विलम्नेन तमप्यालाकयिष्यसि

जयतु जयतु ARH: | 2H 2

२४४ चैतन्यचन्धादयस्य

तदेतान्‌ प्रणम | देवी प्रमति, राजा | पश्य पश्य मददिदमाशच्य्यम्‌। मदा्ये्ीयोगे भवति भगवदेवक्लगा पताकादश्वन्तोत्यतिसुविदिताऽयं HALA: | दति MATa युगपद्भिपण्यन्ति इमां लिदन्तों तन्निह्ामिव africa वपः AEN | दअ VAS एसा HUTT (९) | राजा | पश्य खयमपि। शति उत्पतन्तं पताकां दश्यति। नेपथ्ये areata: | राजा। SH देवि पश्य पश्य STATE विजय समया आतसदाकलयामि Marware वस््रागमनम्‌। डति तथा wet Twa! अयमयं ओङ्ष्णचेतन्यः | पश्य Wag | अविरलजनसष् VAG SAM, स्फ़रति भगवतोऽयं मण्डलः MABE | लरदुरुविधदसे TCC FATS करय किमपि न्नः पदममुदण्डनालम्‌ SA | BASH WAG HAAS ऊसवान्तरमायडिदः | जद HHA SATAMG गोर्न्ददं सणं जाद (2) |

देव स्व्यमेव Tat Bayle: | RMIT व्छस्माकमत्सवत उत्सवाग्लरमापतितम्‌। यता जम ज्नायद ण्नार्धिनीनां गरचन््रदशंनं जातम्‌ |

SWAN राजमहिव्यारमिनयः। २४४

संखतेन। मदः पूरः सदयो विषयरससंगोषणविभो प्रचण्डा मान्तेण्डव्यतिकर इवास्य WAT | अदयं माधुयं भगवद्नुरागागतकिरो मदावघाः काऽयं कनकनिधिरद्णेः पथि गतः॥ अपि च। निमञ यानि विधुभिमखविम्बमस्य नोराजयानि रूचं कनकंप्रदोपेः | सम्पूजयानि पदपद्ममसुप्रषटनेः प्रल्ाद्‌ दानि करूणामपि लक्षदेष्दः इति vaafa | राजा | यथाथाऽयमनुभवे भवत्याः | ATTN ओजग- MAG स्ञानालयमध्याङ्ढः | देवी wares प्रबमति। गेपथे पुमः काडकध्मनिः। राजा | देषि पश्य पश्य ओजगन्नायस्लानम्‌ | Sq | उभयत cerns SHUT Ads कोादू- we (९) | राजा | कि A देषी। लंस्तेन | अन्याऽन्याभिमुखखितो विनिमिषावन्धोन्यसन्दरशने सञानान्मोनयना्भसोः FAA दुवारया धारया |

© SITs AUST AIGA

ed चेतन्यचग्रोदयस्य

कारप्येकमदानिषी भवभयप्रध्वंसनेकोषधो aA = प्रश्यामगोरावपि देवा TTR पुरो किलिसतः प्रश्यामगोारावपि राजा | सत्यमेतत्‌ | SH | ABST HUST सिणाणएमङसवा CAT | जद] दक्लिणामुच-विलोश्रण-क्खणे VAST ACE गोर चन्द मा(९)। UIST | रखवमव्‌ | | अग्रतोऽस्य विर लायते अन एढतस्वविरसायतं पुनः TARTS पिते भुजाभुजि द्वया विद्धि सख मण्डलम्‌ Faw | अमवसरतामभ्वायाते प्रभुजमदौखरे विरहविधुरां इन्तावस्धां जगाम TAA | भवति विश्दप्रेमानन्दावतारस्तयायदा- छभिनिविश्ते afarr afer, तरेव तन्मयः॥ राजा। खक्ख अये निखिनमिंदमुक्तं काशोमिश्रेण। तत्‌ पुनराकलयामि वाक्यश्रेषम्‌। ति सावधागल्तिकति | पमस | चानंनेातुलसीनिषेचनविधिना waa ना मामग्रयद्च ना मतिततिना इन्त भिक्ता$पिनेो। आओनोशाचकचन््रमोऽगवसरव्याजात्‌ ST SA dina खवियोागरदुभ्मगिश्ं बि,स्पन्दनाकन्दति 1

wags fae: खानमङहात्सवे देवस्य wat दच्ठिखामुखवि MIRADA GIA: सरति गारचन््रमाः।

SMATE राजकाशोमिश्रयोरभिनयः। २९७

राजा | Wel प्रमादा यावद नवसरं तावदेव चेदेवं स्था- तदा कि भवति| पनरूषेव | नान्योऽष्युपायः प्रियकोत्तगस सङ्खोत्तनानन्दयुमन्तरेड | स्सान्तरायेति तदेव कलत wey रपोाद्यममावनोाति। राजा। भद्रं भा भद्रम्‌ | Tat पवि, प्रिये त्वमिनाऽपसर | ACA तावदेनं काशोमिश्रमिति। देवी जड श्राणवेदि (९)। रति Frege | ततः प्रविशति काश्ीमिशः। काशेमिश्रः। जयति जयति Sa: | राजा | मिश्च कथय किमुक्तं भवता | काशो | यदुक्तं तथेव AA | राजा | कथय VSIA Taran किं मन्धितमसि काशे | भगवता Vana तथाविधिरद्वेकलधामुभवे तद- GATT सकलेरेव GER: मन्त्िनम्‌। अद्य सायं यदि गोपीनाथविजयद्‌ शंनानन्तरं भगवता मधुरतर-भगवत्मी- तनं श्रूयते तदा रसान्तरं भवति afeia सति विरदावेशः खथत दूति समन्त्य रादिणोकुण्डसविषे परमाप्सदीयदद्‌- यश्चौर कतिपयर्मधुरमधुरं कीर्तनमारन्धितमस |

. aa areata |

२४८ चेतन्यचग््रोदयस्य

राजा | मिश्र कथमिदमाणोाक्यते मिश्रः | HALAS | राजा तयेव क्रियते | इति तेन सड बदरं areata | नेपथ्ये मधुरतरसङ्कोत्तेनकणकशः। मिखः। निरूप्य भो मदाराज पश्च पश्य विरशव्ययेव मृक्त HEU रस एव मृत्तिमान्‌ दिवसम्‌ STA] एष GAA कीत्तनकलमाऽयमन्यथा जातः॥ राजा। भवति हि श्रानन्दकन्दलितमस्य वपुयद्‌ाऽयं भावं UNG तमेव वदिव्धेनज्ि | यैः पृच्यते स्फरिकजा घटिका रसस्ते सदणंभागभवति तान्‌पद शयन पनर्मेपथ्ये गानध्वनिः राजा | अक्षय किंमेतङ्गोतम्‌। HUM | भगवदंगि-नाद-माधरो-प्रतिपादकमिदं गाडैय भाषोपनिबहमिति can नाकलय्यने | राजा | BA चित्र यदषः। गारः HUTA खयं प्रतिफलन्‌ पुण्यात्मनां मानसे Te ALANS सम्मथयते बन्दावनोयं रसम्‌ | AE काऽपि पुमान्‌ नवोत्सुक्रवधूृष्लष्णानुरागव्यथा- सादौ चिचमद्ा विचिचमददहा चेतन्धलीलायितम्‌॥ पुगनिरूप्य। अये चिरकालमेकस्येव गोतपद्‌ स्य ध्रवमेव गीयते

SWATH राजकाश्यौमिश्योारभिनयः। २४९६

काशे प्रथमतो यस्यां लोलायां मनः प्रविवेश ततः पन- रावन्तेते।

राजा। भवलत्यवमेव | शति युगरालेक स्वम्‌ अद्धा कीट श्रमस्य माधय्थं पश्च पश्च।

जानूत्सेपमुजावधननपद्न्या साक्षि खन्तानन्दयता मनांसि qeat विश्वं Tey: | निषठवेमखमस् भाति सुभगसोर मचानन्दत फणंदमसरासदं वतमिव स्यानेरिवेन्दु दमः it पुनरालाक्र खविस्लयन्‌ श्ये | _ कं एष निःसाध्वसमास्यमषड़ला- ननिष्ठेवमाछृष्य पिवन्‌ ware | चनद्राददिभ्डतमिवाग्डतद्रव- स्याल्लासिनं Kaas चकारकः॥

काशे। भ्एभानन्दनामाऽयं वैष्णवः

TIT | अद्धा एकमेव गोतश्नवपदम्‌। रकं एव तारखरः। एक॒ एवाल्लासे गायकानां यामद्वयं यावत्‌। भगवनाऽपि समान एवानन्द प्रकाशचमत्कारः।. ATA रसान्तरेण विरद्ावेशतरङ्गा Fae | प्रक्षतर सान्तरं के नान्तरयन्त SHIT भगवत आङ्किकविगमः। |

काशो | तथाऽपि विरदावेशो भक्तानां sae | इति पुग निभाव्य। देव frase Fat | यद मो भगवन्तं धत्वा स्वाऽऽवासं प्रति गच्छन्ति | |

२५० चेतन्यचन्दरोदययस्य

राजा | भदरं सम्भाव्यते कद्‌ाचिद्‌ाड्किकमपि तद्‌ धुना मिश्र भगवत्समीपं गम्यतामदमिेव क्षणं निद्रामि ATH | यथाऽऽन्नाप्यसि | इति निष्कान्तः | TIA | गता मिखस्तदि निद्रामि। els निद्रां नाटचिला युनरव्याय TAT विभातेयं विभावय | यतः अरसाचलादयमद्ोधरयास्तरान्तं शोताश्एचण्डकिरणावुपसेदि वासे | EAM दतया वतः WT qa Ta: क्षणमिनोपरि लोचनत्वम्‌ डति परित विलेाक्षयति। | नेपथ्ये अरा महत्कीतुकम्‌। प्रातः प्रय मच्येगन्धतुलसीपुष्यादिभिः पुजय- Bee भजवम्तमन्तर खावेाल्न सदोमयि | स्मित्वा staat इतैर तिस्सेनादेतमभ्धश्व॑य- देवे वुवुरितेमुंडेऽकुणिदलेर दा यवाद खधात्‌ अपिः यस्य न्यस ACR Taras प्रभोः पूजां कत्तेमगाः प्रयाति कुतुकाददेतरवेऽन्वषम्‌ | Bare: तदा प्रभाम यनिधेः सन्दशंनस्पश्ेन- मरमालापहछपाकटाक्तश्षलया पुणान्तरोऽजायत राजा | अये कथमयं THA Res परोक्षामद्ापाजं कि मपि Weta तत्‌ ओतव्यं यत्‌ सत्वरमित एवाभिगच्छरति atau

RMAF रजतुखस्यायभिनयः। Rut

तुलसी | देव जगन्नाथस्य रथयात्रा नेदोयसीति गुष्डि- चामन्दिरमाञ्जनक्ालनाथे खयमेव मदाप्रभसजोद्तः। राजा | प्रियं मे प्रियं किञ्िदान्नप्रमसि | ATA | ACT तत्‌ काशेमिगरेणेव सम्पादितम्‌। राजा | किं तत्‌। AID | यावन्तस्तल्लाकासावत्य खव VASA TTA ततोऽधिकाः t राजा | एतावन्मात्रम्‌ | तुल | Peete तल्मसोजनम्‌। नेपथ्ये कलकलः | तुलसी देव पश्य पश्य Area विलिप्य चन्द नरसेःप्र्ेकमेषां वपु- नित्तिप्याप्यभिकन्धरं भगवता निभाल्यमाल्यानि च। GRAHAM कारे सङ्गदयञ्‌ शाधनो- माद्यनङ्गमतङ्गजालसगतिगारो विनिच्छामति अपि च। निर्गच्छन्ति acl मनेारथरथेः सम्ताषद न्तावले- रलयुज्ञासतुर क्गमेभवजये जेरा LATA भाः रोमाच्चावलिकश्चुकाव्यवपुषोऽग्रान्तखवे्ितेो वाखयेवीरुणमस्तमेव समदं द्धारद्नद्धारिणः॥ राजा धिग्‌ wae कदाऽदमेषां मध्ये यः कञ्चिद्‌व भवन्‌ भगवन्तमनु्रजामि। TIN मिश्र कथमिदं कोत्कमामूल- FIAT |

212

२५२ SATA

तुल | असि कथि्मदोयः cae एव सव्वं समाकल- य्थागतप्रायः। राजा | परियं मे प्रियम्‌| प्रविश्य सत्वरः कच्चित्‌ राजान प्रबन्य। मापा सव्वमवलोक्यागतम्‌ | राजा | कथय | पुरुषः | <4 अवधोयताम्‌। पाणा Heal मधुरण्डदले शाधनोम्‌ डमं al: VE खयमयमस Iles MACS TTA: | लूतातन्तृन्‌ मलिनरजसः सारयन्नेव Ae STAT गोरः शशधर टव व्यक्तलच्छमा बध्व ACH | इस्ताप्राप्ये कमपि समुपारोप्य कस्यापि चांशं ` मा भेषोरित्यदद निगदन्‌ Ha AT | अभ्यन्नेनः सरजसतन्‌मेष्णेयित्वाद्धम्‌ डं Arm: सिंहासनमथवलं शोधयामास देवः॥ अपि वदिवासोाऽश्वल्यामवकर चयं शओाधनिकया समाशत्यापय्य खयमथ वद्धिः सारयति a: | कचिद्रस्तप्रा्यावधि सरभसं Als कलं DRAMA स॒ कुतुकं गापयति राजा | TATA | पुरु। एवं मुलमण्डप-जगन्माइनमाग-मण्डपानां AST नानन्तरम्‌ | | कूपात्‌ कोऽपि समुदटरन्ति कतरः कस्यापि चसे ददे

CMA राजपरुषाद्यभिनयः। २५३

सोऽप्यन्यस्य करे चापरकरे Va: करे कस्यचित्‌। इत्थं ङ्खलया घरानथ नयन्‌ TATU परष्षापखपरियदत्यजनयोाः frat व्यतामोज्ननः अपि च। कचिद्धारगिरा मनोान्ञमतयः सिच्छन्ति सिंदासनं Ar कचन केऽपि तस्य करयोवाय्येपणं Jere | केचित्‌ तत्यदपद्जेापरि घटः सिच्न्ति सन्ताषत- सत्केऽप्यश्ञलिना पिवन्ति दते केचि aes राजा। ततः। पुरु। ततः पुव्बवत्‌ करमेण प्रतार्य WATT एव सर्वै ख- स्ववासोभिस्तत्‌क्रमेण सलिलान्यपसार याम्बश्चवुः। तथा सत्वा अङ्गणमन्तौय्य TRIN | पङ्रिभ्रयेपविषटे निजजननिकरे Rar चिन्वन्वासःप्पुरं चिरसमुपचिताः शकंराश्त्वरस्य | पश्यामः कं aT विदधति विचिता इत्यवेाचद्यदे श- VITA प्रमादाद चमदमिकया चेतमुद्योगमोयुः एवं सखचरितमिव Frat खद यमिव fax सव्वेत- HALAS HAT AM भगवत्कीत्तनमारेभिरे | तथा डि Ve BUNA: स्थगनमिद रवेः कम्पयमाशाबधनां स्तम्भं वातस्य कुव्वन्नमरपरिवरटस्याखमदणां Wee | खेदं THAT: परमरसमयाल्ञासमेत्तानपाद ध्यानध्व॑सं विरिच्चेः स॒ जयति भगवत्‌कीत्तनान्दनाद्‌ः॥ ततश्च नत्तित्वा MUA चार्‌ मधुरं गारा दरिनत्तया-

२५४ चैतन्यचग्रोदयस्य

श्वकोऽदेतमन्‌अमेकमधुर गापासदासामिभम्‌। AAA समच््छितः सुखवशादेदान्तरं यन्निवा- 2a खिद्यति पाणिपदमवलनाहेवः सतं प्राणयत्‌ तता दरिष्वनिर््ेरख चार | राजा | रदा मे दुरदृष्टं यदेतदपि oa | पुरू तता नरसिंनाथमण्डपश्च संस्काय्ये धावयितवा इद्रदय्नसरसि छतजलविद्दारः स्वैरेव तदभ्यरणवर्तिनि कुसुमोाद्याने विशश्राम तदन वाणएणोनाथपडनायकनोपन तानि भगवतप्रसादाटरौनि Bears सेवितानि | ATT AMT सव्वंनमस्य भावी खः Bus: ओओीमुखदश्रनेन। इतीव fawraa रष जाता महात्सवस्यापि मश्व यः। राजा | ARITA काशोमिश्राऽयं यथाऽऽलपति तथा मन्य भवन्तमेव श्रावयति तद्‌ धुना नेचेत्छवस्य कछ्षताक्षतावेक्तणएमा- चरत्‌ भवान्‌। तुलसौ। यथाऽऽन्ञापयसि | इति निव्कोन्तः। ततः प्रविशति काणीमिश्चः। काशोमिखः। Wer अतिमधुरं भावो | RA ATTA AY: पुरस्ताद्‌ गोाविन्दपालितविलासगतिः परस्तात्‌ | OTE सपुरोश्चरसखद््पा

दश्माङक CTH aac HATA: | २५४

नेचात्सवाय भविव्यति गार चन्द्रः राजा। अद मनसा सुद सद्धथयन्‌ मामपि नावलाकते मिखः। Fra: | <foaste निचिप्य। aay निष्यन्नमण्डनेव रथ- चयौ विशेषताऽयं ओजगन्नाथस्य TA | उनत्सपिंदपंणसदखविभावितश्रोः सच्चारुचामर सुचोनचयेः पोतः | तेजोमयः VATE विराजमान अनन्दयन्नयनमेव रथो विभाति सम्बुखमवलेच्य। अये कथमिद्देव राजा | TEA! जयति जयति मदाराजः। AVIS Aaa त्वया रथारोदणं भगवताऽवलाकनोयं पञ्चात्‌ Aare खसेवा विधेया | राजा। रथविजयसेवा मे नियताऽपि तथा मां नात्कण्ट- यति यथा महाप्रभोनत्यद्‌ शनस्पुदा | काश | रथारोादणे जाते सति यामाद्वाम्नरित एव महदा- प्रभानं त्यारम्भा भावी | राजा | सवितकम्‌ | दतशेत्‌ पश्येयं भवति परिताषोा मनस्‌- सतता वा पश्येयं तदपि सुलभं नेव भवति प्रवेशसतद्भाष्यां मम घटते तदततया तद न्तेत्तित्वात्‌ HAP कलये तस्य नटनम्‌ तथाऽपि यावन्नटनं तावदेव aad स्थेयं तत्छपाद्‌ व्येव शरणम्‌ |

२५९ चेतन्धचग्रादयस्य

काशे | मदाराज RAE मददपोभिरभ्यथितमसि भगवतो MCHA नृत्यद शनाथमिदावस्थानम्‌ | राजा | सुखेन पश्यन्तु AMAA लाचने जनख | काशी | तत््वरख भगवतो रथारोदणकालः सन्निकृष्ट Ta | TTS | एवमेव | SIAL | अदमपि भगवन्निकट एव गच्छामि। सभे निन्कुणन्ते। ततः प्रविशन्ति कषुकिगेपगम्यमानाखामेव बडभीमारूएा ACES: | HY | देव्यः TAT | VHA रथकन्धर तनग्डतां नेचेमनाभिः समं MANA ATTRA CAT VAY गारा ST | भावाक्रान्ततयेव TAHA तेषां वर FAIA gal नेव परन्तु पुव्वेपरयोः सत्यं बलीयान्‌ परः॥ अपि च। मण्डलेस्तिभिरसो खजनाना- ALIA जयति काश्चनगोरः। बोजकोष इव वारिर्ददस्य प्राज्ञसन्नरसखदलस्य ` x देव्यः सेत्कर्ं facta प्रणमन्ति | HZ | दन्यः पश्यन्त पश्यन्त्‌। ` | RATA वद्िबंलयस्य FVM गोविन्द उन्तमतमाऽजनि मध्यमस्य | अभ्यन्तरस्य मणिवञ्नयति खड्पः सामाजिकः किल पुरोश्र TACT

दश्रमाङ्क TAMA Faraz: | २५.७

चबं निभाव्य अहा मदत्‌ कोत्‌कम्‌ सद्धाचाहिरलोकराति जनां खैतन्यपादाखयां- सेसेगाटनिरन्तरादततया TC ने पश्यति | सोत्कण्टं AIA तत इतो व्यापारयन्नन्तर सम्भ दरिचन्दनांसविलसद्ाड्नृपो BAA SRE | अस्स MIA उक्कण्डा तादि संञ्नेव ववदरदि (९) Hy अशा प्रमादः। राजाक्िवत्मभिदर दरिचन्दनोाऽसे ओवासमन्तरयति SAT मन्दम्‌। रा जघान तमसे प्रतिस्षटमेनं राजेव सान्वयति सानुनयं नयेन Sar! सादि साणं निरवे्छाणं के वराओ इ;रेचन्दणो (2) | कच्च | पश्यन्त पश्यन्त्‌ उदहामतापडवविधा जगदोश्वरस्य सव्वं परस्मरकर य्य aU विधाय | बाह Waa परितः प्रतिषन्ति शश्वद्‌ Wa GSAT: VATE देव्यः। दाणिं सुद्धण Trax (र) Hy | पश्यन्तु |

स्य यादृशो उत्करा तादृशमेव शवहरति। तादृशानां factarat को वराका whee: |

दानीं छखेग दृष्यते। 2K

५८ | Vay TCA

QUALI VARA सणमाधावति भत्तनागत्‌ल्यम्‌। भ्रमति क्षणएमप्यलातचक्र- प्रभमानन्दतरङ्गता AA: It अपि च। अन्तभावविदामुद्‌ारमनसामाद्यः GSAT थद्‌ यङ्गात्‌ दिशमोदमेव संकलः प्रत्येव तङ्गायति। तस्यार्थस्तनुमानिव प्रतिफलन्‌ गरो नरोनृत्यते सम्भाशुखरभङ्गकम्पपुलकप्रखेद मूच्छ सितेः देव्यः। WT कव एदं TaN AS चमङ्षारस् (8) | HZ) TAY! आनन्दाम्बुनिधेने वेद्धि HATA T TEL मैलयोन्माद मदेन गेरभगवल्यानन्द मुचं गते | निष्ठेवः कठिनेऽखमखवदभच्छासो Saeed कान्तिः कंवलमुज्वलेव सुहदाम;श्ासबोजायते देव्यः। ईसरोत्ति सन्नित्तोज्जेञ् णा Naw wei BAA एद्‌ किं दसद Valais (र) | कच्च | चग निभाल्य। श्चा HAA जोवितम्‌। रामाच्चाः पनर्न्मिषन्ति नयने भयाऽपि प्रय्यश्रणौ वश्च पुनः प्ररादति पुनः श्वासाऽधरं धावति

च्च्य खल डद प्रमामन्द्चमत्कवार्ख्य। e sat इति संतरिलिरेवना जीवनं धास्यति अन्धथार्तत्‌ fi दषः शक्यते |

दशमाङ्के SHAY MITA: | RYE

सरव्ववामभिनोऽभितः समुद्‌ यल्याह्ञादकालादला देवो जागरयाच्चकार दयं खानन्द मृच्छ! BA It देव्यः wae ओष्रिदन्ह Harare (९) | Ra | Tartare | अदा MRA | नेव गोतेन बभूव मृच्श तेनव WU VHA: | किमक एवेष स॒ काऽपि मन्त्रः प्रयोगसंदारविधो SA:

QOS | नत्यन्मादतरङ्गिणोबेणवतीरामन्द वात्या क्रमा- TAMA तच जनिता वोचोतर ङ्ग क्रमः| कथित्‌ RATATAT IR पर- खेत्यानन्दतरङ्गजेव विविधा ales गीताथजा

SST प्रेममाधृग्यम्‌। तथा हि उत्थाय मन्द मुपविश्य सुखाग्धिवेग- निघ्नस्य ABARAT लिखतो UTA | अआशद्धितः तिक्ते सदयं SEN देवश्य पाणिमरुणन्निजपाणिनेषः

पुननिरूप्य | अदा HEA | TSAI SNA TAMA षाड प्रसाय्यं खयं ्रोल्यत्यापयित्‌ रथोादरमिव Marcas पुरः।

Se जीविताः St जीविताः Fi | 2k 2

२९ च्ेतन्धचश््ोदयस्य नृत्यन्नेव चापसर्पति परं वास्यादयेमातमनें दवेवाकतिपयं व्यनोयतुरचा भाग्यं विशश्राम नः॥ लदयमिताऽबतरामा यदयं राजाऽपीत शवागच्छति | रति देवीरवताग्यं ताभिः aw fren: | ततः प्रविशति राजा काण्नीमिश्चख। राजा। अरा निव्यूढो रथोत्छवः। गुष्डिचाग्रदमवस्यित एकंः प्राप्रवानुपवनान्तर मन्यः | देवयुग्ममिद मेव जनानां चिन्तमेव युगपत्‌ प्रविवेश

AMA | रारापश्चम्यां भगवत्याः भियो देव्याः प्रयाण याजा सर्व्वतश्मत्कारिणी यथा भवति तथा काया कच- MAUS भगवद्वाण्डारागारं यार्वान्ति सन्ति यावन्ति वा मम कोाषागारेषु सन्ति तावन्त्येव समानेयानि यथा Te वाद्पि लाचनचमत्कारकारकत्बेन मृत्त CARATS भवति |

काशो | यथाऽऽक्नापयसि |

राजा। त्वमद्यारभ्य तथा FE रदमपि परं प्रविशामि। इति निष्कून्तः। |

काशे | खग्वम्‌ श्रारामान्तरमागतेषु भगवत्यादेषु अदे तादिष समस्तेषु महत्सु किं वृत्तमिति निभालयामि। इति जगन्नायवल्लभाख्यमुपवनं SUVA | श्दा भगवतः ओरौ छष्णचेतन्यस््ेव VTA |

SMA आओचैतम्धखरूपाद्यमिनयः। REY

Al A UTA मम Aas ममापरेद्युमम MITE | ममेति भिक्लादि ननिणयेना- देतादयः कात्किने RIT तद्‌धुनाच मम प्रषेशाऽयाग्यसतद दमासन्नस्य VA व्यवस्य सामय्ोसमवधानाय गच्छामि | शति freee: | ततः प्रविश्रति ओीक्ष्णवेतन्धः परितोऽदेत्ार यच i ओचे। VET यद्यपि HATA दारकालोलामनृकराति तथाऽपि गुण्डिचाव्याजेन बन्दावनस्नारकेव्वेतेषूपवनेष विदन्तु प्रत्यब्दमेव नोलाचलं tas सुन्दराचलमागच्छति | कथं sal भियं परित्यजति | Ser | खामिन्‌ बरन्दावनस्मारकंष्विति यदुक्तं खयमेव तदेव fear नहि बृन्दावने fin सुद विदारोऽपि तु गापाङ्गनाभिरव | AS | तथाप्येषा कापिनो भवति। | प्रणयिमोनां प्रलतिरोवेयं यद्छायोग्यतां नेक्षते | नपे महावादि्निघाघः। सव्य | कण | अहा निमेषमाचमिव दिनचतुष्टयं जातम्‌। यदयं VITA SUG: WATT | Ma) यथाप्रावमेवायं भगवत्याः ओदेव्याः कोपप्रयाण- HATA: | तद यमालाकनीयो भवति। सव्वं | एवमेव | इति खालाकनसमुचितं we scarf |

RR चेतन्धश्वन्रोदयस्य

पु नन॑पथये जयजयष्वनिः। WS: | VATA | भगवन्‌ मानस्य कम एष नैव यदियं SATAN नानादिव्यपरिच्छदैः खयम देवं प्रलिक्रामति। BA रोद्रर साऽयमग्बुधिभवः ATT यत्‌ स्थायिने, भ्रयानेव विकार एष विदितं बेद्ग्ध्यमस्याः परम्‌ पुरोश्वरः। खूप सत्यमेव | किन्तु पश्यतां पुनरङ्त एव रस तथा डि। पताकाभिरदेषी RAAT wea spat यगपदि लोटा दशदिशः | नभो वापीसैरिव खदु चलेश्चामर चये सितक्छचेः फ़ल्लद्ववलकमलाधरिव बता aaa) सुभूपानां धूमेः प्रतिदिशमुदौणरूपतिते SATS TANT ध्वनति मुरजादिव्यतिकरे | बलाकानां AHA धवलसन्तारणएततो चलन्त्यामृन्मत्ता दव द्‌ धति लास्यानि (Alaa: अदेतः | पुरो वारस्लोभिगंणविजितरग्भाप्रटतिभि- AMMA मुद्धरभिनयन्तोभिरभितः। THM STA AAT AIAG SAT मणीग्डङ्गारादि ्दणचयुलाभिः ace 1 अपे च। विभानस्य म्लानोमव feu मुग्धमदसा चतुद लों चामोकरमणिमयोमुत्यितवनो | अतिकोधान्धाऽपि खरभरसमामुग्रहदया

etary ओरीवैतन्यखरूपाद्यभिनयः। ada

gare: पुत्रीयं पिजनितदर्पव बलति BSE | सोपरासम्‌। अहा HAST MAT | श्रोचैतन्यः। SVE Mew प्रणयकोापवेद्‌गध्यम्‌ | WE या यादृशो तस्याः खल तथाविधं वेदग्ध्यम्‌। ओचे। तथाऽपि WOH: | SE | कदाचित्‌ छैतापरापे प्रणयिनि ओब्रजणजकिशरे सविधमागत्य समचितं व्याहरति सुति ` किं पादान्तमपेषि नासि कुपिता नवापराद्वा भवा- faecta चि जायते क्तधियां कपोाऽपरधाऽथवा | योग्या एव दि मोग्यतां दधति ते तत्किं मथाऽयैग्बया AMMA गेकुलेन्द्रननयखाच्छन्द्यमेवास्तु ते दद्‌ कोपवेदग्ध्यम्‌। प्रकारन्तरश्च। दू राद्ल्थितमन्तिकं मयि गते Ts करोणा पितं सत्वा भाषिणि भाषितं खदुसधानिःस्पन्दि मन्दं वचः अटेऽइंमथासनं प्रकरिते चषंस्तयाऽऽश्चिष्यति POU CUPL मनसे वास्यं तयाऽऽविष्कृतम्‌।इति। Ma | पव्वेताऽपिं सुर समिदम्‌। | Hara: | सपरिदसम्‌। गोपालललनानां केताद शमश्च ae | Wat चि ASA | अस्याः पश्यत मा मदस्य मदमा दासीक्लेनेश्वरी TANS TTT यद मो बद्धा करो रोधसि, मस्या एत्‌ जगत्पतेः परिजनाः प्रत्येकमाकषता

Res चैतग्धचश्रादयस्व

पात्यन्ते w मिजेश्रतेपदपुरः प्रापग्य शरा दव VANITY BAA दण्ड दयेव श्रुतम्‌ Te लद्िप- रोतमवेत्यद्दा WEA | खद शासं प्रति। a पणिड़त पश्य पश्च तव द्व्या वेंदग्ध्यम्‌ | WITTY रथस्यकाक मन्तुः कथं ATTA एष eT I यास्याम्यद्‌ TS SATA DUR कथं वाऽगमि दीघेकोपः॥ . आवा स्वामिन्‌ Guat fe cana रीतिः। =: ओचे। Merge मारदत्मेन भनन्‌ इारकाबिसलरूपिय एव मेन तुभ्यमेश्वय्थांश एव रामे SSIS उुन्दावनभ्रियत्वात्‌ तथाविधानन्दवेदर्ध्यांश Ta RATA | Bet | भगवन्‌ ` WRIT TATRA LAT T- दस्मादश्णमोदशभ्रमोदशं AVA | PIF सोभाग्यमदा WATT मन्ता इवामो fafargent: पथि ओचै। किन्ते ara: प्रियमपकरोमि | अद्रे जि श्यः प्रियमुपकरिष्यसि। देलाखेलायितनालमि कलिमथने ख्याप्रिति भक्तियोगो व्यक्तं TANG नोत; परमनसुनिग्डतः प्रेमनाम्‌ पदाथः

दश्माङ्ग ओचेतन्यादेताद्यभिगयः। Rev

कापि कापि VAT पुरुतरसुभगन्भावकाभावुकानां तचाप्याभोरनारोमुक्लटमणिमद्दाभावविधाऽनवद्या अस्माकन्तु धम्माथकामेषु परेव कुला fra aT कददिचिन्नः | रभिः Baa देव लाकै- सीष्कान्तरेपयष्तु सदेव वासः शोचे | एवमेव | बन्दारण्यान्तरख्धः सरसविलसिते MAMAS TACT AAAI (TAA: | न्दारण्येकनिष्ठान्‌ खरुचिसमतनन्‌ कारयिष्यामि युका- नित्येवास्ेऽवशिषटं किमपि भम मत्क मर नश्चातनि्ये अपि च। दास्ये कचन कचन प्रणयिणः सख्ये तं एवेभये राधामाधबनिष्ठया कतिपये ओदारकाषोग््तिः। सखयाद्‌ावभयच केचन परे ये वाऽवलारान्तरे मय्याबद्रइदाऽखिलान्‌ वितनवे वरन्दावनासङ्गिनः॥ अदे | तथाऽस्तु निजेच्छया प्रापय यद्यदेव खलान्तरं ना वपुरन्तरं वा | नवतद्‌ाश्चय्थेचरि चमेव जातिस्मरा एव चिरं सरामः तथाऽपीद्‌ मस्तु | ARC कवयन्तु नाम कवयो यकद लासावलों

२१६ | चेतन्यचन्रोदयस्य

तामेवाभिनयन्त्‌ नर्तकगणाः TE] पश्यन्तु तोः सन्ता ACA THY कुजनाः सन्ताषवम्तः सदा सन्तु AUR भवश्चरणयेोभ॑शया प्रजाः पान्तु भगवान्‌। तथेवास्त | निव्कान्ताः सव्वं i मङामहहात्सवेा नाम SWAT: | यस्योख्छिषटप्रसादादयमजनि मम WSA काव्यद्पो वाग्देव्या यः HATA Ha इड VAAN तस्यावतारम्‌। यत्‌ HVA मयेतत्क्‌ तमिद सुधिये येनुरज्न्ति तेऽमी WFAA नमामश्चरितमिद ममो कश्पितं ना विद्‌ न्त्‌ ओचेतन्धयकथा यथामति यथादृष्टं यथाकणितं : जयन्धे कियती ALAA वालेन येयं मया | एतां तत्‌ प्रियमण्डले शिव शिव Yeas गते का जानात्‌ WUT कस्तद नया HU खयं प्रीयताम्‌ दृष्टा भागवताः कछपाणयुपगना तेषां सितं तेषु wid वस्तु विनिखितश्च कियता प्रम्णाऽपि तजासितम्‌। Rafe तं तेयद पुनर्मततव्यमसमदिपै- सत्यद्येव किं श्तं वत विधेरामाय तुभ्यं नमः॥ शाके चतु दं शते रविवाजियुच्त गोरो इरिधैरणिमण्डल आविरासीत्‌। बस्िंखतुनंवनिभाजितदीयनोला- यन्धोयमाविरभवत्‌ कतमस्य FHA | समाप्रमिदं चेलन्यचन्द्रोद यनामनारकम्‌

Ree ee

SATE पाटपरिवन्तनश्च |

पव पद्ध war: |

येग्यः |

qa पद्ध खयाग्यः।

याम्यः

a तया विद्यया ऽक्लयाऽविद्यवा|३४ to सत्निितेक- समिदितैव-

१९ -खसर्पा -खरूपा जी वान्रानन्द्‌ जोवानानन्द्‌ ९४ याचात्तनीडं यवा्तनीडं ies १६ प्रश्ाणासि पराणासि ew भवानि ware ३५ १० सद्धम्म सम्भा ९० aT केवलं Re 9 UMAR. पुनौीमचखण्डाल सनन्दनाद्य- समन्द्नादुप- ण्डाल- पगीतं गीतम- [२९ खासन्लेण ETAT <= व्ययः. way ao Vita ज- Sti जणा- aaa भावत्वं णयो योा- १० WET: ायुतः ३७ साखंव्लेव सखंव्नेव २० 9 BIH wim Xo खखाश्शिखालं afr aa २९ Qs सतत सन्तत ३८ SIE दीष- २९ ema eta ३८ मेष्ये भेग्हला ८२ ८९ परष पुरुष ३८ १८ जिद्यतर |= staat २९ दनज दनुज ४० -पेच्छतुणं -पच्छत्तं RR तद्धवाना तद्भवना - ४० ९५ यामिदं eater २8४ इह भाव-दातासे भाऽवदाता (8% ९० दर्य- टेर ९९ १३ पुचभावभा- पुच्रभावं भावं १९ भवता- भगवता वंदेयत्ेन शोयस्तेम।४२ णण्वारिदोा गावि ९९ US साधसाऽधना साधु साऽघुना|४२ Le दधथ्चाङ- दधश्वाड- RS ग्दटेवकस्य ग्दुदरेवक 98 खरवि- wacdivic ae २९ -विण्रेषाश्ि- विष्येषाचिदुप Wiz दुप- ४9 पुषवीद्न पुहवीदल RR UTE age ४8 २० पुस्वोधो एथिवीतल RR lo Ray Rall toc योषे साष्छयेख QS सन्तोष BAe = vo ९२ ae साजे

पज पद्ध खयेग्यः। येग्यः। पज aig wana) येग्यः। ec १६ माग्ब मगेषु ७८ पश्ासेड पच्यासेसि ५९२९ कामयत कामायते ec 8 GAU- By ue ए्चीदैवया wiite | णिम्मञ्नयं famed

५९ ९० दो wel खडीखडी | ce सङ ag ५५ इयं च्ने ridin | 9€ te निन्भ॑न्ननन्ते निम्मुन्दनन्ते ug Cat मते- ` co चन्द्रमा चन्रमा ५८ uKae पदस्य ८० १४ खिद्योड्िं feet ६१९ २० समियमता- सनियतताम-| co धिष टेः मनियम नियतता ८९ कुख-मचो- कुस्म-चोा- | ता- ८३ १० तदाऽवम- तदयम- ६९ १७ कलापलिक्रौ कथापलिक्नी | se फणिडिरो कणिङारा ९8 cs Raat गुणन ८४ to Mead wea १8 १७ FAM कुमायथी ष्टं २९ SSM: दुटाचारः go २९ सर <a é€R UR तेन . तेम | qs पलकयति पुलकयति <५ २९ प्रमोदीण पेनेदौखं ७० ९६ युमाऽऽसवे कुखमासवो- | eg RV जत- sa. ` erga ` यता jet Sasa दैमनस्येन 5२ ता्चणी- . ताली goo < मरारिः मुरारिः ७8 १० UT खलं ९०९ यास्यतीति यास्यसीति

oy e लवणिमा लवरिमि १०९ < लेकेत्तरम लकाश्चरम्‌ og ¢ufin धूणिंत १०६ Ro AW ue Of १८ माचरग्यख् माचरन्यख- ९०२ २० भजध्वमन्नाः भजध्वमद्धा न्त्यः [१०६ १० खमिव शुयनिव eo त्र्हदा-डिष्ड नण्डददिन्ह- pos ATT मरा दीर-कग्छो डीरकग्ठे |१०४ 5 रल cae